Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 26.1 athāpy atrośanasaś ca vṛṣaparvaṇaś ca duhitroḥ saṃvāde gāthām udāharanti /
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 4.1 athātaḥ saṃvādābhijayanam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 20, 8, 24.0 udavasānīyānte bhāryā dadāti yathāsaṃvādaṃ sānucarīḥ //
Āpastambagṛhyasūtra
ĀpGS, 22, 19.1 saṃvādam eṣyan savyena pāṇinā chatraṃ daṇḍaṃ cādatte //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 14.1 atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
Ṛgveda
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
Mahābhārata
MBh, 1, 2, 45.2 saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ //
MBh, 1, 2, 64.4 prādurbhāvaśca durvāsaḥ saṃvādaścaiva māyayā //
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 1, 2, 106.13 dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha /
MBh, 1, 2, 106.14 saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ /
MBh, 1, 2, 125.1 saṃdarśanaṃ ca kṛṣṇasya saṃvādaścaiva satyayā /
MBh, 1, 2, 126.56 saṃvādaśca sarasvatyāstārkṣyarṣeḥ sumahātmanaḥ /
MBh, 1, 2, 126.61 draupadyāḥ kīrtitaścātra saṃvādaḥ satyabhāmayā /
MBh, 1, 2, 170.1 prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ /
MBh, 1, 2, 209.5 tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ /
MBh, 1, 2, 232.17 kīrtyate yatra vidhivat svargasaṃvāda eva ca /
MBh, 1, 46, 26.3 saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā //
MBh, 1, 133, 27.2 śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca //
MBh, 2, 61, 58.2 prahlādasya ca saṃvādaṃ muner āṅgirasasya ca //
MBh, 2, 65, 7.1 saṃvāde paruṣāṇyāhur yudhiṣṭhira narādhamāḥ /
MBh, 3, 10, 6.2 surabhyāś caiva saṃvādam indrasya ca viśāṃ pate //
MBh, 3, 29, 1.3 prahlādasya ca saṃvādaṃ baler vairocanasya ca //
MBh, 3, 130, 11.2 agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata //
MBh, 5, 35, 5.2 virocanasya saṃvādaṃ keśinyarthe sudhanvanā //
MBh, 5, 36, 1.3 ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam //
MBh, 5, 131, 1.3 vidurāyāśca saṃvādaṃ putrasya ca paraṃtapa //
MBh, 6, BhaGī 18, 70.1 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
MBh, 6, BhaGī 18, 74.3 saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam //
MBh, 6, BhaGī 18, 76.1 rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam /
MBh, 6, 62, 7.1 tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ /
MBh, 9, 29, 27.1 teṣāṃ śrutvā ca saṃvādaṃ rājñaśca salile sataḥ /
MBh, 12, 11, 1.3 tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha //
MBh, 12, 18, 2.2 videharājñaḥ saṃvādaṃ bhāryayā saha bhārata //
MBh, 12, 37, 3.3 siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ //
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 73, 2.2 purūravasa ailasya saṃvādaṃ mātariśvanaḥ //
MBh, 12, 74, 6.2 ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 75, 3.2 mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca //
MBh, 12, 82, 2.3 vāsudevasya saṃvādaṃ surarṣer nāradasya ca //
MBh, 12, 85, 1.3 bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira //
MBh, 12, 99, 2.3 ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 104, 2.3 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 112, 2.3 vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 114, 2.3 saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata //
MBh, 12, 123, 10.2 kāmandasya ca saṃvādam aṅgāriṣṭhasya cobhayoḥ //
MBh, 12, 127, 2.3 gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ //
MBh, 12, 136, 18.2 mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca //
MBh, 12, 137, 4.3 pūjanyā saha saṃvādo brahmadattasya pārthiva //
MBh, 12, 138, 3.2 bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca //
MBh, 12, 139, 12.2 viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe //
MBh, 12, 149, 1.3 gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā //
MBh, 12, 150, 1.3 saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca //
MBh, 12, 169, 2.3 pituḥ putreṇa saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 172, 2.3 prahrādasya ca saṃvādaṃ muner ājagarasya ca //
MBh, 12, 173, 4.2 indrakāśyapasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 192, 3.2 yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat //
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 203, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
MBh, 12, 215, 3.3 prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 216, 2.3 vāsavasya ca saṃvādaṃ baler vairocanasya ca //
MBh, 12, 219, 1.3 śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira //
MBh, 12, 220, 6.2 balivāsavasaṃvādaṃ punar eva yudhiṣṭhira //
MBh, 12, 221, 3.2 śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 222, 3.2 jaigīṣavyasya saṃvādam asitasya ca bhārata //
MBh, 12, 223, 2.3 ugrasenasya saṃvādaṃ nārade keśavasya ca //
MBh, 12, 235, 14.2 etān vimucya saṃvādān sarvapāpaiḥ pramucyate //
MBh, 12, 259, 2.3 dyumatsenasya saṃvādaṃ rājñā satyavatā saha //
MBh, 12, 260, 5.2 kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 267, 1.3 nāradasya ca saṃvādaṃ devalasyāsitasya ca //
MBh, 12, 275, 2.3 nāradasya ca saṃvādaṃ samaṅgasya ca bhārata //
MBh, 12, 276, 3.2 gālavasya ca saṃvādaṃ devarṣer nāradasya ca //
MBh, 12, 288, 2.3 sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira //
MBh, 12, 288, 45.2 saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ /
MBh, 12, 291, 7.3 vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca //
MBh, 12, 298, 3.3 yājñavalkyasya saṃvādaṃ janakasya ca bhārata //
MBh, 12, 307, 3.3 bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca //
MBh, 12, 308, 3.3 janakasya ca saṃvādaṃ sulabhāyāśca bhārata //
MBh, 12, 308, 19.1 tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam /
MBh, 12, 314, 29.2 śuko janakarājena saṃvādaṃ prītamānasaḥ //
MBh, 12, 321, 7.2 nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca //
MBh, 12, 324, 2.3 ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata //
MBh, 12, 338, 8.2 brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate //
MBh, 13, 1, 9.2 saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ //
MBh, 13, 6, 2.3 vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira //
MBh, 13, 9, 7.2 sṛgālasya ca saṃvādaṃ vānarasya ca bhārata //
MBh, 13, 19, 10.3 aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 28, 6.2 mataṅgasya ca saṃvādaṃ gardabhyāśca yudhiṣṭhira //
MBh, 13, 32, 2.3 nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ //
MBh, 13, 34, 19.2 saṃvādaṃ vāsudevasya pṛthvyāśca bharatarṣabha //
MBh, 13, 36, 1.3 śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 13, 38, 2.3 nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 50, 2.3 nahuṣasya ca saṃvādaṃ maharṣeścyavanasya ca //
MBh, 13, 52, 7.3 cyavanasya ca saṃvādaṃ kuśikasya ca bhārata //
MBh, 13, 61, 48.2 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 67, 2.3 brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira //
MBh, 13, 81, 2.3 gobhir nṛpeha saṃvādaṃ śriyā bharatasattama //
MBh, 13, 82, 6.2 pitāmahasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 94, 3.2 vṛṣādarbheśca saṃvādaṃ saptarṣīṇāṃ ca bhārata //
MBh, 13, 97, 5.2 jamadagneśca saṃvādaṃ sūryasya ca mahātmanaḥ //
MBh, 13, 100, 2.3 vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata //
MBh, 13, 101, 10.3 śukrasya ca baleścaiva saṃvādaṃ vai samāgame //
MBh, 13, 102, 3.3 nahuṣaṃ prati saṃvādam agastyasya bhṛgostathā //
MBh, 13, 104, 2.3 caṇḍālasya ca saṃvādaṃ kṣatrabandhośca bhārata //
MBh, 13, 105, 3.2 gautamasya munestāta saṃvādaṃ vāsavasya ca //
MBh, 13, 106, 4.2 bhagīrathasya saṃvādaṃ brahmaṇaśca mahātmanaḥ //
MBh, 13, 116, 9.1 ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava /
MBh, 13, 118, 6.2 dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira //
MBh, 13, 121, 2.3 maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca //
MBh, 13, 127, 1.3 śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata //
MBh, 13, 137, 2.3 pavanasya ca saṃvādam arjunasya ca bhārata //
MBh, 14, 6, 1.3 bṛhaspateśca saṃvādaṃ maruttasya ca bhārata //
MBh, 14, 20, 1.3 daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ //
MBh, 14, 22, 13.2 indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini //
MBh, 14, 24, 1.3 nāradasya ca saṃvādam ṛṣer devamatasya ca //
MBh, 14, 28, 6.2 adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini //
MBh, 14, 29, 1.3 kārtavīryasya saṃvādaṃ samudrasya ca bhāmini //
MBh, 14, 32, 1.3 brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini //
MBh, 14, 35, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
Nyāyasūtra
NyāSū, 4, 2, 47.0 jñānagrahaṇābhyāsas tadvidyaiśca saha saṃvādaḥ //
Rāmāyaṇa
Rām, Bā, 3, 7.2 niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā //
Rām, Bā, 3, 11.2 śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā //
Rām, Su, 40, 6.2 kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta //
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 40, 13.2 sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ //
Rām, Su, 46, 42.2 rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare //
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Yu, 113, 8.2 sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe //
Rām, Yu, 114, 29.2 itaretarasaṃvādāt pragāḍhaḥ praṇayastayoḥ //
Daśakumāracarita
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
Harivaṃśa
HV, 3, 7.2 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam /
Kūrmapurāṇa
KūPur, 2, 11, 143.1 ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
KūPur, 2, 44, 80.1 saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 13.2 śilādaśakrasaṃvādaḥ padmayonitvameva ca //
LiPur, 1, 2, 37.2 śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam //
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
Matsyapurāṇa
MPur, 47, 76.1 tataste kṛtasaṃvādā devān ūcustadāsurāḥ /
MPur, 54, 2.1 mahādevasya saṃvāde nāradasya ca dhīmataḥ /
MPur, 72, 1.4 pippalādasya saṃvādo yudhiṣṭhirapuraḥsaraiḥ //
MPur, 72, 6.2 virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
Viṣṇupurāṇa
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 6, 6, 6.3 kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 7.2 saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ //
BhāgPur, 2, 10, 49.1 kṣattuḥ kauśāraves tasya saṃvādo 'dhyātmasaṃśritaḥ /
BhāgPur, 3, 33, 36.2 kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ //
BhāgPur, 11, 2, 14.2 ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ //
BhāgPur, 11, 7, 24.2 avadhūtasya saṃvādaṃ yador amitatejasaḥ //
Garuḍapurāṇa
GarPur, 1, 88, 28.2 rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam //
GarPur, 1, 108, 3.1 varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
Kathāsaritsāgara
KSS, 1, 5, 37.2 jāyante bata mūḍhānāṃ saṃvādā api tādṛśāḥ //
KSS, 1, 7, 34.1 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 4, 3, 11.2 tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ //
KSS, 4, 3, 14.1 tacchrutvā nṛpatir devīsvapnasaṃvādavismitaḥ /
KSS, 5, 1, 211.2 badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
Parāśarasmṛtiṭīkā
Rasārṇava
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
Skandapurāṇa
SkPur, 2, 20.2 dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam //
SkPur, 2, 21.1 andhakāsurasaṃvādo mandarāgamanaṃ tathā /
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
Tantrāloka
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
Āryāsaptaśatī
Āsapt, 2, 677.1 kavisamarasiṃhanādaḥ svarānuvādaḥ sudhaikasaṃvādaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 7.0 saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 6.0 uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu //
Śukasaptati
Śusa, 3, 3.10 tato bhāryādvayasya rukmiṇīsundarīnāmadheyasya yaḥ saṃvādaṃ vadati sa satyaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 5.1 pāṇḍukindamasaṃvāde mṛgahiṃsāprasaṃgataḥ /
Haribhaktivilāsa
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 108.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 126.1 padmapurāṇe devadūtavikuṇḍalasaṃvāde /
HBhVil, 1, 140.1 śrīśukavyāsasaṃvāde ca /
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 2, 5.1 skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde /
HBhVil, 2, 6.1 tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca /
HBhVil, 2, 11.1 skānde tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 2, 20.1 skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde /
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 2, 253.1 skānde brahmanāradasaṃvāde /
HBhVil, 3, 6.1 mārkaṇḍeyapurāṇe śrīmadālasālarkasaṃvāde /
HBhVil, 3, 8.1 bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde /
HBhVil, 3, 13.1 kāśīkhaṇḍe skandāgastyasaṃvāde /
HBhVil, 3, 52.1 bṛhannāradīye śukrabalisaṃvāde /
HBhVil, 3, 74.1 pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane /
HBhVil, 3, 123.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /
HBhVil, 3, 166.1 kāśīkāṇḍe śrīskandāgastyasaṃvāde /
HBhVil, 3, 243.1 pādme ca devahūtivikuṇḍalasaṃvāde /
HBhVil, 3, 271.1 pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 292.1 tatraiva śrīgautamāmbarīṣasaṃvāde /
HBhVil, 3, 354.1 pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 4, 7.1 ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane /
HBhVil, 4, 194.1 tatraivottarakhaṇḍe śivomāsaṃvāde /
HBhVil, 4, 243.1 tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde /
HBhVil, 4, 254.1 skānde śrīsanatkumāramārkaṇḍeyasaṃvāde /
HBhVil, 4, 266.1 tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 4, 281.1 brāhmye śrībrahmanāradasaṃvāde /
HBhVil, 5, 82.1 pādme devahūtivikuṇḍalasaṃvāde /
HBhVil, 5, 148.1 tathā ca saṃmohanatantre śivomāsaṃvāde /
HBhVil, 5, 245.1 nāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 5, 253.1 ekādaśaskandhe śrīmaduddhavasaṃvāde /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 313.1 brāhme śrībhagavadbrahmasaṃvāde /
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 383.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 425.1 pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde /
HBhVil, 5, 430.1 pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde /
HBhVil, 5, 433.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 443.1 tatraiva kārttikamāhātmye yamadhūmrakeśasaṃvāde /
HBhVil, 5, 445.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 458.1 skānde śrībrahmanāradasaṃvāde /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 19.2 evaṃ parasparaṃ dvābhyāṃ saṃvādo 'yaṃ vyavardhata //
SkPur (Rkh), Revākhaṇḍa, 103, 80.2 pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 1, 52.1 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ //
SātT, 9, 29.1 mama teṣāṃ ca saṃvādaṃ kalā lokamanoharāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //