Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Kathāsaritsāgara
Rasārṇava
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 26.1 athāpy atrośanasaś ca vṛṣaparvaṇaś ca duhitroḥ saṃvāde gāthām udāharanti /
Mahābhārata
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 2, 65, 7.1 saṃvāde paruṣāṇyāhur yudhiṣṭhira narādhamāḥ /
Matsyapurāṇa
MPur, 54, 2.1 mahādevasya saṃvāde nāradasya ca dhīmataḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
Kathāsaritsāgara
KSS, 1, 7, 34.1 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
Rasārṇava
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 5.1 pāṇḍukindamasaṃvāde mṛgahiṃsāprasaṃgataḥ /
Haribhaktivilāsa
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 108.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 126.1 padmapurāṇe devadūtavikuṇḍalasaṃvāde /
HBhVil, 1, 140.1 śrīśukavyāsasaṃvāde ca /
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 2, 5.1 skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde /
HBhVil, 2, 6.1 tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca /
HBhVil, 2, 11.1 skānde tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 2, 20.1 skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde /
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 2, 253.1 skānde brahmanāradasaṃvāde /
HBhVil, 3, 6.1 mārkaṇḍeyapurāṇe śrīmadālasālarkasaṃvāde /
HBhVil, 3, 8.1 bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde /
HBhVil, 3, 13.1 kāśīkhaṇḍe skandāgastyasaṃvāde /
HBhVil, 3, 52.1 bṛhannāradīye śukrabalisaṃvāde /
HBhVil, 3, 74.1 pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane /
HBhVil, 3, 123.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /
HBhVil, 3, 166.1 kāśīkāṇḍe śrīskandāgastyasaṃvāde /
HBhVil, 3, 243.1 pādme ca devahūtivikuṇḍalasaṃvāde /
HBhVil, 3, 271.1 pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 292.1 tatraiva śrīgautamāmbarīṣasaṃvāde /
HBhVil, 3, 354.1 pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 4, 7.1 ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane /
HBhVil, 4, 194.1 tatraivottarakhaṇḍe śivomāsaṃvāde /
HBhVil, 4, 243.1 tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde /
HBhVil, 4, 254.1 skānde śrīsanatkumāramārkaṇḍeyasaṃvāde /
HBhVil, 4, 266.1 tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 4, 281.1 brāhmye śrībrahmanāradasaṃvāde /
HBhVil, 5, 82.1 pādme devahūtivikuṇḍalasaṃvāde /
HBhVil, 5, 148.1 tathā ca saṃmohanatantre śivomāsaṃvāde /
HBhVil, 5, 245.1 nāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 5, 253.1 ekādaśaskandhe śrīmaduddhavasaṃvāde /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 313.1 brāhme śrībhagavadbrahmasaṃvāde /
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 383.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 425.1 pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde /
HBhVil, 5, 430.1 pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde /
HBhVil, 5, 433.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 443.1 tatraiva kārttikamāhātmye yamadhūmrakeśasaṃvāde /
HBhVil, 5, 445.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 458.1 skānde śrībrahmanāradasaṃvāde /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 80.2 pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 1, 52.1 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //