Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Āpastambaśrautasūtra
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka

Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 4.1 athātaḥ saṃvādābhijayanam //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 14.1 atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ /
Garuḍapurāṇa
GarPur, 1, 88, 28.2 rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam //
Kathāsaritsāgara
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 4, 3, 11.2 tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ //
KSS, 4, 3, 14.1 tacchrutvā nṛpatir devīsvapnasaṃvādavismitaḥ /
KSS, 5, 1, 211.2 badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā //
Rājanighaṇṭu
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
Tantrāloka
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //