Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 139, 3.1 saṃvananī samuṣyalā babhru kalyāṇi saṃ nuda /
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 7.3 tubhyaṃ ca saṃvananāṃs tad agnir anumanyatāmiyaṃ svāheti //
Gautamadharmasūtra
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 29, 1.2 annam eva vivananam annaṃ saṃvananaṃ smṛtam /
Vārāhagṛhyasūtra
VārGS, 15, 22.3 cākravākaṃ saṃvasanaṃ tan nau saṃvananaṃ kṛtam /
Ṛgveda
ṚV, 10, 93, 12.2 saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam //
Mahābhārata
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 3, 222, 56.2 nityakālam ahaṃ satye etat saṃvananaṃ mama //
MBh, 3, 222, 57.1 etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat /
Rāmāyaṇa
Rām, Ay, 100, 15.1 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ /
Kāmasūtra
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
Matsyapurāṇa
MPur, 36, 12.1 nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana /