Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 7, 63.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam //
KūPur, 1, 9, 20.1 ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 9, 33.1 bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 9, 59.1 eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ /
KūPur, 1, 13, 42.1 ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam /
KūPur, 1, 15, 16.1 aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā /
KūPur, 1, 15, 61.1 ayaṃ dhātā vidhātā ca svayaṃjyotir nirañjanaḥ /
KūPur, 1, 15, 155.1 eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 19, 53.1 namo dhātre vidhātre ca namo vedātmamūrtaye /
KūPur, 1, 24, 18.1 eṣa dhātā vidhātā ca samāgacchati sarvagaḥ /
KūPur, 1, 40, 2.1 dhātāryamātha mitraśca varuṇaḥ śakra eva ca /
KūPur, 1, 41, 17.2 caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ //
KūPur, 1, 41, 21.1 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ /
KūPur, 2, 4, 4.2 so 'haṃdhātā vidhātā ca kālo 'gnirviśvatomukhaḥ //
KūPur, 2, 5, 34.2 indraṃ mṛtyumanilaṃ cekitānaṃ dhātāramādityamanekarūpam //
KūPur, 2, 31, 5.1 ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ /
KūPur, 2, 31, 9.1 ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ /