Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 36, 2.2 dhātur devasya satyena kṛṇomi pativedanam //
AVŚ, 3, 8, 2.1 dhātā rātiḥ savitedaṃ juṣantām indras tvaṣṭā prati haryantu me vacaḥ /
AVŚ, 3, 10, 10.2 dhātre vidhātre samṛdhe bhūtasya pataye yaje //
AVŚ, 4, 12, 2.2 dhātā tad bhadrayā punaḥ saṃ dadhat paruṣā paruḥ //
AVŚ, 5, 3, 9.1 dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ /
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 5.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVŚ, 5, 25, 10.1 dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVŚ, 5, 27, 6.1 tarī mandrāsu prayakṣu vasavaś cātiṣṭhan vasudhātaraś ca //
AVŚ, 6, 60, 3.1 dhātā dādhāra pṛthivīm dhātā dyām uta sūryam /
AVŚ, 6, 60, 3.1 dhātā dādhāra pṛthivīm dhātā dyām uta sūryam /
AVŚ, 6, 60, 3.2 dhātāsyā agruvai patim dadhātu pratikāmyam //
AVŚ, 7, 17, 1.1 dhātā dadhātu no rayim īśāno jagataspatiḥ /
AVŚ, 7, 17, 2.1 dhātā dadhātu dāśuṣe prācīṃ jīvātum akṣitām /
AVŚ, 7, 17, 3.1 dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe /
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 7, 18, 1.2 udno divyasya no dhātar īśāno vi ṣyā dṛtim //
AVŚ, 7, 19, 1.1 prajāpatir janayati prajā imā dhātā dadhātu sumanasyamānaḥ /
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 9, 7, 10.0 dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ //
AVŚ, 9, 7, 21.0 pratyaṅ tiṣṭhan dhātodaṅ tiṣṭhant savitā //
AVŚ, 10, 6, 21.1 taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat /
AVŚ, 11, 6, 3.1 brūmo devaṃ savitāraṃ dhātāram uta pūṣaṇam /
AVŚ, 11, 8, 5.1 ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ /
AVŚ, 11, 8, 8.2 kutas tvaṣṭā samabhavat kuto dhātājāyata //
AVŚ, 11, 8, 9.2 tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata //
AVŚ, 11, 8, 9.2 tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 12, 2, 25.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
AVŚ, 13, 4, 3.0 sa dhātā sa vidhartā sa vāyur nabha ucchritam //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 34.2 saṃ bhagena sam aryamṇā saṃ dhātā sṛjatu varcasā //
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /