Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 73, 23.16 dhātrī /
MBh, 1, 73, 23.19 dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 73, 23.25 saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ /
MBh, 1, 75, 16.2 tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt /
MBh, 1, 76, 27.3 sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham /
MBh, 1, 78, 14.4 tasmin kāle tu tacchrutvā dhātrī teṣāṃ vaco 'bravīt /
MBh, 1, 92, 51.2 madvidhā mānuṣī dhātrī na caivāstīha kācana //
MBh, 1, 107, 37.22 yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa /
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 116, 30.48 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ /
MBh, 2, 16, 37.1 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave /
MBh, 2, 16, 37.5 tato viviśatur dhātryau punar antaḥpuraṃ tadā /
MBh, 2, 16, 48.2 dhātrījanaparityakto mayāyaṃ parirakṣitaḥ //
MBh, 3, 24, 4.1 tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca /
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 3, 215, 21.2 dhātrī sā putravat skandaṃ śūlahastābhyarakṣata //
MBh, 3, 219, 40.1 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā /
MBh, 3, 292, 6.1 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī /
MBh, 3, 292, 23.2 dhātryā saha pṛthā rājan putradarśanalālasā //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 172, 2.2 vṛddhair dvijātibhir guptā dhātryā cānugatā tadā /
MBh, 5, 190, 14.2 dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat /
MBh, 5, 190, 15.1 tatastā rājaśārdūla dhātryo dāśārṇikās tadā /
MBh, 5, 191, 4.2 duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā //
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 10, 1, 24.2 sarvasya jagato dhātrī śarvarī samapadyata //
MBh, 11, 8, 22.1 upagamya tadā dhātrī devān āha samāgatān /
MBh, 12, 4, 10.2 viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā //
MBh, 12, 31, 31.2 dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata //
MBh, 12, 31, 33.2 vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe //
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 12, 137, 10.1 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā /
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
MBh, 12, 258, 30.1 kukṣisaṃdhāraṇād dhātrī jananājjananī smṛtā /