Occurrences

Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Hiraṇyakeśigṛhyasūtra
HirGS, 2, 1, 2.2 iti catasro dhātrīrjuhoti //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 2, 1.4 etā hi kṣatrasya dhātrīḥ /
Avadānaśataka
AvŚat, 3, 4.1 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
AvŚat, 6, 3.2 vaḍiko dārako 'ṣṭābhyo dhātrībhyo dattaḥ aṃsadhātrībhyāṃ kṣīradhātrībhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām /
AvŚat, 6, 3.2 vaḍiko dārako 'ṣṭābhyo dhātrībhyo dattaḥ aṃsadhātrībhyāṃ kṣīradhātrībhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām /
AvŚat, 6, 3.3 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
Buddhacarita
BCar, 1, 59.2 ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayāmāsa tapodhanāya //
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Śār., 8, 52.1 ato dhātrīparīkṣāmupadekṣyāmaḥ /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Śār., 8, 58.2 iti dhātrīkarma //
Lalitavistara
LalVis, 7, 85.12 tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ aṣṭau kṣīradhātryaḥ aṣṭau maladhātryaḥ aṣṭau krīḍādhātryaḥ //
LalVis, 7, 85.12 tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ aṣṭau kṣīradhātryaḥ aṣṭau maladhātryaḥ aṣṭau krīḍādhātryaḥ //
LalVis, 7, 85.12 tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ aṣṭau kṣīradhātryaḥ aṣṭau maladhātryaḥ aṣṭau krīḍādhātryaḥ //
LalVis, 10, 8.2 tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan /
Mahābhārata
MBh, 1, 73, 23.16 dhātrī /
MBh, 1, 73, 23.19 dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 73, 23.25 saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ /
MBh, 1, 75, 16.2 tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt /
MBh, 1, 76, 27.3 sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham /
MBh, 1, 78, 14.4 tasmin kāle tu tacchrutvā dhātrī teṣāṃ vaco 'bravīt /
MBh, 1, 92, 51.2 madvidhā mānuṣī dhātrī na caivāstīha kācana //
MBh, 1, 107, 37.22 yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa /
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 116, 30.48 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ /
MBh, 2, 16, 37.1 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave /
MBh, 2, 16, 37.5 tato viviśatur dhātryau punar antaḥpuraṃ tadā /
MBh, 2, 16, 48.2 dhātrījanaparityakto mayāyaṃ parirakṣitaḥ //
MBh, 3, 24, 4.1 tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca /
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 3, 215, 21.2 dhātrī sā putravat skandaṃ śūlahastābhyarakṣata //
MBh, 3, 219, 40.1 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā /
MBh, 3, 292, 6.1 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī /
MBh, 3, 292, 23.2 dhātryā saha pṛthā rājan putradarśanalālasā //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 172, 2.2 vṛddhair dvijātibhir guptā dhātryā cānugatā tadā /
MBh, 5, 190, 14.2 dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat /
MBh, 5, 190, 15.1 tatastā rājaśārdūla dhātryo dāśārṇikās tadā /
MBh, 5, 191, 4.2 duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā //
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 10, 1, 24.2 sarvasya jagato dhātrī śarvarī samapadyata //
MBh, 11, 8, 22.1 upagamya tadā dhātrī devān āha samāgatān /
MBh, 12, 4, 10.2 viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā //
MBh, 12, 31, 31.2 dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata //
MBh, 12, 31, 33.2 vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe //
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 12, 137, 10.1 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā /
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
MBh, 12, 258, 30.1 kukṣisaṃdhāraṇād dhātrī jananājjananī smṛtā /
Rāmāyaṇa
Rām, Bā, 37, 18.1 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan /
Rām, Ay, 7, 4.1 avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā /
Rām, Ay, 7, 6.1 vidīryamāṇā harṣeṇa dhātrī paramayā mudā /
Rām, Ay, 7, 8.1 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā /
Rām, Ki, 53, 13.1 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam /
Saundarānanda
SaundĀ, 5, 47.1 bālasya dhātrī vinigṛhya loṣṭaṃ yathoddharatyāsyapuṭapraviṣṭam /
SaundĀ, 14, 37.2 cittaṃ sarvāsvavasthāsu bālaṃ dhātrīva rakṣati //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 2, 4.1 vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 51.1 śālimudgasitādhātrīpaṭolamadhujāṅgalam /
AHS, Sū., 18, 23.1 hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ /
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Cikitsitasthāna, 1, 50.2 dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ //
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 3, 29.1 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ /
AHS, Cikitsitasthāna, 3, 31.2 lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ //
AHS, Cikitsitasthāna, 3, 50.1 pippalī nāgaraṃ mustaṃ pathyā dhātrī sitopalā /
AHS, Cikitsitasthāna, 3, 50.2 lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā //
AHS, Cikitsitasthāna, 3, 108.1 dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 4, 40.1 śaṭhīpauṣkaradhātrīr vā pauṣkaraṃ vā kaṇānvitam /
AHS, Cikitsitasthāna, 4, 41.1 rasena vā kapitthasya dhātrīsaindhavapippalīḥ /
AHS, Cikitsitasthāna, 5, 45.1 yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam /
AHS, Cikitsitasthāna, 8, 65.1 prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ /
AHS, Cikitsitasthāna, 8, 149.2 yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ /
AHS, Cikitsitasthāna, 11, 10.1 piben madyena sūkṣmailāṃ dhātrīphalarasena vā /
AHS, Cikitsitasthāna, 12, 5.2 dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām //
AHS, Cikitsitasthāna, 12, 17.1 kaphapittaprameheṣu pibeddhātrīrasena vā /
AHS, Cikitsitasthāna, 13, 14.1 kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt /
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 14, 75.1 dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā /
AHS, Cikitsitasthāna, 16, 25.1 tvakkṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ /
AHS, Cikitsitasthāna, 16, 30.2 dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet //
AHS, Cikitsitasthāna, 16, 44.2 niśāgairikadhātrībhiḥ kāmalāpaham añjanam //
AHS, Cikitsitasthāna, 16, 54.1 mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu /
AHS, Cikitsitasthāna, 19, 49.1 sitātailakṛmighnāni dhātryayomalapippalīḥ /
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Cikitsitasthāna, 22, 19.2 pañcamūlasya dhātryā vā rasair lelītakīṃ vasām //
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 2, 36.1 dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak /
AHS, Kalpasiddhisthāna, 2, 40.2 mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ //
AHS, Utt., 1, 10.1 lihyān madhughṛtopetā hemadhātrīrajo 'thavā /
AHS, Utt., 1, 15.2 stanyadhātryāvubhe kārye tadasaṃpadi vatsale //
AHS, Utt., 1, 29.1 karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan /
AHS, Utt., 2, 9.1 atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam /
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 2, 18.1 sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet /
AHS, Utt., 2, 23.2 tatrāśu dhātrīṃ bālaṃ ca vamanenopapādayet //
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 2, 36.1 pippalyā dhātakīpuṣpadhātrīphalakṛtena vā /
AHS, Utt., 2, 48.1 badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam /
AHS, Utt., 2, 71.1 tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ /
AHS, Utt., 3, 5.2 nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam //
AHS, Utt., 9, 2.2 yaṣṭīdhātrīpaṭolīnāṃ kvāthena pariṣecayet //
AHS, Utt., 9, 25.1 pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ /
AHS, Utt., 9, 28.1 dhātryaśmantakajambūtthapattrakvāthena secayet /
AHS, Utt., 11, 40.1 dhātrīphalāmbunā piṣṭair lepitaṃ tāmrabhājanam /
AHS, Utt., 11, 45.2 dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ //
AHS, Utt., 11, 50.2 dhātrīpattraiśca paryāyād vartiratrāñjanaṃ param //
AHS, Utt., 13, 66.2 sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram //
AHS, Utt., 24, 27.1 lākṣāśamyākapattraiḍagajadhātrīphalaistathā /
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 32, 6.2 dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya //
AHS, Utt., 39, 15.1 pathyāsahasraṃ triguṇadhātrīphalasamanvitam /
AHS, Utt., 39, 35.2 jaladroṇe pacet pañca dhātrīphalaśatāni ca //
AHS, Utt., 39, 60.2 śreyasīśreyasīyuktāpathyādhātrīsthirāmṛtāḥ //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 149.1 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu /
AHS, Utt., 40, 16.2 dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam //
AHS, Utt., 40, 27.1 kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
AHS, Utt., 40, 56.2 vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 15.2 sabrahmacaryakaiś chāttrair dhātrībhiś cāśrayāmahi //
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
Daśakumāracarita
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
DKCar, 2, 6, 146.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 147.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
Divyāvadāna
Divyāv, 1, 49.0 śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām //
Divyāv, 1, 50.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 3, 54.0 mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām //
Divyāv, 3, 55.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 121.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 13, 12.1 sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 153.1 so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Harivaṃśa
HV, 6, 38.1 seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā /
HV, 10, 60.2 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpa //
HV, 28, 23.1 dhātryā kumāram ādāya sutaṃ jāmbavato nṛpa /
HV, 28, 24.1 dhātryuvāca /
Kumārasaṃbhava
KumSaṃ, 7, 25.2 dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram //
Kātyāyanasmṛti
KātySmṛ, 1, 728.1 bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 53.1 saiṣā dhātrī vidhātrī ca paramānandamicchatām /
KūPur, 1, 11, 198.1 anantadṛṣṭir akṣudrā dhātrīśā dhanadapriyā /
KūPur, 2, 12, 27.2 śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 5, 18.2 prasūtiṃ bhagavāndakṣo lokadhātrīṃ ca yoginīm //
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 5, 31.1 bhajasva dhātrīṃ jagatāṃ mamāpi ca tavāpi ca /
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
LiPur, 1, 103, 41.2 ato'sau jagatāṃ dhātrī dhātā tava mamāpi ca //
Matsyapurāṇa
MPur, 29, 18.2 uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya /
MPur, 29, 19.2 tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt /
MPur, 30, 28.3 sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham //
Nāradasmṛti
NāSmṛ, 2, 12, 73.2 rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā //
Suśrutasaṃhitā
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 44, 20.1 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Śār., 10, 32.2 dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā /
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 44.2 dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt //
Su, Cik., 9, 47.1 mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ /
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 20, 57.1 dhātryāḥ stanyaṃ śodhayitvā bāle sādhyāhipūtanā /
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 12, 11.1 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ /
Su, Utt., 17, 19.2 gomūtrapittamadirāyakṛddhātrīrase pacet //
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 27, 6.1 dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān /
Su, Utt., 31, 9.2 saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ //
Su, Utt., 39, 213.1 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam /
Su, Utt., 39, 219.2 trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ //
Su, Utt., 39, 228.1 dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam /
Su, Utt., 39, 248.2 dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃ haviḥ //
Su, Utt., 42, 24.1 dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam /
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā /
Su, Utt., 49, 33.1 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā /
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 92.1 saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā /
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 4, 13, 41.1 antaḥpraviṣṭaś ca dhātryāḥ sukumārakam ullālayantyā vāṇīṃ śuśrāva //
ViPur, 4, 13, 42.3 ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa //
ViPur, 4, 13, 43.1 taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra //
Yājñavalkyasmṛti
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
Śatakatraya
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 51.2 koraṅgako mṛduphalo dhātrī cāmalakī śivā //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
Garuḍapurāṇa
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
Hitopadeśa
Hitop, 4, 69.4 dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ //
Kālikāpurāṇa
KālPur, 54, 38.1 maṅgalāṃ bhadrakālīṃ ca śivāṃ dhātrīṃ kapālinīm /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 26.1 dhātrīphalāmṛtaphalāmalakaṃ śrīphalaṃ śivam /
MPālNigh, Abhayādivarga, 26.2 tadvad dhātrīphalaṃ vṛṣyaṃ viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 67.1 āmalakyāṃ śivā dhātrī vayasthā ṣaḍrasāmṛtā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.2 devatāpuratastasya dhātryutsaṅgagatasya ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.2 kṛtaprāśam athotsaṅgāddhātrī bālaṃ samutsṛjet //
Rasahṛdayatantra
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
Rasamañjarī
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 270.1 mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /
RMañj, 7, 11.1 vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam /
Rasaprakāśasudhākara
RPSudh, 5, 50.1 dhātrīpatrarasenāpi tasyāḥ phalarasena vā /
Rasaratnasamuccaya
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 5, 109.1 snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /
RRS, 12, 25.2 dhātrīphalasamāyuktaṃ sarvajvaravināśanam /
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
Rasaratnākara
RRĀ, R.kh., 10, 12.2 dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam //
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 35.1 bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 55.2 pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca //
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, Ras.kh., 6, 23.2 tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu //
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 6, 74.1 dhātrīlohaprabhāvena ramayet kāminīśatam /
RRĀ, Ras.kh., 8, 98.1 tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 175.1 dhātrīphalāni kṛṣṇāni vidyante tāni bhakṣayet /
RRĀ, V.kh., 2, 32.2 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //
RRĀ, V.kh., 17, 53.1 tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
Rasendracintāmaṇi
RCint, 8, 19.2 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /
RCint, 8, 243.2 pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //
Rasendracūḍāmaṇi
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 125.1 tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /
Rasendrasārasaṃgraha
RSS, 1, 332.1 śatāvarī balā dhātrī guḍūcīvṛddhadārakaiḥ /
RSS, 1, 383.0 dhātrīphalarasenaiva mahākālasya śodhanam //
Rasārṇava
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
RArṇ, 18, 9.1 dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.1 kṣamādimā bhūmirilā vasundharā varā ca dhātrī vasudhācalorvarā /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Ekārthādivarga, Saptārthāḥ, 3.1 dhātrī bahuphalāyāṃ syācchardinī kākamācikā /
RājNigh, Ekārthādivarga, Daśārthāḥ, 1.1 sitāyāṃ vākucī dūrvā madyaṃ dhātrī kuṭumbinī /
Ānandakanda
ĀK, 1, 2, 28.1 dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite /
ĀK, 1, 9, 49.2 mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ //
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 9, 61.2 dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari //
ĀK, 1, 9, 68.2 pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet //
ĀK, 1, 9, 69.2 ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam //
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 73.1 dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam /
ĀK, 1, 9, 91.2 dhātrībhṛṅgarasairmardyamekaviṃśativārakam //
ĀK, 1, 9, 92.2 dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam //
ĀK, 1, 9, 126.2 bhṛṅgadhātrīphalarase tato laghupuṭe pacet //
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 10, 105.1 palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ /
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 190.2 kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet //
ĀK, 1, 15, 5.2 dhātrīphalena saptāhaṃ bhāvayetpayasāthavā //
ĀK, 1, 15, 46.1 dhātrīphalāni pakvāni tatra sampūrayetpriye /
ĀK, 1, 15, 49.2 bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat //
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 15, 85.1 ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
ĀK, 1, 15, 157.1 caitrādau grāhayeddhātryāḥ supakvāni phalāni ca /
ĀK, 1, 15, 159.1 dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 224.1 citraviśvakaṇābilvapathyādhātrīviḍaṅgakam /
ĀK, 1, 15, 308.1 pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak /
ĀK, 1, 15, 365.1 muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam /
ĀK, 1, 15, 375.1 dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ /
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena vā //
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 15, 609.2 vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam //
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 16, 38.2 dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam //
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 17, 35.1 sahakāraphalaṃ dhātrī nālikerajalaṃ navam /
ĀK, 1, 17, 40.1 phalapūrāmlakaṃ pakvadhātrīphalam alarkakaḥ /
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 19, 168.1 bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
ĀK, 1, 21, 102.1 ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam /
ĀK, 1, 22, 54.1 āhṛtya dhātrīvandākaṃ viśākhāyāṃ yathāvidhi /
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
ĀK, 1, 23, 377.2 ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 2, 8, 84.1 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 127.2 sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā //
ŚdhSaṃh, 2, 12, 273.2 khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 dhātryā dantyāḥ phalānyatra yojyāni etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
BhPr, 6, 2, 38.3 kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ //
BhPr, 6, 2, 39.0 triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā //
BhPr, 6, 2, 40.1 harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ /
BhPr, 6, 2, 41.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
BhPr, 6, 2, 43.1 pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalāsamaiḥ /
Gheraṇḍasaṃhitā
GherS, 5, 27.2 drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.1 dhātrīsvarasasaṃyuktaṃ pramehaṃ hanti dustaram /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.2 rajanīcūrṇamadhukaṃ dhātrīphalarasena tu //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 1, 19.2 dhātrīsnānaniṣedhasya kālo vṛtter upārjanam //
HBhVil, 3, 179.3 ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ //
HBhVil, 4, 126.2 dhātrīphalair amāvasyāsaptamīnavamīṣu ca /
HBhVil, 4, 293.3 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā //
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 318.2 na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ /
HBhVil, 4, 323.2 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā /
HBhVil, 4, 325.1 tulasīdalajā mālā dhātrīphalakṛtāpi ca /
HBhVil, 4, 327.1 yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi /
HBhVil, 4, 328.1 spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām /
HBhVil, 4, 329.1 yāvad dināni vahate dhātrīmālāṃ kalau naraḥ /
HBhVil, 4, 330.1 mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam /
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /
HBhVil, 5, 307.2 dhātrīphalapramāṇā yā kareṇobhayasampuṭā /
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
Rasārṇavakalpa
RAK, 1, 245.2 cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 44.1 jaya kauberi sāvitri jaya dhātri varānane /
SkPur (Rkh), Revākhaṇḍa, 159, 41.1 punargarbhaṃ punar dhātrīm enastasya pradhāvati /
SkPur (Rkh), Revākhaṇḍa, 194, 46.2 agnīñjuhuvire rājanvedirdhātrī sasāgarā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 41.2 dhātrīkhadiranimbāni śarkarāsahitāni ca //