Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa

Mahābhārata
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 12, 137, 10.1 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā /
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
Rāmāyaṇa
Rām, Ay, 7, 8.1 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 65.1 prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ /
AHS, Cikitsitasthāna, 22, 19.2 pañcamūlasya dhātryā vā rasair lelītakīṃ vasām //
AHS, Utt., 2, 9.1 atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam /
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 2, 71.1 tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ /
Suśrutasaṃhitā
Su, Śār., 10, 32.2 dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā /
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 20, 57.1 dhātryāḥ stanyaṃ śodhayitvā bāle sādhyāhipūtanā /
Viṣṇupurāṇa
ViPur, 4, 13, 41.1 antaḥpraviṣṭaś ca dhātryāḥ sukumārakam ullālayantyā vāṇīṃ śuśrāva //
ViPur, 4, 13, 42.3 ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
Rasārṇava
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
Ānandakanda
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 15, 157.1 caitrādau grāhayeddhātryāḥ supakvāni phalāni ca /
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 127.2 sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 dhātryā dantyāḥ phalānyatra yojyāni etanmanoharam //
Bhāvaprakāśa
BhPr, 6, 2, 41.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
Haribhaktivilāsa
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //