Occurrences

Mahābhārata
Daśakumāracarita
Harivaṃśa
Ānandakanda
Haribhaktivilāsa

Mahābhārata
MBh, 1, 107, 37.22 yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa /
MBh, 3, 292, 6.1 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī /
MBh, 3, 292, 23.2 dhātryā saha pṛthā rājan putradarśanalālasā //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 172, 2.2 vṛddhair dvijātibhir guptā dhātryā cānugatā tadā /
Daśakumāracarita
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
Harivaṃśa
HV, 28, 23.1 dhātryā kumāram ādāya sutaṃ jāmbavato nṛpa /
Ānandakanda
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena vā //
Haribhaktivilāsa
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /