Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śatakatraya
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 6.1 viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī /
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 22.1 dadhidhānīsadharmāḥ striyaḥ syuḥ /
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 3.0 adbhyaḥ svāhā varuṇāya svāhety udadhānyām //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 6, 7.0 tatra ya upabhṛto dharmā ye ca dhruvāyāḥ pṛṣadājyadhānyām api kriyeran //
BhārŚS, 7, 18, 10.1 catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci //
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
Kauśikasūtra
KauśS, 1, 2, 30.0 sruvam ājyadhānīṃ ca //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 13, 1, 43.0 kumbhodadhāne vikasatyukhāyāṃ saktudhānyāṃ ca //
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 14, 1, 28.1 viśvaṃbharā vasudhānī pratiṣṭheti lakṣaṇe pratiṣṭhāpya //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 11.0 udadhānyām adbhya iti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 18, 11.0 juhvām upabhṛti vasāhavanyāṃ samavattadhānyāṃ ca catasṛṣv ājyenopastṛṇāti //
VaikhŚS, 10, 18, 20.0 sauviṣṭakṛtāni sakṛtsakṛd avadāyopabhṛti nidhāya śeṣāṇi samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 1.0 aṇīyas traidhaṃ vibhajya madhyamaṃ dvidhā kṛtvā juhvāṃ nidhāyāvaśiṣṭayor anyatarat sthavīya upabhṛtītarat samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 3.0 upastṛtasamavattadhānyāṃ hṛdayajihvāvakṣāṃsi tanima matasnū gudamedasos tṛtīyau bhāgau ṣaḍvaniṣṭhuṃ saptamaṃ kṛtvānasthibhir iḍāṃ vardhayati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 11.2 dve upabhṛtau pṛṣadājyadhānī dvitīyā /
VārŚS, 1, 6, 2, 12.1 pṛṣadājyadhūmair dadhi saṃskaroty upabhṛddharmaiḥ pṛṣadājyadhānīṃ pātrāṇi ca pātradharmaiḥ dvitīyāni //
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 13.0 dadhidhānīsadharmā strī bhavati //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 8, 7.1 juhūvad vasāhomahavanīm upabhṛdvat pṛṣadājyadhānīm /
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 5.0 upabhṛdvat pṛṣadājyadhānīm //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 24, 8.0 tredhā medo 'vadyati dvibhāgaṃ srucos tṛtīyaṃ samavattadhānyām //
ĀpŚS, 7, 24, 10.1 samavattadhānyāṃ ṣaḍ ādyānīḍām avadyati vaniṣṭhuṃ saptamam /
ĀpŚS, 7, 26, 12.2 pṛṣadājyaṃ juhvām ānīya pṛṣadājyadhānīm upabhṛtaṃ kṛtvā tenaikādaśānūyājān yajati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 13.2 juhvāṃ copabhṛti ca vasāhomahavanyāṃ samavattadhānyām atha hiraṇyaśakalāvavadadhāti juhvāṃ copabhṛti ca //
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
Śatakatraya
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
Kathāsaritsāgara
KSS, 6, 1, 91.1 vāridhānī ca kumbhaśca mārjanī mañcakastathā /
Madanapālanighaṇṭu
MPālNigh, 2, 42.2 kustumburu tadārdraṃ tu dhānīdhāneyakālukāḥ //
Narmamālā
KṣNarm, 1, 98.2 khaṇḍasphuṭitanāsāgravāridhānīmahādhane //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 27.0 udare samavattadhānīm //