Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Rājanighaṇṭu
Spandakārikānirṇaya
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 5.0 harivāṁ indro dhānā attu pūṣaṇvān karambhaṃ sarasvatīvān bhāratīvān parivāpa indrasyāpūpa iti haviṣpaṅktyā yajati //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 69.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 26.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
AVŚ, 18, 4, 34.1 enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te /
AVŚ, 18, 4, 34.1 enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te /
AVŚ, 18, 4, 43.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
BhārGS, 2, 2, 2.0 yad anyad dhānāprāśanāt pariṣecanād iti sarvaṃ tat kriyate //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 32.2 dhānāruha iva vai vṛkṣo 'ñjasā pretya sambhavaḥ //
Chāndogyopaniṣad
ChU, 6, 12, 1.6 aṇvya ivemā dhānā bhagava iti /
Gautamadharmasūtra
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 6.0 akṣatadhānā bhakṣayanti dhānāvantaṃ karambhiṇam iti //
Gopathabrāhmaṇa
GB, 1, 5, 9, 16.0 dhānākarambhair iti brūyāt //
GB, 2, 4, 6, 3.0 droṇakalaśe dhānā bhavanti //
GB, 2, 4, 6, 5.0 paśavo vai dhānāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 5.0 āditaś chandāṃsyadhītya yathārtham akṣatadhānānāṃ dadhnaśca navāhutīr juhoti //
Jaiminīyaśrautasūtra
JaimŚS, 21, 3.0 hāriyojanasyoccheṣaṇād iyatīr veyatīr vā dhānā ādāyāhavanīyasyānte nidadhati //
Kauśikasūtra
KauśS, 2, 1, 10.0 dhānāḥ sarpirmiśrāḥ sarvahutāḥ //
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 2, 1, 15.0 daṇḍadhānājinaṃ dadāti //
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 3, 1, 14.0 ā no bhara iti dhānāḥ //
KauśS, 3, 2, 10.0 anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti //
KauśS, 11, 6, 27.0 dhānāḥ saliṅgābhir āvapati //
KauśS, 14, 2, 2.0 tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanas tilaudano yathopapādipaśuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
Khādiragṛhyasūtra
KhādGS, 3, 2, 19.0 dhānā dadhi ca prāśnīyurabhirūpābhyām //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 16.0 praiṣānuvācane ṣaṣṭhī vapāyai dhānāsomebhya iti parihāpya //
KātyŚS, 5, 8, 11.0 pitṛbhyo barhiṣadbhyo dhānāḥ //
KātyŚS, 5, 8, 16.0 dhānābharjanaṃ dakṣiṇāgnau //
KātyŚS, 5, 9, 7.0 evaṃ barhiṣadbhya uttarato dhānāmanthapuroḍāśānām //
KātyŚS, 5, 9, 8.0 agniṣvāttebhyo dakṣiṇato manthapuroḍāśadhānānām //
KātyŚS, 10, 8, 2.0 dhānāś cāvapati haryor dhānā iti //
KātyŚS, 10, 8, 2.0 dhānāś cāvapati haryor dhānā iti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
Kāṭhakagṛhyasūtra
KāṭhGS, 55, 2.0 śrāvaṇyāṃ catvāri havīṃṣy āsādayed apūpaṃ sthālīpākaṃ dhānāḥ saktūn ubhayam akṣatānām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 60, 4.0 uktaṃ dhānāsaktūnām //
Kāṭhakasaṃhitā
KS, 11, 2, 22.0 dadhi madhu ghṛtaṃ dhānās taṇḍulās tat saṃsṛṣṭaṃ syāt //
KS, 11, 2, 63.0 dhānāś ca taṇḍulāś ca bhavanti //
KS, 11, 2, 64.0 ahno vai rūpaṃ dhānāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 30, 3.1 haryor dhānā harivatīḥ sahasomā indrāya /
MS, 1, 10, 1, 41.0 ṣaṭkapālaḥ puroḍāśo dhānā manthaḥ //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 34.0 athaitā dhānāḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 2, 3, 6, 2.0 dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavati //
Mānavagṛhyasūtra
MānGS, 1, 6, 4.0 āpohiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brāhmaṇān svasti vācayanti dhānābhir brāhmaṇān svasti vācayanti //
MānGS, 1, 6, 4.0 āpohiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brāhmaṇān svasti vācayanti dhānābhir brāhmaṇān svasti vācayanti //
MānGS, 2, 10, 1.0 phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃ ca yajet //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 11.0 sadasaspatim ity akṣatadhānāstriḥ //
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
PārGS, 2, 14, 7.0 dhānāvantamiti dhānānām //
PārGS, 2, 14, 25.0 dhānāḥ prāśnanty asaṃsyūtāḥ //
Taittirīyasaṃhitā
TS, 1, 8, 5, 2.1 pitṛbhyo barhiṣadbhyo dhānāḥ //
TS, 6, 5, 9, 12.0 taṃ dhānābhir aśrīṇāt //
TS, 6, 5, 9, 14.0 yad dhānābhir hāriyojanaṃ śrīṇāti śṛtatvāya //
TS, 6, 5, 11, 36.0 dhānāḥ karambhaḥ parivāpaḥ puroḍāśaḥ payasyā tena paṅktir āpyate //
Taittirīyāraṇyaka
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaitānasūtra
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 3, 13, 13.1 droṇakalaśād dhānā hasta ādāya bhasmānte nivapante //
Vasiṣṭhadharmasūtra
VasDhS, 13, 2.1 agnim upasamādhāyākṣatadhānā juhoti //
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 11.2 haryordhānā stha sahasomā indrāya //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 12.1 somāya pitṛmate ṣaṭkapālaḥ puroḍāśaḥ pitṛbhyo barhiṣadbhyo dhānāḥ pitṛbhyo 'gniṣvāttebhyo manthaḥ //
VārŚS, 1, 7, 4, 17.1 peṣaṇavelāyāṃ dhānā mantreṇa vibhajati //
VārŚS, 1, 7, 4, 35.1 yathāsthānaṃ puroḍāśaṃ dakṣiṇā dhānā manthaṃ dakṣiṇataḥ //
Āpastambagṛhyasūtra
ĀpGS, 13, 12.1 pāṅktam eke dhānāḥ saktūṃś ca //
ĀpGS, 18, 11.1 tūṣṇīṃ saṃpuṣkā dhānā lājān āñjanābhyañjane sthagarośīram iti //
ĀpGS, 19, 1.1 dhānāḥ kumārān prāśayanti //
Āpastambaśrautasūtra
ĀpŚS, 19, 21, 15.1 dadhi madhu ghṛtam āpo dhānās taṇḍulā ity ekeṣām ājyavikāraḥ //
ĀpŚS, 20, 10, 5.2 ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti //
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 3.0 akṣatadhānāḥ kṛtvā sarpiṣārdhā anakti //
ĀśvGS, 2, 1, 7.0 śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 4, 3.11 vetthārkadhānā iti /
ŚBM, 10, 3, 4, 5.6 vetthārkadhānā iti dantān haiva tad uvāca /
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
Ṛgveda
ṚV, 1, 16, 2.1 imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ /
ṚV, 3, 35, 3.2 grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ //
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 3, 52, 6.1 tṛtīye dhānāḥ savane puruṣṭuta puroᄆāśam āhutam māmahasva naḥ /
ṚV, 3, 52, 7.1 pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ /
ṚV, 3, 52, 8.1 prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām /
ṚV, 4, 24, 7.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ /
ṚV, 6, 29, 4.1 sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ /
ṚV, 8, 70, 12.2 dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ //
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
Carakasaṃhitā
Ca, Cik., 2, 2, 12.2 pūpā dhānāś ca vividhā bhakṣyāścānye pṛthagvidhāḥ //
Mahābhārata
MBh, 1, 186, 3.4 susnāpitāḥ sākṣatalājadhānair varair ghaṭaiścandanavāripūrṇaiḥ /
MBh, 3, 184, 24.2 dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ //
MBh, 8, 30, 15.1 dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha /
MBh, 12, 18, 5.2 dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram //
MBh, 12, 18, 7.2 kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ //
MBh, 12, 18, 20.1 yastvayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ /
MBh, 12, 18, 20.3 dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati //
MBh, 12, 37, 25.2 saktudhānākarambhāśca nopabhojyāścirasthitāḥ //
Manusmṛti
ManuS, 4, 250.2 dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet //
Amarakośa
AKośa, 2, 634.1 pṛthukaḥ syāccipiṭako dhānā bhṛṣṭayave striyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 38.1 dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ /
AHS, Cikitsitasthāna, 17, 42.3 dhānā vallūraṃ samaśanam atho gurvasātmyaṃ vidāhi /
Divyāvadāna
Divyāv, 1, 444.0 tatrāsmābhiḥ kathaṃ pratipattavyam kharā bhūmī gokaṇṭakā dhānāḥ //
Kāmasūtra
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
Suśrutasaṃhitā
Su, Sū., 46, 410.2 dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ //
Su, Cik., 10, 5.1 yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena godhūmaveṇuyavānupayuñjīta //
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Viṣṇusmṛti
ViSmṛ, 68, 28.1 na divā dhānāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 214.2 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 140.0 yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ //
RājNigh, Śālyādivarga, 141.1 lājā ca yavadhānā ca tarpaṇī pittanāśinī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 4.0 dhānā iti dhānākārā bhakṣyāḥ //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 4.0 dhānā iti dhānākārā bhakṣyāḥ //
Bhāvaprakāśa
BhPr, 6, 2, 87.1 dhānyakaṃ dhānakaṃ dhānyaṃ dhānā dhāneyakaṃ tathā /
Haribhaktivilāsa
HBhVil, 2, 99.1 tato 'sya garbhadhānādīn vivhāntān yathākramam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 67.2 viṇmūtracarmāsthitiropadhānāḥ kukṣau yuvatyā na vasanti bhūyaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 102.3 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākhyeyā na vāri ca //
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 21, 31.0 kayāśubhīyatadidāsīye vā nividdhāne dvitīyasya //