Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, 2, 5.1 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
RājNigh, 2, 12.2 dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ //
RājNigh, Dharaṇyādivarga, 10.1 nadyambujair bhṛto dhānyair nadīmātraka ucyate /
RājNigh, Dharaṇyādivarga, 11.1 nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ /
RājNigh, Pipp., 35.1 dhānyakaṃ dhānyajaṃ dhānyaṃ dhāneyaṃ dhanikaṃ tathā /
RājNigh, Śālm., 151.1 paripellaṃ plavaṃ dhānyaṃ gopuṭaṃ syāt kuṭannaṭam /
RājNigh, Pānīyādivarga, 143.2 paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā //
RājNigh, Pānīyādivarga, 152.2 yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam //
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Śālyādivarga, 1.1 dhānyaṃ bhogyaṃ ca bhogārhamannādyaṃ jīvasādhanam /
RājNigh, Śālyādivarga, 125.1 dhānyānāṃ kañcuke śimbī bījaguptiś ca śāmbhavī /
RājNigh, Śālyādivarga, 125.2 tadguptāni ca dhānyāni śimbīdhānyāni cakṣate //
RājNigh, Śālyādivarga, 150.2 yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt //
RājNigh, Śālyādivarga, 153.0 pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham //
RājNigh, Śālyādivarga, 156.1 navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam /
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Śālyādivarga, 159.0 kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham //
RājNigh, Śālyādivarga, 160.0 susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham //
RājNigh, Śālyādivarga, 162.1 dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam /
RājNigh, Śālyādivarga, 164.2 teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ //
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
RājNigh, Sattvādivarga, 104.1 dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam /
RājNigh, Miśrakādivarga, 62.1 ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 14.2 darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 23.2 vaṃśabīje yavaphalo vatsake dhānyamārkave //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 28.2 puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ //