Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kauṣītakibrāhmaṇa
Aṣṭādhyāyī
Manusmṛti
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Kṛṣiparāśara
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Mugdhāvabodhinī

Atharvaveda (Paippalāda)
AVP, 10, 6, 5.1 bhago mā goṣv avatu bhago māvatu dhānye /
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 7.1 kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 18.0 somāya svāheti dhānye //
Kauṣītakibrāhmaṇa
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 48.0 nau vṛ dhānye //
Manusmṛti
ManuS, 8, 151.2 dhānye sade lave vāhye nātikrāmati pañcatām //
ManuS, 8, 330.1 puṣpeṣu harite dhānye gulmavallīnageṣu ca /
ManuS, 10, 120.1 dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram /
Abhidharmakośa
AbhidhKo, 1, 38.1 tridhānye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 140.1 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat /
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Utt., 39, 77.2 ekībhūtaṃ tat khajakṣobhaṇena sthāpyaṃ dhānye saptarātraṃ suguptam //
Kṛṣiparāśara
KṛṣiPar, 1, 221.2 akhaṇḍite tato dhānye pauṣe māsi śubhe dine /
KṛṣiPar, 1, 229.1 kṣetre cākhaṇḍitadhānye puṣyayātrāprabhāvataḥ /
Rasahṛdayatantra
RHT, 19, 30.1 triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye /
Rasaratnākara
RRĀ, V.kh., 19, 135.2 yasminkasminbhave dravye dhānye vā vṛddhikārakam //
Rasendracintāmaṇi
RCint, 4, 14.2 lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //
RCint, 8, 265.1 liptvā tadāśu dhānye ca palalaughe nidhāpayet /
Rasārṇava
RArṇ, 18, 18.2 lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 104.1 dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 14.2 darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //