Occurrences

Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 15, 19.1 dadhidhānyāmlādir dravāmlavargaḥ //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Amarakośa
AKośa, 2, 626.1 avantisomadhānyāmlakuñjalāni ca kāñjike /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 79.1 dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam /
AHS, Sū., 22, 4.1 śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham /
AHS, Sū., 22, 8.2 dhānyāmlam āsyavairasyamaladaurgandhyanāśanam //
AHS, Sū., 30, 33.2 dhānyāmlabījayaṣṭyāhvatilairālepayet tataḥ //
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 6, 51.2 phaladhānyāmlakaulatthayūṣamūtrāsavais tathā //
AHS, Cikitsitasthāna, 8, 19.2 dhānyāmlapiṣṭair jīmūtabījais tajjālakaṃ mṛdu //
AHS, Cikitsitasthāna, 8, 53.1 lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ /
AHS, Cikitsitasthāna, 14, 16.2 tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ //
AHS, Cikitsitasthāna, 14, 24.1 dhānyāmlaṃ dadhi cādāya piṣṭāṃścārdhapalāṃśakān /
AHS, Cikitsitasthāna, 14, 112.1 dhānyāmlaṃ mastu takraṃ ca yavānīviḍacūrṇitam /
AHS, Cikitsitasthāna, 20, 29.2 paktvā pūpalikāṃ khādeddhānyāmlaṃ ca pibed anu //
AHS, Cikitsitasthāna, 22, 37.1 madhuśigror hitaṃ tadvad bījaṃ dhānyāmlasaṃyutam /
AHS, Utt., 16, 7.2 tāmrasthadhānyāmlanimagnamūrtirartiṃ jayatyakṣiṇi naikarūpām //
AHS, Utt., 18, 44.1 sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ /
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
Suśrutasaṃhitā
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 45, 214.1 dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam /
Su, Sū., 46, 352.1 snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha /
Su, Sū., 46, 380.1 atha gorasadhānyāmlaphalāmlairanvitaṃ ca yat /
Su, Sū., 46, 420.1 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām /
Su, Sū., 46, 427.1 māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 25.2 dadhitakrasurāśuktadhānyāmlair yojitāni tu //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 16, 32.1 toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ /
Su, Cik., 25, 17.2 siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam //
Su, Cik., 32, 5.2 māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt /
Su, Cik., 32, 8.2 kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Utt., 26, 13.1 kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ /
Su, Utt., 36, 3.2 surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate //
Su, Utt., 39, 284.1 kolāmalakasaṃyuktaiḥ śuktadhānyāmlasaṃyutaiḥ /
Su, Utt., 40, 46.1 dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā /
Su, Utt., 42, 44.1 dhānyāmlenoṣṇatoyena kaulatthena rasena vā /
Su, Utt., 42, 130.2 upanāhāḥ snehasekā dhānyāmlapariṣecanam //
Su, Utt., 43, 13.1 phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ /
Su, Utt., 43, 21.2 viḍaṅgagāḍhaṃ dhānyāmlaṃ pāyayetāpyanantaram //
Su, Utt., 54, 28.1 khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu /
Su, Utt., 58, 29.2 dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.6 kṣīramastumadyadhānyāmlamūtrāṇi ceti virecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 14.0 sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 331.1 avantisomo dhānyāmlam āranālaṃ ca kāñjikam /
Rasaprakāśasudhākara
RPSudh, 2, 74.1 culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /
RPSudh, 6, 15.1 dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /
Rasaratnasamuccaya
RRS, 2, 141.1 śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RRS, 11, 127.2 ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /
Rasaratnākara
RRĀ, R.kh., 7, 16.2 amlavetasadhānyāmlameṣīmūtreṇa peṣayet //
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 17, 39.1 sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /
RRĀ, V.kh., 17, 63.2 dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //
Rasendracūḍāmaṇi
RCūM, 12, 55.1 puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /
Rasārṇava
RArṇ, 7, 22.1 śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RArṇ, 10, 40.1 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
RArṇ, 11, 29.1 gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /
RArṇ, 11, 67.2 ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 89.2 avantisomaṃ dhānyāmlam āranālo 'mlasārakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 5.0 evamamlānāmapi mātuluṅgadhānyāmlādīnāṃ dravyāṇāṃ nānāsvādopalambhaḥ //
Ānandakanda
ĀK, 1, 4, 15.1 dhānyasya ca caturthāṃśān dhānyāmlamidamuttamam /
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 22.1 tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite /
ĀK, 1, 4, 26.2 mardayet pūrvadhānyāmlair divārātraṃ punaśca tam //
ĀK, 1, 4, 48.2 dhānyāmlairmardayedyāmaṃ tiryakpātanayantrake //
ĀK, 1, 4, 59.1 vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam /
ĀK, 1, 4, 124.1 tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam /
ĀK, 1, 4, 127.2 saṃpeṣya kalkayeddevi dhānyāmle taccaturguṇe //
ĀK, 1, 4, 141.2 dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam //
ĀK, 2, 5, 21.1 dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt /
ĀK, 2, 8, 134.1 ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet /
ĀK, 2, 8, 214.1 amlavetasadhānyāmlameṣīmūtre tataḥ pacet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.2 sarvatulyaṃ ca dhānyāmlaṃ bhūnāgaṃ mṛttikā punaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
Yogaratnākara
YRā, Dh., 288.2 anūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale //