Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 17, 2.0 puṇyāhaṃ vācayitvājyena vyāhṛtīr hutvā bāndhavaiḥ saha dhāma bhuñjīta //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //