Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Bhallaṭaśataka
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 8, 7.0 priyeṇaivainaṃ tad dhāmnā samardhayati //
AB, 3, 8, 8.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 17.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 11.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
Atharvaveda (Śaunaka)
AVŚ, 5, 27, 8.1 uruvyacasāgner dhāmnā patyamāne /
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
Gopathabrāhmaṇa
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 5, 13, 18.0 priyeṇaiva dhāmnā samṛdhyate ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 112, 25.0 priyeṇaivainat tad dhāmnā samardhayati //
JB, 1, 334, 11.0 yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 334, 13.0 tad u hainat samṛddhaṃ priyeṇo eva dhāmnā samardhayati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 29.0 priyeṇa dhāmneti vāviśeṣopadeśāt //
Kāṭhakasaṃhitā
KS, 7, 6, 17.0 saṃ priyeṇa dhāmneti //
KS, 20, 7, 47.0 priyeṇaivainaṃ dhāmnā samardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 2.2 ut parjanyasya dhāmnodasthām amṛtaṃ anu //
MS, 1, 5, 2, 2.1 sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //
MS, 1, 5, 8, 6.0 saṃ priyeṇa dhāmnety āhutayo vā agneḥ priyaṃ dhāma //
MS, 2, 12, 6, 6.2 uruvyacaso dhāmnā patyamānāḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 6.3 priyeṇaivainaṃ dhāmnā samardhayati /
TB, 2, 3, 2, 5.15 priyeṇaivainaṃ dhāmnā pratyeti //
Taittirīyasaṃhitā
TS, 1, 1, 3, 4.0 viśvadhāyā asi parameṇa dhāmnā //
TS, 1, 5, 5, 23.2 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā /
TS, 5, 1, 9, 55.1 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 3, 10, 24.0 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 6, 3, 5, 4.14 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār mā te yajñapatir hvārṣīt //
VSM, 2, 6.1 ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.2 ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.3 ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.4 priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 3, 19.2 saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmiṣīya //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 10, 5, 2, 12.3 ete eva tad devate mithunena priyeṇa dhāmnā samardhayati /
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
Ṛgveda
ṚV, 9, 39, 1.1 āśur arṣa bṛhanmate pari priyeṇa dhāmnā /
ṚV, 10, 166, 4.1 abhibhūr aham āgamaṃ viśvakarmeṇa dhāmnā /
Buddhacarita
BCar, 13, 68.1 eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā /
Mahābhārata
MBh, 12, 293, 2.1 dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati /
Bhallaṭaśataka
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
Kirātārjunīya
Kir, 11, 6.1 gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā /
Kir, 17, 48.1 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam /
Kir, 18, 47.2 svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 50.1 kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam /
Kūrmapurāṇa
KūPur, 1, 2, 9.2 svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat //
KūPur, 1, 10, 60.1 āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.4 dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi //
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
Bhāratamañjarī
BhāMañj, 7, 681.2 yasyā jvālāvalīdhāmnā sīmantitamivābhavat //
Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
Tantrāloka
TĀ, 2, 44.1 so 'pi svātantryadhāmnā cedapyanirmalasaṃvidām /
TĀ, 5, 95.1 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
Haribhaktivilāsa
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 239.0 svenaivainaṃ nāmadheyena priyeṇa dhāmanopahvayate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //