Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 38, 45.1 priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti //
Su, Sū., 38, 46.1 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //
Su, Śār., 2, 7.2 dhātakīpuṣpakhadiradāḍimārjunasādhitam //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 87.1 triphalādhātakīpuṣparodhrasarjarasān samān /
Su, Cik., 8, 44.1 samaṅgā dhātakī caiva sārivā rajanīdvayam /
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 16, 43.1 priyaṅgudhātakīrodhrakaṭphalaṃ tinisaindhavam /
Su, Cik., 17, 28.1 sugandhikāmocarasāhipuṣpaṃ rodhraṃ vidadhyād api dhātakīṃ ca /
Su, Ka., 1, 49.1 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ /
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 12, 11.1 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ /
Su, Utt., 21, 48.1 priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ /
Su, Utt., 31, 5.1 dhavāśvakarṇakakubhadhātakītindukīṣu ca /
Su, Utt., 40, 69.1 samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhramustakam /
Su, Utt., 40, 94.1 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā /