Occurrences

Hiraṇyakeśigṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 2.2 saṃvatsarasya dhāyasā tena sannanugṛhṇāsīti kuṇḍale saṃgṛhṇīte //
Taittirīyasaṃhitā
TS, 5, 2, 12, 2.2 saṃvatsarasya dhāyasā śimībhiḥ śimyantu tvā //
Ṛgveda
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 94, 12.1 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ /
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 141, 6.2 devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase //
ṚV, 2, 5, 7.1 svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam /
ṚV, 2, 17, 2.1 sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat /
ṚV, 3, 38, 3.2 sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ //
ṚV, 3, 50, 3.1 gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ /
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 5, 7, 6.1 yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase /
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 15, 4.1 māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca /
ṚV, 5, 70, 2.1 tā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase /
ṚV, 6, 3, 8.1 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 86, 3.2 vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase //