Occurrences

Āśvālāyanaśrautasūtra
Ṛgveda

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.4 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ /
Ṛgveda
ṚV, 1, 62, 3.1 indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim /
ṚV, 1, 122, 13.1 mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā /
ṚV, 3, 57, 1.2 sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ //
ṚV, 4, 3, 9.2 kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya //
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 5, 41, 17.2 atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta //
ṚV, 6, 67, 6.2 dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ //
ṚV, 8, 43, 7.1 dhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati /
ṚV, 8, 43, 29.2 dhāsiṃ hinvanty attave //
ṚV, 9, 85, 3.1 adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ /