Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 50.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam //
MBh, 1, 1, 163.2 stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe //
MBh, 1, 2, 240.2 āhāram anapāśritya śarīrasyeva dhāraṇam //
MBh, 1, 11, 15.3 daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam //
MBh, 1, 57, 68.13 dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate /
MBh, 1, 57, 69.19 dhāraṇād duḥkhasahanāt tayor mātā garīyasī /
MBh, 1, 116, 30.35 kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe /
MBh, 1, 116, 30.38 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā /
MBh, 1, 205, 9.2 rorūyamāṇe ca mayi kriyatām astradhāraṇam //
MBh, 1, 210, 2.10 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt /
MBh, 2, 61, 76.1 samakṣadarśanāt sākṣyaṃ śravaṇācceti dhāraṇāt /
MBh, 3, 3, 9.1 evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam /
MBh, 3, 34, 45.1 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam /
MBh, 3, 41, 13.3 samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava //
MBh, 3, 54, 22.2 yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe //
MBh, 3, 107, 25.2 agṛhṇācca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa /
MBh, 3, 108, 15.1 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ /
MBh, 3, 202, 18.1 eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam /
MBh, 3, 292, 8.1 jānatī cāpyakartavyaṃ kanyāyā garbhadhāraṇam /
MBh, 5, 103, 20.1 trailokyam api me kṛtsnam aśaktaṃ dehadhāraṇe /
MBh, 5, 186, 12.2 śastradhāraṇam atyugraṃ tacca kāryaṃ kṛtaṃ tvayā //
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 6, 61, 63.2 jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho //
MBh, 7, 78, 11.3 ante vihitam astrāṇām etat kavacadhāraṇam //
MBh, 8, 24, 137.1 yadā jānāsi deveśa pātraṃ mām astradhāraṇe /
MBh, 8, 49, 50.1 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ /
MBh, 8, 49, 50.2 yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ //
MBh, 9, 22, 78.1 praharanto yathāśakti yāvat prāṇasya dhāraṇam /
MBh, 12, 23, 10.2 daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam //
MBh, 12, 23, 13.1 teṣāṃ jyāyastu kaunteya daṇḍadhāraṇam ucyate /
MBh, 12, 23, 16.1 sudyumnaścāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt /
MBh, 12, 24, 16.2 pramāṇaṃ cenmato rājā bhavato daṇḍadhāraṇe /
MBh, 12, 57, 42.2 ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam //
MBh, 12, 58, 7.1 sādhūnām aparityāgaḥ kulīnānāṃ ca dhāraṇam /
MBh, 12, 74, 11.1 etau hi nityasaṃyuktāvitaretaradhāraṇe /
MBh, 12, 91, 15.1 dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ /
MBh, 12, 110, 11.1 dhāraṇād dharma ityāhur dharmeṇa vidhṛtāḥ prajāḥ /
MBh, 12, 110, 11.2 yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 121, 47.1 īśvareṇa prayatnena dhāraṇe kṣatriyasya hi /
MBh, 12, 139, 36.2 na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe //
MBh, 12, 139, 55.1 sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe /
MBh, 12, 139, 58.2 na vidyate 'bhyupāyaśca kaścinme prāṇadhāraṇe //
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 185, 11.1 prāṇadhāraṇamātraṃ tu keṣāṃcid upapadyate /
MBh, 12, 210, 27.2 antarikṣād anyataraṃ dhāraṇāsaktamānasam //
MBh, 12, 258, 12.1 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam /
MBh, 12, 258, 13.2 śīlacāritragotrasya dhāraṇārthaṃ kulasya ca //
MBh, 12, 258, 66.2 cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati //
MBh, 12, 270, 3.2 duḥkham etaccharīrāṇāṃ dhāraṇaṃ kurusattama //
MBh, 12, 274, 46.1 ekībhūtasya na hyasya dhāraṇe tejasaḥ prabho /
MBh, 12, 276, 54.2 avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam //
MBh, 12, 282, 10.2 dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam //
MBh, 12, 289, 9.2 vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ //
MBh, 12, 292, 9.1 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca /
MBh, 12, 293, 24.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ /
MBh, 12, 293, 24.2 na ca granthārthatattvajñastasya tad dhāraṇaṃ vṛthā //
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 305, 20.1 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha /
MBh, 12, 308, 47.1 kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ /
MBh, 12, 318, 25.2 dhāraṇe vā visarge vā na kartur vidyate vaśaḥ //
MBh, 12, 322, 52.2 dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ //
MBh, 12, 330, 20.1 ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam /
MBh, 13, 27, 91.1 kṣāntyā mahyā gopane dhāraṇe ca dīptyā kṛśānostapanasya caiva /
MBh, 13, 74, 3.1 damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim /
MBh, 13, 74, 28.1 dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam /
MBh, 13, 84, 59.1 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara /
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 84, 65.1 samarthā dhāraṇe cāpi rudratejaḥpradharṣitā /
MBh, 13, 86, 7.1 ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt /
MBh, 13, 128, 40.1 atithivratatā dharmo dharmastretāgnidhāraṇam /
MBh, 13, 128, 50.1 yajñopavītadhāraṇaṃ yajño dharmakriyāstathā /
MBh, 14, 18, 14.1 dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam /
MBh, 14, 93, 33.1 prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapastvayā /
MBh, 15, 35, 16.2 dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ //