Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 188, 22.31 sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam /
MBh, 3, 63, 12.2 svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ //
MBh, 5, 31, 11.1 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam /
MBh, 5, 81, 48.1 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam /
MBh, 6, 41, 1.2 tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam /
MBh, 6, 61, 66.2 aniruddho 'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam //
MBh, 6, 70, 28.1 tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam /
MBh, 6, 95, 20.1 yathā devāsure yuddhe tridaśā vajradhāriṇam /
MBh, 7, 150, 33.2 bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam //
MBh, 8, 9, 31.1 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam /
MBh, 8, 62, 56.1 tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam /
MBh, 10, 7, 4.2 khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam //
MBh, 12, 73, 7.1 tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam /
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
MBh, 12, 160, 54.1 citraṃ śīghrataratvācca carantam asidhāriṇam /
MBh, 12, 306, 67.2 kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama /
MBh, 14, 54, 16.1 bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam /
Manusmṛti
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
Rāmāyaṇa
Rām, Bā, 73, 16.2 dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 80, 2.1 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam /
Rām, Ay, 93, 24.2 uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ār, 4, 6.1 suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam /
Rām, Ār, 33, 37.1 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
Rām, Ār, 44, 33.1 dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam /
Rām, Yu, 80, 39.2 dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam //
Rām, Yu, 107, 10.1 dīpyamānaṃ svayā lakṣmyā virajo'mbaradhāriṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 48.1 paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam /
Divyāvadāna
Divyāv, 8, 331.0 devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṣyaveṣadhāriṇam //
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kūrmapurāṇa
KūPur, 1, 24, 23.1 samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam /
Laṅkāvatārasūtra
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
Liṅgapurāṇa
LiPur, 1, 42, 17.1 māṃ dṛṣṭvā kālasūryābhaṃ jaṭāmukuṭadhāriṇam /
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
LiPur, 2, 19, 7.2 ardhanārīśvaraṃ devaṃ jaṭāmukuṭadhāriṇam //
Matsyapurāṇa
MPur, 4, 27.1 tato'sṛjadvāmadevaṃ triśūlavaradhāriṇam /
MPur, 172, 24.2 nandakānanditakaraṃ śarāśīviṣadhāriṇam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
Viṣṇupurāṇa
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 5, 30, 30.1 dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam /
Skandapurāṇa
SkPur, 13, 55.1 te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam /
Ānandakanda
ĀK, 1, 2, 265.1 tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam /
ĀK, 1, 3, 54.1 dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 152.2 tatrasthaṃ pūjayet sarvam umādehārddhadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 72, 42.1 snāpayanti virūpākṣamumādehārdhadhāriṇam /
SkPur (Rkh), Revākhaṇḍa, 85, 59.2 pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 55.2 prasūtā bālakaṃ tatra jaṭilaṃ daṇḍadhāriṇam //