Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 63, 27.1 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 1, 215, 11.108 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 1, 217, 19.1 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ /
MBh, 1, 217, 20.1 asaṃprāptāstu tā dhārāstejasā jātavedasaḥ /
MBh, 1, 218, 14.2 viyatstho 'janayan meghāñ jaladhārāmuca ākulān /
MBh, 1, 218, 16.2 jaladhārāśca tāḥ śoṣaṃ jagmur neśuśca vidyutaḥ //
MBh, 3, 21, 19.2 mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ //
MBh, 3, 80, 92.1 tato gaccheta dharmajña vasor dhārām abhiṣṭutām /
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 3, 82, 101.1 atha māheśvarīṃ dhārāṃ samāsādya narādhipa /
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 121, 8.2 yathā vā varṣato dhārā asaṃkhyeyāśca kenacit //
MBh, 3, 143, 17.1 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ /
MBh, 3, 155, 79.2 nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ //
MBh, 3, 157, 45.2 kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ //
MBh, 3, 168, 4.2 dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike //
MBh, 3, 168, 5.1 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ /
MBh, 3, 168, 6.1 dhārāṇāṃ ca nipātena vāyor visphūrjitena ca /
MBh, 3, 168, 7.1 dhārā divi ca sambaddhā vasudhāyāṃ ca sarvaśaḥ /
MBh, 3, 186, 73.2 dhārābhiḥ pūrayanto vai codyamānā mahātmanā //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 4, 59, 13.2 parvataṃ vāridhārābhiśchādayann iva toyadaḥ //
MBh, 5, 100, 4.1 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale /
MBh, 6, 7, 26.1 tasya śailasya śikharāt kṣīradhārā nareśvara /
MBh, 6, 54, 24.2 vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ //
MBh, 6, 77, 37.2 taḍāgam iva dhārābhir yathā prāvṛṣi toyadā //
MBh, 6, 78, 40.3 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 87, 30.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 89, 4.2 parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ //
MBh, 6, 90, 16.2 parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ //
MBh, 6, 91, 33.2 airāvatastho maghavān vāridhārā ivānagha //
MBh, 6, 91, 34.1 sa bhīmaṃ śaradhārābhistāḍayāmāsa pārthivaḥ /
MBh, 6, 91, 34.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 92, 29.2 yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ //
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 109, 26.2 parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ //
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 6, 112, 100.2 tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ //
MBh, 6, 116, 23.1 utpapāta tato dhārā vimalā vāriṇaḥ śivā /
MBh, 6, 116, 24.1 atarpayat tataḥ pārthaḥ śītayā vāridhārayā /
MBh, 6, 116, 37.2 jalasya dhārā janitā śītasyāmṛtagandhinaḥ /
MBh, 7, 9, 16.2 marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ //
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 40, 9.1 śalabhair iva cākāśe dhārābhir iva cāvṛte /
MBh, 7, 67, 11.1 kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ /
MBh, 7, 70, 10.1 bhāradvājāniloddhūtaḥ śaradhārāsahasravān /
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 112, 21.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ //
MBh, 7, 114, 31.1 parvataṃ vāridhārābhiśchādayann iva toyadaḥ /
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 64.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 131, 94.2 vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 141, 17.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 150, 65.2 rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ /
MBh, 7, 150, 96.1 sa hanyamāno nārācair dhārābhir iva parvataḥ /
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 7, 155, 27.1 tapānte toyado yadvaccharadhārāḥ kṣaratyasau /
MBh, 7, 166, 39.1 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ /
MBh, 8, 2, 19.1 tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt /
MBh, 8, 5, 50.1 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha /
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 11, 17.2 kirañ śaraśatair ugrair dhārābhir iva parvatam //
MBh, 8, 11, 35.2 śarāmbudhārau samare śastravidyutprakāśinau //
MBh, 8, 32, 44.1 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca /
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 65, 25.2 te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ //
MBh, 9, 14, 2.1 tayor āsanmahārāja śaradhārāḥ sahasraśaḥ /
MBh, 9, 14, 2.2 ambudānāṃ yathā kāle jaladhārāḥ samantataḥ //
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 21, 2.2 parāṃśca siṣice bāṇair dhārābhir iva parvatān //
MBh, 9, 23, 53.2 kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 27, 5.2 ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ //
MBh, 9, 27, 28.3 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ //
MBh, 11, 5, 17.1 teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā /
MBh, 11, 5, 17.2 tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā /
MBh, 11, 6, 11.1 yāstu tā bahuśo dhārāḥ sravanti madhunisravam /
MBh, 11, 26, 38.2 ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan //
MBh, 12, 29, 78.1 tatastu payaso dhārāṃ puṣṭihetor mahātmanaḥ /
MBh, 12, 68, 46.1 yadā tu dhanadhārābhistarpayatyupakāriṇaḥ /
MBh, 12, 141, 18.1 vāridhārāsamūhaiśca samprahṛṣṭaḥ śatakratuḥ /
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 316, 50.1 indriyair niyatair dehī dhārābhir iva tarpyate /
MBh, 12, 324, 23.3 yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ //
MBh, 12, 324, 25.1 vasor dhārānupītatvāt tejasāpyāyitena ca /
MBh, 13, 2, 34.2 vidhinā vedadṛṣṭena vasor dhārām ivādhvare //
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
MBh, 13, 63, 8.2 narastarati durgāṇi kṣuradhārāṃśca parvatān //
MBh, 13, 79, 5.1 prāsādā yatra sauvarṇā vasor dhārā ca yatra sā /
MBh, 13, 106, 26.2 mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat /
MBh, 14, 91, 41.1 varṣitvā dhanadhārābhiḥ kāmai ratnair dhanaistathā /
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /