Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 4.2 tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam //
Aitareyabrāhmaṇa
AB, 2, 20, 3.0 āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 8, 8, 9.0 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave sutaḥ //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
Atharvaveda (Paippalāda)
AVP, 1, 41, 3.1 saha rayyā ni vartasvāgne pinvasva dhārayā /
AVP, 1, 49, 2.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVP, 5, 14, 3.2 sahasradhāraṃ sukṛtasya loke ghṛtapṛṣṭham amartyau //
AVP, 5, 16, 2.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paride savitre /
AVP, 5, 30, 4.1 yathā kūpaḥ śatadhāraḥ sahasradhāro akṣitaḥ /
AVP, 5, 30, 4.1 yathā kūpaḥ śatadhāraḥ sahasradhāro akṣitaḥ /
AVP, 5, 30, 4.2 evā me astu dhānyaṃ sahasradhāram akṣitam //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 3, 24, 4.1 ud utsaṃ śatadhāraṃ sahasradhāram akṣitam /
AVŚ, 3, 24, 4.1 ud utsaṃ śatadhāraṃ sahasradhāram akṣitam /
AVŚ, 3, 24, 4.2 evāsmākedaṃ dhānyaṃ sahasradhāram akṣitam //
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 5, 6, 3.1 sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ /
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 7, 50, 9.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVŚ, 7, 82, 1.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām //
AVŚ, 7, 107, 1.2 āpaḥ samudriyā dhārās tāste śalyam asisrasan //
AVŚ, 9, 1, 7.1 sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 10, 6, 25.2 sa māyaṃ maṇir āgaman madhor ghṛtasya dhārayā kīlālena maṇiḥ saha //
AVŚ, 10, 10, 4.2 vaśāṃ sahasradhārāṃ brahmaṇācchāvadāmasi //
AVŚ, 11, 1, 20.1 sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ /
AVŚ, 12, 1, 9.2 sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 45.2 sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenur anapasphurantī //
AVŚ, 12, 3, 5.2 sa odanaḥ śatadhāraḥ svarga ubhe vyāpa nabhasī mahitvā //
AVŚ, 12, 3, 41.1 vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ /
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 3, 72.2 tebhyo ghṛtasya kulyaitu śatadhārā vyundatī //
AVŚ, 18, 4, 29.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim /
AVŚ, 18, 4, 35.1 vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam /
AVŚ, 18, 4, 36.1 sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe /
AVŚ, 18, 4, 36.1 sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe /
AVŚ, 18, 4, 57.2 tebhyo ghṛtasya kulyaitu madhudhārā vyundatī //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 3.2 adūṣyāḥ saṃtatā dhārā vātodbhūtāś ca reṇavaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 38.2 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhinīṃ yaje svāhā //
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.3 tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā /
BhārGS, 1, 5, 1.5 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā /
BhārGS, 1, 16, 5.2 viśvā uta tvayā vayaṃ dhārā udanyā iva /
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 7, 19, 13.0 svadhitinā dhārāṃ prayauti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.5 tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 11.4 saha rathyā nivartasvāgne pinvasva dhārayā viśvapsnyā viśvataspari /
Gopathabrāhmaṇa
GB, 1, 1, 2, 2.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo romagartebhyaḥ pṛthaksvedadhārāḥ prāsyandanta //
GB, 1, 1, 2, 10.0 tasmād dhārā abhavan //
GB, 1, 1, 2, 11.0 tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate //
GB, 1, 1, 2, 11.0 tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate //
GB, 1, 1, 23, 1.0 vasor dhārāṇām aindraṃ nagaram //
GB, 1, 2, 8, 15.0 dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat //
GB, 1, 5, 5, 56.1 yāvanto romakūpāḥ pañcadaśa kṛtvas tāvanto varṣato dhārāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 20, 5.3 viśvā uta tvayā vayaṃ dhārā udanyā iva /
HirGS, 1, 29, 2.6 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
HirGS, 2, 1, 3.14 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.2 tāṃ tvā ghṛtasya dhārayā saṃrādhā rādhayāmasi saṃrādhāyai svāhā /
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
Jaiminīyabrāhmaṇa
JB, 1, 92, 9.0 tayā pavasva dhārayeti saṃgrāmaṃ saṃyatiṣyamāṇasya pratipadaṃ kuryāt //
JB, 1, 121, 5.0 punānaḥ soma dhārayāpo vasāno arṣasīti //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 190, 12.0 tasmāddhy ūdhar dhārā atikṣaranti //
JB, 1, 322, 15.0 punānaḥ soma dhārayeti prastauti //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
Kauśikasūtra
KauśS, 7, 2, 13.0 śākhayodakadhārayā gāḥ parikrāmati //
KauśS, 7, 9, 14.1 ā rabhasvemām ity avichinnām udakadhārām ālambhayati //
KauśS, 8, 3, 18.1 vasor yā dhārā ādityebhyo aṅgirobhya iti rasair upasiñcati //
KauśS, 9, 4, 14.5 saha rayyā ni vartasvāgne pinvasva dhārayā /
KauśS, 11, 7, 5.0 sahasradhāraṃ śatadhāram ity adbhir abhiviṣyandya //
KauśS, 11, 7, 5.0 sahasradhāraṃ śatadhāram ity adbhir abhiviṣyandya //
KauśS, 13, 2, 14.1 ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam /
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 3.0 āvarvṛtatīr adha nu dvidhārā ity āvṛttāsu //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 13.0 āgrayaṇaṃ svatṛtīyābhyo dhārābhyaḥ //
Kāṭhakasaṃhitā
KS, 9, 1, 49.0 agne pinvasva dhārayā viśvapsnyā viśvatas parīti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe vasūnāṃ pavitram asi śatadhāraṃ sahasradhāram achidratanu //
MS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe vasūnāṃ pavitram asi śatadhāraṃ sahasradhāram achidratanu //
MS, 1, 3, 36, 3.1 ā samudrā acucyavur divo dhārā asaścata //
MS, 1, 7, 1, 11.1 saha rayyā nivartasvāgne pinvasva dhārayā /
MS, 1, 7, 4, 3.1 saha rayyā nivartasvāgne pinvasva dhārayā /
MS, 2, 7, 14, 4.1 iṣam ūrjam aham ita ādi ghṛtasya dhārāṃ mahiṣasya yonim /
MS, 2, 7, 17, 3.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
MS, 2, 7, 17, 9.11 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhye /
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
Mānavagṛhyasūtra
MānGS, 2, 14, 26.3 sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 15.0 prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt //
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 11, 8, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavaty ahno dhṛtyai //
PB, 11, 8, 3.0 punānas soma dhārayeti dhṛtyai //
PB, 13, 12, 12.0 tasmād ūdhar dhārā atikṣarantīḍāyām antataḥ paśuṣu pratitiṣṭhati //
PB, 14, 3, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavatyahno dhṛtyai //
PB, 14, 3, 3.0 punānaḥ soma dhārayeti dhṛtyai //
PB, 14, 5, 2.0 eṣa sya dhārayā suta iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ //
PB, 15, 9, 2.0 punānas soma dhārayeti panthānam eva tat paryavayanti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
Taittirīyasaṃhitā
TS, 1, 1, 3, 6.0 vasūnāṃ pavitram asi śatadhāraṃ asi sahasradhāram //
TS, 1, 1, 3, 6.0 vasūnāṃ pavitram asi śatadhāraṃ asi sahasradhāram //
TS, 1, 5, 3, 11.1 saha rayyā ni vartasvāgne pinvasva dhārayā /
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 5, 4, 8, 1.0 vasor dhārāṃ juhoti //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti vā eṣā hūyate //
TS, 5, 4, 8, 3.0 ghṛtasya vā enam eṣā dhārāmuṣmiṃ loke pinvamānopatiṣṭhate //
TS, 5, 4, 8, 6.0 tejo vasor dhārā //
TS, 5, 4, 8, 8.0 atho kāmā vai vasor dhārā //
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 5, 7, 3, 2.7 agnir vasus tasyaiṣā dhārā /
TS, 5, 7, 3, 2.8 viṣṇur vasus tasyaiṣā dhārā /
TS, 5, 7, 3, 2.9 āgnāvaiṣṇavyarcā vasor dhārāṃ juhoti /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 5, 7, 3, 3.7 yo vai vasor dhārāyai //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 15.0 yajñasya saṃtatir asīti gārhapatyāt saṃtatām apāṃ dhārāṃ srāvayaty āhavanīyāt //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 10, 19, 7.0 śrīr asīti sravantīṃ dhārāṃ svadhitinā sakṛcchinatti dviḥ pañcāvattinaḥ //
Vaitānasūtra
VaitS, 2, 3, 5.1 gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti //
VaitS, 3, 4, 1.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paridāṃ savitre /
Vasiṣṭhadharmasūtra
VasDhS, 11, 21.2 ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 3.1 vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram /
VSM, 1, 3.1 vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram /
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 12, 10.1 saha rayyā nivartasvāgne pinvasva dhārayā /
VSM, 12, 41.1 saha rayyā nivartasvāgne pinvasva dhārayā /
VSM, 12, 105.1 iṣam ūrjam aham ita ādam ṛtasya yoniṃ mahiṣasya dhārām /
VSM, 13, 38.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
VSM, 13, 49.1 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ sarirasya madhye /
Vārāhagṛhyasūtra
VārGS, 1, 24.1 viśvā agne tvayā vayaṃ dhārā udanyā iva /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.2 iyaṃ sthāly amṛtasya pūrṇā sahasradhāra utso akṣīyamāṇaḥ /
VārŚS, 1, 2, 2, 20.3 iti dhārāghoṣam //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
VārŚS, 2, 2, 4, 1.1 vasor dhārāṃ juhoti //
VārŚS, 2, 2, 4, 3.1 vaiśvānarīye dhārāṃ pātayaty agnāviṣṇū sajoṣaseti japitvā vicchinnām //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 8.0 vāyur ghoṣavān bhūmau vā tṛṇasaṃvāho varṣati vā yatra dhārāḥ pravahet //
ĀpDhS, 1, 15, 4.0 na varṣadhārāsv ācāmet //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 4.1 pūrvavad upasṛṣṭāṃ duhyamānāṃ dhārāghoṣaṃ ca yajamāno 'numantrayate //
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 14, 1.2 na dhārām //
ĀpŚS, 6, 25, 10.2 tvaṃ sāhasrasya rāya īśiṣe sahasradhārasya payasaḥ /
ĀpŚS, 7, 25, 2.0 svadhitinā dhārāṃ chinatti //
ĀpŚS, 16, 18, 8.5 sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ /
ĀpŚS, 16, 29, 1.9 yo yajñaḥ sahasradhāro dyāvāpṛthivyor adhi nirmitaḥ /
ĀpŚS, 19, 13, 4.1 agnāviṣṇū iti vasor dhārāyāḥ /
ĀpŚS, 19, 24, 4.0 tad yajamāno 'vekṣate ghṛtasya dhārām amṛtasya panthām iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 9, 8.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 5.1 imāṃ viminve amṛtasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 2, 6.1 imām ucchrayāmi bhuvanasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
Ṛgveda
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 2, 7, 3.1 viśvā uta tvayā vayaṃ dhārā udanyā iva /
ṚV, 2, 24, 4.1 aśmāsyam avatam brahmaṇaspatir madhudhāram abhi yam ojasātṛṇat /
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 3, 1, 8.2 ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena //
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
ṚV, 3, 36, 7.2 aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ //
ṚV, 3, 40, 6.1 girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase /
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 4, 41, 5.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 4, 58, 5.2 ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām //
ṚV, 4, 58, 7.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ //
ṚV, 4, 58, 8.2 ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ //
ṚV, 4, 58, 9.2 yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante //
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 83, 6.1 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ /
ṚV, 6, 55, 3.1 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva /
ṚV, 6, 70, 2.1 asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate /
ṚV, 7, 36, 6.2 yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ //
ṚV, 7, 43, 4.1 te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ /
ṚV, 8, 1, 10.2 indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam //
ṚV, 8, 6, 8.2 kaṇvā ṛtasya dhārayā //
ṚV, 8, 73, 9.1 pra saptavadhrir āśasā dhārām agner aśāyata /
ṚV, 8, 93, 3.2 urudhāreva dohate //
ṚV, 9, 1, 1.1 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā /
ṚV, 9, 2, 3.1 adhukṣata priyam madhu dhārā sutasya vedhasaḥ /
ṚV, 9, 2, 9.1 asmabhyam indav indrayur madhvaḥ pavasva dhārayā /
ṚV, 9, 3, 7.1 eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā /
ṚV, 9, 3, 10.2 dhārayā pavate sutaḥ //
ṚV, 9, 5, 3.2 madhor dhārābhir ojasā //
ṚV, 9, 5, 10.1 vanaspatim pavamāna madhvā sam aṅgdhi dhārayā /
ṚV, 9, 6, 1.1 mandrayā soma dhārayā vṛṣā pavasva devayuḥ /
ṚV, 9, 6, 7.1 devo devāya dhārayendrāya pavate sutaḥ /
ṚV, 9, 7, 2.1 pra dhārā madhvo agriyo mahīr apo vi gāhate /
ṚV, 9, 10, 4.2 sutā arṣanti dhārayā //
ṚV, 9, 12, 8.2 viprasya dhārayā kaviḥ //
ṚV, 9, 13, 1.1 somaḥ punāno arṣati sahasradhāro atyaviḥ /
ṚV, 9, 16, 7.1 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ /
ṚV, 9, 17, 8.1 madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ /
ṚV, 9, 23, 1.1 somā asṛgram āśavo madhor madasya dhārayā /
ṚV, 9, 25, 6.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 26, 2.1 taṃ gāvo abhy anūṣata sahasradhāram akṣitam /
ṚV, 9, 29, 1.1 prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā /
ṚV, 9, 29, 4.1 viśvā vasūni saṃjayan pavasva soma dhārayā /
ṚV, 9, 29, 6.1 endo pārthivaṃ rayiṃ divyam pavasva dhārayā /
ṚV, 9, 30, 1.1 pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran /
ṚV, 9, 30, 3.2 pavasva soma dhārayā //
ṚV, 9, 30, 4.1 pra somo ati dhārayā pavamāno asiṣyadat /
ṚV, 9, 33, 2.1 abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā /
ṚV, 9, 34, 1.1 pra suvāno dhārayā tanendur hinvāno arṣati /
ṚV, 9, 35, 1.1 ā naḥ pavasva dhārayā pavamāna rayim pṛthum /
ṚV, 9, 41, 6.1 pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ /
ṚV, 9, 42, 2.2 dhārayā pavate sutaḥ //
ṚV, 9, 44, 2.2 viprasya dhārayā kaviḥ //
ṚV, 9, 45, 6.1 tayā pavasva dhārayā yayā pīto vicakṣase /
ṚV, 9, 49, 2.1 tayā pavasva dhārayā yayā gāva ihāgaman /
ṚV, 9, 49, 3.1 ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ /
ṚV, 9, 49, 4.1 sa na ūrje vy avyayam pavitraṃ dhāva dhārayā /
ṚV, 9, 50, 4.1 ā pavasva madintama pavitraṃ dhārayā kave /
ṚV, 9, 51, 5.1 abhy arṣa vicakṣaṇa pavitraṃ dhārayā sutaḥ /
ṚV, 9, 52, 2.2 sahasradhāro yāt tanā //
ṚV, 9, 56, 2.1 yat somo vājam arṣati śataṃ dhārā apasyuvaḥ /
ṚV, 9, 57, 1.1 pra te dhārā asaścato divo na yanti vṛṣṭayaḥ /
ṚV, 9, 58, 1.1 tarat sa mandī dhāvati dhārā sutasyāndhasaḥ /
ṚV, 9, 61, 5.1 ye te pavitram ūrmayo 'bhikṣaranti dhārayā /
ṚV, 9, 62, 7.1 yās te dhārā madhuścuto 'sṛgram inda ūtaye /
ṚV, 9, 62, 22.2 madintamasya dhārayā //
ṚV, 9, 62, 28.1 pra te divo na vṛṣṭayo dhārā yanty asaścataḥ /
ṚV, 9, 63, 4.2 somā ṛtasya dhārayā //
ṚV, 9, 63, 7.1 ayā pavasva dhārayā yayā sūryam arocayaḥ /
ṚV, 9, 63, 14.1 ete dhāmāny āryā śukrā ṛtasya dhārayā /
ṚV, 9, 63, 21.1 vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā /
ṚV, 9, 63, 28.1 punānaḥ soma dhārayendo viśvā apa sridhaḥ /
ṚV, 9, 64, 13.1 iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ /
ṚV, 9, 65, 10.1 vṛṣā pavasva dhārayā marutvate ca matsaraḥ /
ṚV, 9, 65, 12.1 ayā citto vipānayā hariḥ pavasva dhārayā /
ṚV, 9, 65, 14.1 ā kalaśā anūṣatendo dhārābhir ojasā /
ṚV, 9, 66, 7.1 pra soma yāhi dhārayā suta indrāya matsaraḥ /
ṚV, 9, 67, 13.1 vāco jantuḥ kavīnām pavasva soma dhārayā /
ṚV, 9, 68, 8.2 yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 73, 2.2 madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan //
ṚV, 9, 73, 4.1 sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ /
ṚV, 9, 73, 7.1 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ /
ṚV, 9, 74, 6.1 sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ /
ṚV, 9, 75, 4.2 romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive dive //
ṚV, 9, 80, 1.1 somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari /
ṚV, 9, 80, 4.1 taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ /
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 9, 85, 4.1 sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu /
ṚV, 9, 86, 7.2 sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat //
ṚV, 9, 86, 11.1 abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ /
ṚV, 9, 86, 27.1 asaścataḥ śatadhārā abhiśriyo hariṃ navante 'va tā udanyuvaḥ /
ṚV, 9, 86, 33.2 sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayann upāvasuḥ //
ṚV, 9, 86, 44.1 vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati /
ṚV, 9, 86, 47.1 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ /
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 93, 3.1 uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ /
ṚV, 9, 96, 9.2 sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti //
ṚV, 9, 96, 14.1 vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau /
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 5.1 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya /
ṚV, 9, 97, 11.1 adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ /
ṚV, 9, 97, 19.2 sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye //
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti /
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 98, 2.2 indur abhi druṇā hito hiyāno dhārābhir akṣāḥ //
ṚV, 9, 98, 3.2 dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ //
ṚV, 9, 100, 4.1 pari te jigyuṣo yathā dhārā sutasya dhāvati /
ṚV, 9, 100, 5.1 kratve dakṣāya naḥ kave pavasva soma dhārayā /
ṚV, 9, 100, 6.1 pavasva vājasātamaḥ pavitre dhārayā sutaḥ /
ṚV, 9, 101, 2.1 yo dhārayā pāvakayā pariprasyandate sutaḥ /
ṚV, 9, 101, 6.1 sahasradhāraḥ pavate samudro vācamīṅkhayaḥ /
ṚV, 9, 102, 3.1 trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim /
ṚV, 9, 106, 7.1 pavasva devavītaya indo dhārābhir ojasā /
ṚV, 9, 106, 14.1 ayā pavasva devayur madhor dhārā asṛkṣata /
ṚV, 9, 107, 4.1 punānaḥ soma dhārayāpo vasāno arṣasi /
ṚV, 9, 107, 8.2 aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā //
ṚV, 9, 107, 8.2 aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā //
ṚV, 9, 107, 17.2 sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ //
ṚV, 9, 107, 25.1 pavamānā asṛkṣata pavitram ati dhārayā /
ṚV, 9, 108, 5.1 eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ /
ṚV, 9, 108, 8.1 sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane /
ṚV, 9, 108, 11.1 etam u tyam madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ /
ṚV, 9, 109, 7.1 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ //
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
ṚV, 9, 109, 19.1 asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ //
ṚV, 9, 110, 10.2 sahasradhāraḥ śatavāja induḥ //
ṚV, 9, 111, 1.2 dhārā sutasya rocate punāno aruṣo hariḥ /
ṚV, 10, 30, 10.1 āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ /
ṚV, 10, 74, 4.2 sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan //
ṚV, 10, 101, 9.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 10, 107, 4.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ /
ṚV, 10, 133, 7.2 acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ //
Ṛgvedakhilāni
ṚVKh, 1, 3, 1.1 pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām /
ṚVKh, 3, 10, 3.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
ṚVKh, 3, 10, 19.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
Buddhacarita
BCar, 1, 16.1 khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye /
BCar, 1, 28.2 snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ //
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
Carakasaṃhitā
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Cik., 2, 3, 12.2 bhṛṣṭāḥ saśarkarakṣaudrāḥ kṣīradhārāvadohitāḥ //
Lalitavistara
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
Mahābhārata
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 63, 27.1 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 1, 215, 11.108 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 1, 217, 19.1 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ /
MBh, 1, 217, 20.1 asaṃprāptāstu tā dhārāstejasā jātavedasaḥ /
MBh, 1, 218, 14.2 viyatstho 'janayan meghāñ jaladhārāmuca ākulān /
MBh, 1, 218, 16.2 jaladhārāśca tāḥ śoṣaṃ jagmur neśuśca vidyutaḥ //
MBh, 3, 21, 19.2 mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ //
MBh, 3, 80, 92.1 tato gaccheta dharmajña vasor dhārām abhiṣṭutām /
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 3, 82, 101.1 atha māheśvarīṃ dhārāṃ samāsādya narādhipa /
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 121, 8.2 yathā vā varṣato dhārā asaṃkhyeyāśca kenacit //
MBh, 3, 143, 17.1 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ /
MBh, 3, 155, 79.2 nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ //
MBh, 3, 157, 45.2 kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ //
MBh, 3, 168, 4.2 dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike //
MBh, 3, 168, 5.1 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ /
MBh, 3, 168, 6.1 dhārāṇāṃ ca nipātena vāyor visphūrjitena ca /
MBh, 3, 168, 7.1 dhārā divi ca sambaddhā vasudhāyāṃ ca sarvaśaḥ /
MBh, 3, 186, 73.2 dhārābhiḥ pūrayanto vai codyamānā mahātmanā //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 4, 59, 13.2 parvataṃ vāridhārābhiśchādayann iva toyadaḥ //
MBh, 5, 100, 4.1 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale /
MBh, 6, 7, 26.1 tasya śailasya śikharāt kṣīradhārā nareśvara /
MBh, 6, 54, 24.2 vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ //
MBh, 6, 77, 37.2 taḍāgam iva dhārābhir yathā prāvṛṣi toyadā //
MBh, 6, 78, 40.3 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 87, 30.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 89, 4.2 parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ //
MBh, 6, 90, 16.2 parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ //
MBh, 6, 91, 33.2 airāvatastho maghavān vāridhārā ivānagha //
MBh, 6, 91, 34.1 sa bhīmaṃ śaradhārābhistāḍayāmāsa pārthivaḥ /
MBh, 6, 91, 34.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ //
MBh, 6, 92, 29.2 yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ //
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 109, 26.2 parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ //
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 6, 112, 100.2 tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ //
MBh, 6, 116, 23.1 utpapāta tato dhārā vimalā vāriṇaḥ śivā /
MBh, 6, 116, 24.1 atarpayat tataḥ pārthaḥ śītayā vāridhārayā /
MBh, 6, 116, 37.2 jalasya dhārā janitā śītasyāmṛtagandhinaḥ /
MBh, 7, 9, 16.2 marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ //
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 40, 9.1 śalabhair iva cākāśe dhārābhir iva cāvṛte /
MBh, 7, 67, 11.1 kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ /
MBh, 7, 70, 10.1 bhāradvājāniloddhūtaḥ śaradhārāsahasravān /
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 112, 21.2 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ //
MBh, 7, 114, 31.1 parvataṃ vāridhārābhiśchādayann iva toyadaḥ /
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 64.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 131, 94.2 vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 141, 17.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 150, 65.2 rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ /
MBh, 7, 150, 96.1 sa hanyamāno nārācair dhārābhir iva parvataḥ /
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 7, 155, 27.1 tapānte toyado yadvaccharadhārāḥ kṣaratyasau /
MBh, 7, 166, 39.1 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ /
MBh, 8, 2, 19.1 tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt /
MBh, 8, 5, 50.1 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha /
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 11, 17.2 kirañ śaraśatair ugrair dhārābhir iva parvatam //
MBh, 8, 11, 35.2 śarāmbudhārau samare śastravidyutprakāśinau //
MBh, 8, 32, 44.1 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca /
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 65, 25.2 te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ //
MBh, 9, 14, 2.1 tayor āsanmahārāja śaradhārāḥ sahasraśaḥ /
MBh, 9, 14, 2.2 ambudānāṃ yathā kāle jaladhārāḥ samantataḥ //
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 21, 2.2 parāṃśca siṣice bāṇair dhārābhir iva parvatān //
MBh, 9, 23, 53.2 kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 27, 5.2 ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ //
MBh, 9, 27, 28.3 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ //
MBh, 11, 5, 17.1 teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā /
MBh, 11, 5, 17.2 tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā /
MBh, 11, 6, 11.1 yāstu tā bahuśo dhārāḥ sravanti madhunisravam /
MBh, 11, 26, 38.2 ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan //
MBh, 12, 29, 78.1 tatastu payaso dhārāṃ puṣṭihetor mahātmanaḥ /
MBh, 12, 68, 46.1 yadā tu dhanadhārābhistarpayatyupakāriṇaḥ /
MBh, 12, 141, 18.1 vāridhārāsamūhaiśca samprahṛṣṭaḥ śatakratuḥ /
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 316, 50.1 indriyair niyatair dehī dhārābhir iva tarpyate /
MBh, 12, 324, 23.3 yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ //
MBh, 12, 324, 25.1 vasor dhārānupītatvāt tejasāpyāyitena ca /
MBh, 13, 2, 34.2 vidhinā vedadṛṣṭena vasor dhārām ivādhvare //
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
MBh, 13, 63, 8.2 narastarati durgāṇi kṣuradhārāṃśca parvatān //
MBh, 13, 79, 5.1 prāsādā yatra sauvarṇā vasor dhārā ca yatra sā /
MBh, 13, 106, 26.2 mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat /
MBh, 14, 91, 41.1 varṣitvā dhanadhārābhiḥ kāmai ratnair dhanaistathā /
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
Rāmāyaṇa
Rām, Ār, 23, 4.1 amī rudhiradhārās tu visṛjantaḥ kharasvanān /
Rām, Ār, 24, 9.2 śailendram iva dhārābhir varṣamāṇā balāhakāḥ //
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 29, 21.2 gireḥ prasravaṇasyeva toyadhārāparisravaḥ //
Rām, Ār, 50, 26.1 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam /
Rām, Ār, 69, 28.1 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ /
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 23, 19.2 tāmragairikasaṃpṛktā dhārā iva dharādharāt //
Rām, Ki, 27, 9.2 sugrīva iva śāntārir dhārābhir abhiṣicyate //
Rām, Ki, 27, 10.1 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ /
Rām, Ki, 27, 26.1 dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ /
Rām, Ki, 41, 27.2 parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ //
Rām, Yu, 44, 11.2 mahendra iva dhārābhiḥ śarair abhivavarṣa ha //
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 59, 92.1 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ /
Rām, Yu, 67, 20.2 saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān //
Rām, Yu, 67, 28.1 tau hanyamānau nārācair dhārābhir iva parvatau /
Rām, Yu, 87, 20.1 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ /
Rām, Yu, 88, 55.2 abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ //
Rām, Yu, 90, 2.2 ājaghāna mahāghorair dhārābhir iva toyadaḥ //
Rām, Yu, 92, 3.1 bāṇadhārāsahasraistu sa toyada ivāmbarāt /
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Utt, 7, 15.2 asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ //
Rām, Utt, 7, 15.2 asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ //
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 20, 8.2 rudyate cāparair ārtair dhārāśrunayanānanaiḥ //
Rām, Utt, 23, 20.1 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā /
Saundarānanda
SaundĀ, 1, 29.2 dhārā tāmanatikramya māmanveta yathākramam //
SaundĀ, 1, 33.1 asmin dhārāparikṣipte nemicihnitalakṣaṇe /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Amarakośa
AKośa, 1, 99.2 dhārāsampāta āsāraḥ śīkaro 'mbukaṇāḥ smṛtāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 8.1 śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ /
AHS, Sū., 27, 34.1 samyagviddhā sraveddhārāṃ yantre mukte tu na sravet /
AHS, Nidānasthāna, 9, 9.2 viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane //
AHS, Nidānasthāna, 9, 22.2 dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ //
AHS, Utt., 33, 20.1 sroto mūtraṃ tato 'bhyeti mandadhāram avedanam /
Bodhicaryāvatāra
BoCA, 1, 19.2 avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 2, 3, 3.1 tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 163.1 atha navabhṛṅgārasaṃbhṛtam agurudhūpadhūpitam abhinavapāṭalākusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Divyāvadāna
Divyāv, 3, 133.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati //
Divyāv, 3, 137.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 147.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 12, 325.1 adhaḥkāyaṃ prajvālayati uparimāt kāyācchītalā vāridhārāḥ syandante //
Divyāv, 12, 388.2 eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā /
Harivaṃśa
HV, 9, 71.3 somasya bharataśreṣṭha dhārormikalilo mahān //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kāmasūtra
KāSū, 2, 7, 31.1 yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi /
Kāvyālaṃkāra
KāvyAl, 2, 47.2 jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt //
KāvyAl, 2, 48.1 kathaṃ pāto'mbudhārāṇāṃ jvalantīnāṃ vivasvataḥ /
Kūrmapurāṇa
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 31, 89.2 śiro lalāṭāt saṃbhidya raktadhārāmapātayat //
KūPur, 2, 31, 91.2 divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā //
KūPur, 2, 43, 43.1 dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā /
Laṅkāvatārasūtra
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
Liṅgapurāṇa
LiPur, 1, 92, 167.1 rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā /
LiPur, 1, 107, 51.1 kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca /
LiPur, 2, 21, 18.1 nivṛttyai dhanadevāya dhārāyai dhāraṇāya ca /
LiPur, 2, 23, 28.2 candrasthānātsamutpannāṃ pūrṇadhārāmanusmaret //
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Matsyapurāṇa
MPur, 22, 36.2 droṇī vāṭanadī dhārāsaritkṣīranadī tathā //
MPur, 69, 39.1 tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet /
MPur, 69, 41.2 niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet //
MPur, 93, 100.3 ghṛtakumbhavasordhārāṃ pātayedanalopari //
MPur, 93, 101.3 ghṛtadhārāṃ tayā samyagagnerupari pātayet //
MPur, 93, 136.1 vasordhārāvidhānaṃ ca lakṣahome viśiṣyate /
MPur, 125, 11.1 vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ /
MPur, 143, 27.2 bahudhārasya dharmasya sūkṣmā duranugā gatiḥ //
MPur, 151, 36.2 dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi /
MPur, 153, 104.1 karīndrakaratulyābhir jaladhārābhir ambarāt /
MPur, 163, 19.2 chādayāṃcakrire meghā dhārābhiriva parvatam //
MPur, 163, 21.2 dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ //
MPur, 163, 22.1 nabhasaḥ pracyutā dhārāstigmavegāḥ samantataḥ /
MPur, 163, 23.1 dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 57.2 arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām //
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Suśrutasaṃhitā
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Śār., 8, 11.1 samyakśastranipātena dhārayā yā sravedasṛk /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Varāhapurāṇa
VarPur, 27, 27.1 asṛgdhārātuṣāraistu śūlaprotasya cāsakṛt /
Viṣṇupurāṇa
ViPur, 5, 6, 36.2 babhūva vāridhārābhiraikyaṃ kurvandiśāmiva //
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
ViPur, 5, 11, 8.2 nādāpūritadikcakrairdhārāsāram apātyata //
ViPur, 5, 25, 6.1 tataḥ kadambātsahasā madyadhārāṃ sa lāṅgalī /
ViPur, 5, 30, 63.2 parasparaṃ vavarṣāte dhārābhiriva toyadau //
ViPur, 6, 3, 39.1 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam /
Viṣṇusmṛti
ViSmṛ, 20, 23.1 gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave /
Śatakatraya
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
Amaraughaśāsana
AmarŚās, 1, 69.1 brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 3.2 kutaḥ praśamapīyūṣadhārāsāram ṛte sukham //
Bhairavastava
Bhairavastava, 1, 8.2 tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 24.2 ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ //
BhāgPur, 4, 15, 7.3 mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ //
Bhāratamañjarī
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 1, 1320.2 hārīkṛtāmbudhārābhir vijahāra haripriyaḥ //
BhāMañj, 1, 1370.2 atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ /
BhāMañj, 7, 603.2 abhyetya pārthajalado bāṇadhārābhirāvṛṇot //
BhāMañj, 12, 37.2 vadanaṃ bāṣpadhārābhiḥ prakṣālya paripṛcchati //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 1.2 chinnodbhavāmṛtalatā dhārā vatsādanī smṛtā //
Garuḍapurāṇa
GarPur, 1, 19, 20.1 nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet /
GarPur, 1, 48, 33.1 vardhanīdhārayā siñcannagrato dhārayettataḥ /
GarPur, 1, 63, 9.1 niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
GarPur, 1, 65, 16.2 ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca //
GarPur, 1, 65, 18.1 ekadhārāśca vanitāḥ snigdhairmaṇibhirunnataiḥ /
GarPur, 1, 83, 56.1 yatra māheśvarī dhārā śrāddhī tatrānṛṇo bhavet /
GarPur, 1, 158, 23.1 dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ /
Gītagovinda
GītGov, 11, 10.2 pṛccha manoharahāravimalajaladhāram amum kucakumbham //
Hitopadeśa
Hitop, 2, 106.1 muhur niyoginī bādhyā vasudhārā mahīpate /
Hitop, 3, 6.6 dhārāsārair mahatī vṛṣṭir babhūva /
Kathāsaritsāgara
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
KSS, 2, 4, 110.2 meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum //
KSS, 4, 1, 6.2 dhārāvigalitaṃ sīdhu papau madam iva dviṣām //
KSS, 4, 2, 224.1 parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim /
KSS, 4, 2, 228.2 iti sādhuḥ sa tadraktadhārām anusaran yayau //
KSS, 5, 1, 200.2 jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
Mātṛkābhedatantra
MBhT, 5, 20.1 muktidhārājalenaiva dhānyasya parameśvari /
Rasahṛdayatantra
RHT, 4, 12.1 bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /
Rasamañjarī
RMañj, 10, 42.1 dhārā bindusamā yasya patate ca mahītale /
Rasaratnasamuccaya
RRS, 12, 35.2 jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām //
RRS, 14, 40.1 snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Skandapurāṇa
SkPur, 6, 5.2 sirāṃ lalāṭāt saṃbhidya raktadhārāmapātayat /
SkPur, 6, 6.1 tayā patantyā viprendrā bahūnyabdāni dhārayā /
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
SkPur, 13, 98.2 prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ //
SkPur, 13, 98.2 prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 4.0 punarapi ca nirūpyante rāyo dravyasya dhārāḥ prapātāḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
Tantrāloka
TĀ, 4, 13.2 dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ //
TĀ, 4, 134.1 tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ /
TĀ, 5, 124.1 etalliṅgasamāpattivisargānandadhārayā /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 17.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
ToḍalT, Dvitīyaḥ paṭalaḥ, 21.2 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
Ānandakanda
ĀK, 1, 19, 33.1 dhārādharāmbudhārābhighātanaṣṭasaroruhā /
ĀK, 1, 21, 90.2 madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ //
ĀK, 2, 8, 54.2 koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca //
Āryāsaptaśatī
Āsapt, 2, 37.2 paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //
Āsapt, 2, 171.2 sundari harītakīm anu paripītā vāridhāreva //
Āsapt, 2, 446.1 madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām /
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 92.1 dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi /
Haribhaktivilāsa
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 4, 112.1 tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani /
HBhVil, 5, 70.1 tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ /
Haṃsadūta
Haṃsadūta, 1, 32.2 purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā //
Kokilasaṃdeśa
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
KokSam, 2, 29.2 madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām //
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 35.1 aduṣṭā saṃtatā dhārā vātoddhūtāś ca reṇavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 46.1 galacchoṇitadhārābhimukhā digdhakalevarā /
SkPur (Rkh), Revākhaṇḍa, 83, 107.2 catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca //
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
Sātvatatantra
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /
ŚāṅkhŚS, 4, 18, 1.2 tāṃ ghṛtasya dhārayā yuje samardhamīm aham /