Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Varāhapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
Gopathabrāhmaṇa
GB, 1, 1, 2, 11.0 tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 20.3 iti dhārāghoṣam //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 4.1 pūrvavad upasṛṣṭāṃ duhyamānāṃ dhārāghoṣaṃ ca yajamāno 'numantrayate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
Ṛgveda
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
Carakasaṃhitā
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Cik., 2, 3, 12.2 bhṛṣṭāḥ saśarkarakṣaudrāḥ kṣīradhārāvadohitāḥ //
Mahābhārata
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 215, 11.108 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 1, 218, 14.2 viyatstho 'janayan meghāñ jaladhārāmuca ākulān /
MBh, 7, 70, 10.1 bhāradvājāniloddhūtaḥ śaradhārāsahasravān /
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 11, 26, 38.2 ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan //
MBh, 12, 141, 18.1 vāridhārāsamūhaiśca samprahṛṣṭaḥ śatakratuḥ /
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 324, 25.1 vasor dhārānupītatvāt tejasāpyāyitena ca /
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
Rāmāyaṇa
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 29, 21.2 gireḥ prasravaṇasyeva toyadhārāparisravaḥ //
Rām, Ki, 27, 10.1 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ /
Rām, Ki, 27, 26.1 dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ /
Rām, Ki, 41, 27.2 parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ //
Rām, Yu, 92, 3.1 bāṇadhārāsahasraistu sa toyada ivāmbarāt /
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Utt, 20, 8.2 rudyate cāparair ārtair dhārāśrunayanānanaiḥ //
Rām, Utt, 23, 20.1 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā /
Saundarānanda
SaundĀ, 1, 33.1 asmin dhārāparikṣipte nemicihnitalakṣaṇe /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Amarakośa
AKośa, 1, 99.2 dhārāsampāta āsāraḥ śīkaro 'mbukaṇāḥ smṛtāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 8.1 śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 163.1 atha navabhṛṅgārasaṃbhṛtam agurudhūpadhūpitam abhinavapāṭalākusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Harivaṃśa
HV, 9, 71.3 somasya bharataśreṣṭha dhārormikalilo mahān //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Laṅkāvatārasūtra
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
Liṅgapurāṇa
LiPur, 1, 107, 51.1 kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca /
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
Matsyapurāṇa
MPur, 22, 36.2 droṇī vāṭanadī dhārāsaritkṣīranadī tathā //
MPur, 93, 136.1 vasordhārāvidhānaṃ ca lakṣahome viśiṣyate /
MPur, 125, 11.1 vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ /
MPur, 151, 36.2 dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi /
Meghadūta
Megh, Pūrvameghaḥ, 57.2 arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām //
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Suśrutasaṃhitā
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Varāhapurāṇa
VarPur, 27, 27.1 asṛgdhārātuṣāraistu śūlaprotasya cāsakṛt /
Viṣṇupurāṇa
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
ViPur, 5, 11, 8.2 nādāpūritadikcakrairdhārāsāram apātyata //
Abhidhānacintāmaṇi
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 3.2 kutaḥ praśamapīyūṣadhārāsāram ṛte sukham //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 24.2 ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ //
Garuḍapurāṇa
GarPur, 1, 158, 23.1 dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ /
Hitopadeśa
Hitop, 3, 6.6 dhārāsārair mahatī vṛṣṭir babhūva /
Kathāsaritsāgara
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
KSS, 2, 4, 110.2 meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum //
KSS, 4, 1, 6.2 dhārāvigalitaṃ sīdhu papau madam iva dviṣām //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
Mātṛkābhedatantra
MBhT, 5, 20.1 muktidhārājalenaiva dhānyasya parameśvari /
Skandapurāṇa
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Tantrasāra
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
Tantrāloka
TĀ, 4, 13.2 dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ //
Ānandakanda
ĀK, 1, 19, 33.1 dhārādharāmbudhārābhighātanaṣṭasaroruhā /
Āryāsaptaśatī
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 46.1 galacchoṇitadhārābhimukhā digdhakalevarā /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //