Occurrences

Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Agastīyaratnaparīkṣā
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra

Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 13.2 triḥ svaruṃ sakṛt svadhiter anyatarāṃ dhārām //
BhārŚS, 7, 11, 15.0 yāktā dhārā tayā paśuṃ samanakti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 11.1 homānteṣu japati catur viśvā uta tvayā vayaṃ dhārā udanyā iva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
Kauśikasūtra
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 5, 8, 8.0 anyatarāṃ svadhitidhārām anakti //
Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 10.2 triḥ svaruṃ sakṛt svadhiter anyatarāṃ dhārām //
ĀpŚS, 19, 7, 2.1 surāyāṃ vāla ānīyamānāyāṃ dhārāyāḥ pratiprasthātā surāgrahān gṛhṇāti //
Ṛgveda
ṚV, 6, 3, 5.1 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām /
ṚV, 6, 47, 10.1 indra mṛᄆa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām /
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
Carakasaṃhitā
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Mahābhārata
MBh, 1, 3, 132.1 nāvanītaṃ hṛdayaṃ brāhmaṇasya vāci kṣuro nihitas tīkṣṇadhāraḥ /
MBh, 1, 3, 132.2 viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram //
MBh, 1, 26, 42.2 śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ //
MBh, 1, 26, 43.3 śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ /
MBh, 1, 29, 2.2 paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam //
MBh, 1, 217, 22.1 arcirdhārābhisaṃbaddhaṃ dhūmavidyutsamākulam /
MBh, 1, 218, 8.1 tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ /
MBh, 3, 194, 29.3 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ //
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 4, 56, 21.1 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 41.1 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 5, 23, 21.2 yasyaikaṣaṣṭir niśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ //
MBh, 5, 44, 22.2 aṇīyarūpaṃ kṣuradhārayā tan mahacca rūpaṃ tvapi parvatebhyaḥ //
MBh, 6, 48, 69.1 śitadhāraistathā khaḍgair vimalaiśca paraśvadhaiḥ /
MBh, 6, 50, 41.2 khaḍgena śitadhāreṇa saṃyuge gajayodhinām //
MBh, 6, 55, 113.1 tato diśaścānudiśaśca pārthaḥ śaraiḥ sudhārair niśitair vitatya /
MBh, 6, 78, 31.2 asinā tīkṣṇadhāreṇa cicheda balināṃ varaḥ //
MBh, 6, 107, 9.2 cicheda śitadhāreṇa bhallena kṛtahastavat //
MBh, 7, 31, 2.1 tasya droṇaḥ śitair bāṇaistīkṣṇadhārair ayasmayaiḥ /
MBh, 7, 35, 35.2 śarair niśitadhārāgraiḥ śātravāṇām aśātayat //
MBh, 7, 46, 15.1 ṣaṣṭyā śarāṇāṃ taṃ drauṇistigmadhāraiḥ sutejanaiḥ /
MBh, 7, 63, 4.1 vikośān sutsarūn anye kṛtadhārān samāhitān /
MBh, 7, 67, 67.2 bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ //
MBh, 7, 73, 3.3 tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān //
MBh, 7, 73, 14.1 iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ /
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 7, 154, 27.1 mayūkhinaḥ parighā lohabaddhā gadāścitrāḥ śitadhārāśca śūlāḥ /
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 8, 17, 38.2 khaḍgena śitadhāreṇa dvidhā cicheda kauravaḥ //
MBh, 8, 18, 2.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā /
MBh, 8, 27, 34.1 triśūlam āśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam /
MBh, 8, 27, 34.2 sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa //
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 50, 2.3 asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam //
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 9, 15, 40.2 kṣureṇa śitadhāreṇa pracakarta narādhipaḥ //
MBh, 9, 38, 10.2 kṣureṇa śitadhāreṇa tat papāta mahāvane //
MBh, 12, 160, 43.2 vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ //
MBh, 12, 160, 52.2 ghoraiḥ praharaṇaiścānyaiḥ śitadhārair ayomukhaiḥ //
MBh, 12, 252, 12.2 aṇīyān kṣuradhārāyā garīyān parvatād api //
MBh, 12, 289, 54.1 sustheyaṃ kṣuradhārāsu niśitāsu mahīpate /
MBh, 13, 14, 137.1 paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā /
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 38, 29.2 kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ //
MBh, 13, 40, 4.3 kṣuradhārā viṣaṃ sarpo mṛtyur ityekataḥ striyaḥ //
Rāmāyaṇa
Rām, Ay, 20, 27.1 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā /
Rām, Ay, 20, 29.1 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ /
Rām, Ār, 6, 19.2 hanyāṃ niśitadhāreṇa śareṇāśanivarcasā //
Rām, Su, 41, 14.3 tatastaṃ bhrāmayāmāsa śatadhāraṃ mahābalaḥ //
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 59, 92.1 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ /
Rām, Yu, 60, 42.1 sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya /
Rām, Yu, 63, 15.2 akuṇṭhadhārair niśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ //
Rām, Yu, 68, 28.2 śitadhāreṇa khaḍgena nijaghānendrajit svayam //
Rām, Yu, 75, 19.1 patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ /
Rām, Yu, 76, 13.2 daśabhiśca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ //
Rām, Yu, 83, 24.2 śaktibhistīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ //
Rām, Utt, 23, 40.2 nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ //
Amarakośa
AKośa, 2, 515.2 gatayo 'mūḥ pañca dhārā ghoṇā tu prothamastriyām //
Amaruśataka
AmaruŚ, 1, 10.2 lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 2.1 surūpāṇi sudhārāṇi sugrahāṇi ca kārayet /
AHS, Sū., 26, 16.2 chede 'sthnāṃ karapattraṃ tu kharadhāraṃ daśāṅgulam //
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 26, 19.1 ekadhāraṃ catuṣkoṇaṃ prabaddhākṛti caikataḥ /
AHS, Sū., 26, 30.1 śastrāṇāṃ kharadhāratvam aṣṭau doṣāḥ prakīrtitāḥ /
Bodhicaryāvatāra
BoCA, 7, 64.1 kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
BoCA, 9, 18.1 na chinatti yathātmānamasidhārā tathā manaḥ /
BoCA, 10, 18.2 āryāvalokiteśvarakaragalitakṣīradhārābhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 98.2 vajrasthambacchidādakṣām asidhārāṃ nyapātayat //
BKŚS, 15, 100.2 rambhāstambam ivāsāram alunād asidhārayā //
BKŚS, 25, 49.1 tataḥ śrutadhārāyai mām arpayat sumanāḥ punaḥ /
Harṣacarita
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Kūrmapurāṇa
KūPur, 1, 36, 9.1 adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ /
KūPur, 1, 45, 12.1 caturdhāram anaupamyaṃ catustoraṇasaṃyutam /
Liṅgapurāṇa
LiPur, 2, 27, 85.2 dhārā vāridharā caiva vahnikī nāśakī tathā //
Matsyapurāṇa
MPur, 69, 38.3 tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām //
MPur, 150, 68.1 sa tena śitadhāreṇa dhanabhartur mahāratham /
MPur, 152, 18.1 tīkṣṇadhāreṇa śūlena mahiṣo harimardayan /
Meghadūta
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
Suśrutasaṃhitā
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 8, 9.2 ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham //
Su, Sū., 8, 10.1 tatra dhārā bhedanānāṃ māsūrī lekhanānām ardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānām ardhakaiśikīti //
Su, Sū., 8, 13.1 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti //
Su, Cik., 2, 4.1 nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ /
Viṣṇupurāṇa
ViPur, 5, 29, 18.2 cakradhārāgninirdagdhāṃścakāra śalabhāniva //
Śatakatraya
ŚTr, 1, 28.2 vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 4.2 sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 4, 5, 22.1 ākramyorasi dakṣasya śitadhāreṇa hetinā /
BhāgPur, 11, 3, 11.2 dhārābhir hastihastābhir līyate salile virāṭ //
Bhāratamañjarī
BhāMañj, 1, 1219.2 asidhārāvratamidaṃ yadekastrīniṣevanam //
BhāMañj, 1, 1369.1 bhallena pṛthudhāreṇa māyayātyantakopitaḥ /
BhāMañj, 6, 17.2 taralā hyasidhāreyaṃ niścayo nātra gaṇyate //
BhāMañj, 6, 229.2 dhārāsāraprabalayornadatoriva meghayoḥ //
BhāMañj, 7, 629.2 sphārābhiḥ śatadhārābhiḥ pārthaḥ karṇamapūrayat //
BhāMañj, 13, 677.2 yasya dhārānipātena punarjanma na dehinām //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 41.2 ṣaṭkoṇaṃ tīkṣṇadhāraṃ ca svacchamindradhanuśchavi //
Garuḍapurāṇa
GarPur, 1, 47, 38.2 ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ //
GarPur, 1, 51, 28.2 asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 69, 11.1 nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti /
GarPur, 1, 115, 19.1 cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
Hitopadeśa
Hitop, 3, 69.8 khaḍgadhārāpariṣvaṅgaṃ labhante te suniścitam //
Kathāsaritsāgara
KSS, 1, 6, 62.2 kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
KSS, 3, 3, 91.2 siṣeve guhacandro 'sāvasidhāramiva vratam //
Kālikāpurāṇa
KālPur, 55, 16.2 asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ //
Rasaprakāśasudhākara
RPSudh, 7, 23.1 puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /
Rasaratnasamuccaya
RRS, 5, 76.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RRS, 5, 80.2 lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //
Rasendracūḍāmaṇi
RCūM, 14, 82.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RCūM, 14, 85.2 lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //
Rasārṇava
RArṇ, 7, 108.1 nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /
Ratnadīpikā
Ratnadīpikā, 1, 17.2 ṣaṭkoṇamaṣṭapārṣṇī ca dhārā dvādaśa bhāskaraiḥ //
Ratnadīpikā, 1, 24.2 tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet //
Ratnadīpikā, 1, 56.2 laghavo'ṣṭau ca ṣaṭ koṇās tīkṣṇadhārāsunirmalā //
Rājanighaṇṭu
RājNigh, Śat., 27.2 yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā //
RājNigh, Śālm., 52.1 snuhī cānyā tridhārā syāt tisro dhārās tu yatra sā /
Skandapurāṇa
SkPur, 13, 76.2 śubhāmbudhārāpraṇayaprabodhitair madālasair bhekagaṇaiśca nāditā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 8, 302.1 sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ /
Ānandakanda
ĀK, 2, 8, 48.2 ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet //
ĀK, 2, 8, 55.1 ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 20.0 sphuraty avirataṃ yasya sa taddhārādhirohataḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 11.2 sutīkṣṇadhāram aṣṭāśraṃ sarvato raśmicikkaṇam //
Dhanurveda
DhanV, 1, 54.1 phalaṃ tu śuddhalohasya sadhāraṃ tīkṣṇamastakam /
Haribhaktivilāsa
HBhVil, 2, 36.1 aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
HYP, Tṛtīya upadeshaḥ, 96.1 pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām /
HYP, Tṛtīya upadeshaḥ, 96.2 niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī //
HYP, Caturthopadeśaḥ, 46.1 somād yatroditā dhārā sākṣāt sā śivavallabhā /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 8, 1.0 ubhayadhārāyāḥ churikāyāḥ anyatarāṃ dhārāṃ pralimpati //
KauśSDār, 5, 8, 8, 1.0 ubhayadhārāyāḥ churikāyāḥ anyatarāṃ dhārāṃ pralimpati //
KauśSDār, 5, 8, 9, 1.0 praliptayā dhārayā vaśāyāḥ vapāmuddharati //
KauśSDār, 5, 8, 35, 1.0 prakṛttiḥ svadhitidhārayāktayā //
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 65.2 asidhārāṅgadā nāma svayaṃ rudreṇa bhāṣitā //