Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Ānandakanda
Rasaratnasamuccayabodhinī

Mahābhārata
MBh, 1, 3, 132.2 viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 16.2 chede 'sthnāṃ karapattraṃ tu kharadhāraṃ daśāṅgulam //
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 26, 19.1 ekadhāraṃ catuṣkoṇaṃ prabaddhākṛti caikataḥ /
Kūrmapurāṇa
KūPur, 1, 45, 12.1 caturdhāram anaupamyaṃ catustoraṇasaṃyutam /
Suśrutasaṃhitā
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 8, 9.2 ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 41.2 ṣaṭkoṇaṃ tīkṣṇadhāraṃ ca svacchamindradhanuśchavi //
Garuḍapurāṇa
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
Rasaprakāśasudhākara
RPSudh, 7, 23.1 puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /
Rasaratnasamuccaya
RRS, 5, 76.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RRS, 5, 80.2 lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //
Rasendracūḍāmaṇi
RCūM, 14, 82.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RCūM, 14, 85.2 lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //
Rasārṇava
RArṇ, 7, 108.1 nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /
Ratnadīpikā
Ratnadīpikā, 1, 24.2 tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet //
Ānandakanda
ĀK, 2, 8, 48.2 ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //