Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 126.3 yadāśrauṣaṃ cāpageyena saṃkhye svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa /
MBh, 1, 5, 7.2 cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ /
MBh, 1, 34, 13.3 tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ //
MBh, 1, 46, 22.2 taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava //
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 57, 68.17 brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ /
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 68, 68.5 kuśasya putro balavān kuśanābhaśca dhārmikaḥ /
MBh, 1, 82, 2.2 pūjitastridaśaiḥ sādhyair yayātir atidhārmikaḥ /
MBh, 1, 82, 5.12 akarmī karmiṇaṃ dveṣṭi dhārmikaṃ cāpyadhārmikaḥ /
MBh, 1, 91, 16.2 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ /
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 113, 41.1 dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 207, 14.7 dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale /
MBh, 2, 5, 39.7 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ /
MBh, 2, 11, 16.7 durvāsāśca mahābhāga ṛṣyaśṛṅgaśca dhārmikaḥ /
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 17, 2.2 taveme putraśakale dṛṣṭavatyasmi dhārmika //
MBh, 2, 28, 19.1 taṃ tu rājā yathāśāstram anvaśād dhārmikastadā /
MBh, 2, 61, 8.2 bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati //
MBh, 2, 62, 28.3 sarve cāsan pārthivāḥ prītimantaḥ kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ //
MBh, 3, 110, 9.1 lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ /
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 193, 6.3 kuvalāśvaṃ mahārāja śūram uttamadhārmikam //
MBh, 3, 198, 28.2 daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam //
MBh, 3, 198, 33.2 prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ //
MBh, 3, 198, 66.2 tyaja tāñ jñānam āśritya dhārmikān upasevya ca //
MBh, 3, 200, 50.2 dhārmikaś cāpi bhavati mokṣaṃ ca labhate param //
MBh, 3, 200, 54.2 etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika //
MBh, 3, 277, 5.1 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ /
MBh, 4, 1, 17.4 akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ /
MBh, 4, 1, 18.1 mṛdur vadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ /
MBh, 4, 18, 29.1 hrīniṣedho madhuravāg dhārmikaśca priyaśca me /
MBh, 5, 39, 37.1 kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam /
MBh, 5, 79, 4.1 yadi bhīmārjunau kṛṣṇa dharmarājaśca dhārmikaḥ /
MBh, 5, 88, 34.2 mṛduśca sukumāraśca dhārmikaśca priyaśca me //
MBh, 5, 115, 2.2 dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ //
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 130, 27.2 sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ //
MBh, 5, 147, 17.2 dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ //
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, 12, 27.2 dhārmikāśca prajā rājaṃś catvāro 'tīva bhārata //
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, 15, 51.2 ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam //
MBh, 7, 8, 13.1 dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā /
MBh, 7, 9, 52.1 bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ /
MBh, 7, 118, 26.2 abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet //
MBh, 7, 159, 26.1 tad vacaḥ sarvadharmajñā dhārmikasya niśamya te /
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 8, 49, 19.2 prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate //
MBh, 9, 58, 17.1 dhārmiko bhīmaseno 'sāvityāhustvāṃ purā janāḥ /
MBh, 11, 24, 15.1 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 60, 30.2 rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ //
MBh, 12, 68, 31.2 yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ //
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 76, 3.2 utthānenāpramādena pūjayeccaiva dhārmikān //
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 76, 31.2 sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ //
MBh, 12, 77, 7.2 tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet //
MBh, 12, 87, 7.2 dhārmikaśca jano yatra dākṣyam uttamam āsthitaḥ //
MBh, 12, 87, 18.1 pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān /
MBh, 12, 89, 27.1 prājñaḥ śūro dhanasthaśca svām dhārmika eva ca /
MBh, 12, 92, 38.1 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ /
MBh, 12, 93, 1.2 kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ /
MBh, 12, 105, 1.2 dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ /
MBh, 12, 126, 16.1 durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ /
MBh, 12, 134, 6.1 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ /
MBh, 12, 139, 38.2 asaṃbhavād ādadīta viśiṣṭād api dhārmikāt //
MBh, 12, 159, 6.2 brāhmaṇasya viśeṣeṇa dhārmike sati rājani //
MBh, 12, 159, 38.1 amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ /
MBh, 12, 186, 8.2 brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam //
MBh, 12, 186, 27.2 dhārmikeṇa kṛto dharmaḥ kartāram anuvartate //
MBh, 12, 228, 6.1 yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ /
MBh, 12, 263, 24.2 bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ //
MBh, 12, 263, 48.1 na devair ananujñātaḥ kaścid bhavati dhārmikaḥ /
MBh, 12, 263, 54.2 dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ //
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 5, 15.1 tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam /
MBh, 13, 10, 66.1 dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ /
MBh, 13, 12, 3.1 purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ /
MBh, 13, 40, 5.1 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
MBh, 13, 58, 16.2 kāryam ityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ //
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 73, 13.2 durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ /
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 107, 19.2 sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet //
MBh, 13, 107, 70.2 anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam //
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 129, 13.2 dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ //
MBh, 13, 148, 11.2 brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam //
MBh, 13, 149, 12.1 tasmād dadyānna yāceta pūjayed dhārmikān api /
MBh, 13, 150, 5.2 evam evātmanātmānaṃ pūjayantīha dhārmikāḥ //
MBh, 14, 4, 4.1 tasya putraśataṃ rājann āsīt paramadhārmikam /
MBh, 14, 6, 18.1 rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ /
MBh, 15, 26, 2.2 śatayūpaśca rājarṣir vṛddhaḥ paramadhārmikaḥ //
MBh, 15, 26, 7.1 sa putre rājyam āsajya jyeṣṭhe paramadhārmike /
MBh, 15, 26, 14.1 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ /