Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 24, 105.2 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ //
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 24, 119.1 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ /
LiPur, 1, 40, 55.1 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ /
LiPur, 1, 47, 24.2 bharatasyātmajo vidvānsumatirnāma dhārmikaḥ //
LiPur, 1, 66, 13.2 rucakastasya tanayo rājā paramadhārmikaḥ //
LiPur, 1, 66, 14.2 sagarastasya putro'bhūd rājā paramadhārmikaḥ //
LiPur, 1, 66, 46.2 raṇadhṛṣṭaś ca te putrāstrayaḥ paramadhārmikāḥ //
LiPur, 1, 68, 6.1 saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ /
LiPur, 1, 68, 28.1 ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ /
LiPur, 1, 68, 40.1 sudhṛtistanayastasya vidvānparamadhārmikaḥ /
LiPur, 2, 3, 24.1 bhuvaneśa iti khyāto rājābhūd dhārmikaḥ purā /
LiPur, 2, 5, 3.1 hantīti śrūyate loke dhārmikasya mahātmanaḥ /
LiPur, 2, 5, 146.2 śrīmān daśaratho nāma rājā bhavati dhārmikaḥ //
LiPur, 2, 20, 44.2 śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam //
LiPur, 2, 21, 75.2 secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam //
LiPur, 2, 22, 84.1 punastasmādihāgatya rājā bhavati dhārmikaḥ /
LiPur, 2, 22, 85.1 punaḥ prāgvāsanāyogāddhārmiko vedapāragaḥ /
LiPur, 2, 55, 21.2 dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam //