Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrasāra
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
BaudhDhS, 2, 7, 16.2 kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau vā gurudakṣiṇām āhared dhārmiko yathāśakti //
Chāndogyopaniṣad
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 64.1 nānyam anyatra devagurudhārmikebhyaḥ //
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
Vasiṣṭhadharmasūtra
VasDhS, 1, 2.1 jñātvā cānutiṣṭhan dhārmikaḥ //
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 27, 14.0 jihvācchedanaṃ śūdrasyāryaṃ dhārmikam ākrośataḥ //
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
Avadānaśataka
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 21, 2.2 dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati /
AvŚat, 21, 2.4 sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate /
Aṣṭasāhasrikā
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.2 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 10.5 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 29.7 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati /
ASāh, 3, 30.12 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Vim., 3, 17.2 dhārmikaiḥ sāttvikairnityaṃ sahāsyā vṛddhasaṃmataiḥ //
Lalitavistara
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 35.2 ṛddhaṃ ca sphītaṃ ca nirākulaṃ ca sagauravaṃ sajjanadhārmikaṃ ca //
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
Mahābhārata
MBh, 1, 1, 126.3 yadāśrauṣaṃ cāpageyena saṃkhye svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa /
MBh, 1, 5, 7.2 cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ /
MBh, 1, 34, 13.3 tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ //
MBh, 1, 46, 22.2 taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava //
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 57, 68.17 brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ /
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 68, 68.5 kuśasya putro balavān kuśanābhaśca dhārmikaḥ /
MBh, 1, 82, 2.2 pūjitastridaśaiḥ sādhyair yayātir atidhārmikaḥ /
MBh, 1, 82, 5.12 akarmī karmiṇaṃ dveṣṭi dhārmikaṃ cāpyadhārmikaḥ /
MBh, 1, 91, 16.2 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ /
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 113, 41.1 dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 207, 14.7 dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale /
MBh, 2, 5, 39.7 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ /
MBh, 2, 11, 16.7 durvāsāśca mahābhāga ṛṣyaśṛṅgaśca dhārmikaḥ /
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 17, 2.2 taveme putraśakale dṛṣṭavatyasmi dhārmika //
MBh, 2, 28, 19.1 taṃ tu rājā yathāśāstram anvaśād dhārmikastadā /
MBh, 2, 61, 8.2 bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati //
MBh, 2, 62, 28.3 sarve cāsan pārthivāḥ prītimantaḥ kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ //
MBh, 3, 110, 9.1 lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ /
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 193, 6.3 kuvalāśvaṃ mahārāja śūram uttamadhārmikam //
MBh, 3, 198, 28.2 daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam //
MBh, 3, 198, 33.2 prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ //
MBh, 3, 198, 66.2 tyaja tāñ jñānam āśritya dhārmikān upasevya ca //
MBh, 3, 200, 50.2 dhārmikaś cāpi bhavati mokṣaṃ ca labhate param //
MBh, 3, 200, 54.2 etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika //
MBh, 3, 277, 5.1 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ /
MBh, 4, 1, 17.4 akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ /
MBh, 4, 1, 18.1 mṛdur vadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ /
MBh, 4, 18, 29.1 hrīniṣedho madhuravāg dhārmikaśca priyaśca me /
MBh, 5, 39, 37.1 kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam /
MBh, 5, 79, 4.1 yadi bhīmārjunau kṛṣṇa dharmarājaśca dhārmikaḥ /
MBh, 5, 88, 34.2 mṛduśca sukumāraśca dhārmikaśca priyaśca me //
MBh, 5, 115, 2.2 dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ //
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 130, 27.2 sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ //
MBh, 5, 147, 17.2 dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ //
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, 12, 27.2 dhārmikāśca prajā rājaṃś catvāro 'tīva bhārata //
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, 15, 51.2 ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam //
MBh, 7, 8, 13.1 dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā /
MBh, 7, 9, 52.1 bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ /
MBh, 7, 118, 26.2 abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet //
MBh, 7, 159, 26.1 tad vacaḥ sarvadharmajñā dhārmikasya niśamya te /
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 8, 49, 19.2 prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate //
MBh, 9, 58, 17.1 dhārmiko bhīmaseno 'sāvityāhustvāṃ purā janāḥ /
MBh, 11, 24, 15.1 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 60, 30.2 rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ //
MBh, 12, 68, 31.2 yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ //
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 76, 3.2 utthānenāpramādena pūjayeccaiva dhārmikān //
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 76, 31.2 sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ //
MBh, 12, 77, 7.2 tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet //
MBh, 12, 87, 7.2 dhārmikaśca jano yatra dākṣyam uttamam āsthitaḥ //
MBh, 12, 87, 18.1 pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān /
MBh, 12, 89, 27.1 prājñaḥ śūro dhanasthaśca svām dhārmika eva ca /
MBh, 12, 92, 38.1 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ /
MBh, 12, 93, 1.2 kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ /
MBh, 12, 105, 1.2 dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ /
MBh, 12, 126, 16.1 durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ /
MBh, 12, 134, 6.1 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ /
MBh, 12, 139, 38.2 asaṃbhavād ādadīta viśiṣṭād api dhārmikāt //
MBh, 12, 159, 6.2 brāhmaṇasya viśeṣeṇa dhārmike sati rājani //
MBh, 12, 159, 38.1 amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ /
MBh, 12, 186, 8.2 brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam //
MBh, 12, 186, 27.2 dhārmikeṇa kṛto dharmaḥ kartāram anuvartate //
MBh, 12, 228, 6.1 yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ /
MBh, 12, 263, 24.2 bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ //
MBh, 12, 263, 48.1 na devair ananujñātaḥ kaścid bhavati dhārmikaḥ /
MBh, 12, 263, 54.2 dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ //
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 5, 15.1 tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam /
MBh, 13, 10, 66.1 dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ /
MBh, 13, 12, 3.1 purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ /
MBh, 13, 40, 5.1 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
MBh, 13, 58, 16.2 kāryam ityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ //
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 73, 13.2 durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ /
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 107, 19.2 sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet //
MBh, 13, 107, 70.2 anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam //
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 129, 13.2 dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ //
MBh, 13, 148, 11.2 brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam //
MBh, 13, 149, 12.1 tasmād dadyānna yāceta pūjayed dhārmikān api /
MBh, 13, 150, 5.2 evam evātmanātmānaṃ pūjayantīha dhārmikāḥ //
MBh, 14, 4, 4.1 tasya putraśataṃ rājann āsīt paramadhārmikam /
MBh, 14, 6, 18.1 rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ /
MBh, 15, 26, 2.2 śatayūpaśca rājarṣir vṛddhaḥ paramadhārmikaḥ //
MBh, 15, 26, 7.1 sa putre rājyam āsajya jyeṣṭhe paramadhārmike /
MBh, 15, 26, 14.1 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ /
Manusmṛti
ManuS, 2, 109.1 ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ /
ManuS, 3, 263.2 dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā //
ManuS, 4, 153.1 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
ManuS, 7, 174.2 tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //
ManuS, 7, 201.1 jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān /
ManuS, 8, 29.2 tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ //
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 244.1 etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ /
ManuS, 9, 267.1 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
ManuS, 11, 11.2 brāhmaṇasya viśeṣena dhārmike sati rājani //
ManuS, 11, 21.1 na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Rāmāyaṇa
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 10, 2.1 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ /
Rām, Bā, 11, 12.2 yasya te dhārmikī buddhir iyaṃ putrārtham āgatā //
Rām, Bā, 12, 6.1 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān /
Rām, Bā, 12, 17.1 nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ /
Rām, Bā, 12, 21.1 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam /
Rām, Bā, 17, 34.2 pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika /
Rām, Bā, 20, 13.1 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ /
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 23, 10.1 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau /
Rām, Bā, 32, 5.1 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ /
Rām, Bā, 32, 16.2 brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam //
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 33, 3.1 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ /
Rām, Bā, 33, 6.1 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ /
Rām, Bā, 37, 11.1 tayos tad vacanaṃ śrutvā bhṛguḥ paramadhārmikaḥ /
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Bā, 41, 7.2 putro bhagīratho nāma jajñe paramadhārmikaḥ //
Rām, Bā, 41, 11.1 bhagīrathas tu rājarṣir dhārmiko raghunandana /
Rām, Bā, 44, 14.2 aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 46, 11.1 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ /
Rām, Bā, 46, 15.2 kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ //
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 50, 18.2 kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ //
Rām, Bā, 51, 7.2 prajāḥ pālayase rājan rājavṛttena dhārmika //
Rām, Bā, 53, 4.2 yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ //
Rām, Bā, 57, 13.1 kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ /
Rām, Bā, 58, 2.1 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam /
Rām, Bā, 58, 6.1 evam uktvā mahātejāḥ putrān paramadhārmikān /
Rām, Bā, 64, 22.2 yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika //
Rām, Bā, 69, 2.1 bhrātā mama mahātejā yavīyān atidhārmikaḥ /
Rām, Bā, 69, 7.2 so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam //
Rām, Bā, 70, 7.1 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ /
Rām, Ay, 12, 16.2 jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam //
Rām, Ay, 12, 18.2 śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ //
Rām, Ay, 30, 16.2 ekaduḥkhasukhā rāmam anugacchāma dhārmikam //
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 33, 17.1 iyaṃ dhārmika kausalyā mama mātā yaśasvinī /
Rām, Ay, 37, 2.1 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
Rām, Ay, 43, 6.1 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam /
Rām, Ay, 46, 52.2 rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam //
Rām, Ay, 51, 8.2 anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā //
Rām, Ay, 51, 11.2 na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā //
Rām, Ay, 58, 26.1 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 72, 21.2 yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam //
Rām, Ay, 86, 8.1 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 96, 29.1 sa rāghavaḥ satyadhṛtiśca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ /
Rām, Ay, 98, 40.2 uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ //
Rām, Ay, 98, 40.2 uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ //
Rām, Ay, 102, 27.2 nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ //
Rām, Ār, 15, 34.1 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike /
Rām, Ki, 56, 5.2 mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau //
Rām, Su, 17, 9.1 vṛttaśīle kule jātām ācāravati dhārmike /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 56, 18.2 yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ //
Rām, Utt, 2, 24.1 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā /
Rām, Utt, 4, 15.1 prahetir dhārmikastatra na dārān so 'bhikāṅkṣati /
Rām, Utt, 5, 1.1 sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ /
Rām, Utt, 17, 7.1 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ /
Rām, Utt, 57, 10.2 putro mitrasaho nāma vīryavān atidhārmikaḥ //
Rām, Utt, 78, 3.2 putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ //
Rām, Utt, 90, 18.2 āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ //
Rām, Utt, 92, 15.2 kālaṃ gatam api snehānna jajñāte 'tidhārmikau //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 15.1 etena hīnasamaviśiṣṭadhārmikebhyaḥ parādānaṃ vyākhyātam //
Bodhicaryāvatāra
BoCA, 10, 39.2 sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ //
Daśakumāracarita
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Divyāvadāna
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 430.1 te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ //
Divyāv, 19, 456.1 dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati //
Divyāv, 20, 25.1 rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva //
Harivaṃśa
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 9, 15.1 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ /
HV, 9, 24.1 revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ /
HV, 9, 33.1 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ /
HV, 9, 35.1 kṣatriyā bharataśreṣṭha dikṣu sarvāsu dhārmikāḥ /
HV, 9, 47.1 kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ /
HV, 10, 24.2 nātyarthaṃ dhārmikas tāta sa hi dharmayuge 'bhavat //
HV, 10, 67.2 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ //
HV, 15, 15.3 bṛhaddharmeti vikhyāto rājā paramadhārmikaḥ //
HV, 16, 19.3 vaidhaso mātṛvartī ca vyādhāḥ paramadhārmikāḥ //
HV, 18, 4.1 aṇuho nāma tasyāsīt putraḥ paramadhārmikaḥ /
HV, 23, 19.1 mahāmanā nāma suto mahāsālasya dhārmikaḥ /
HV, 23, 43.2 matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ //
HV, 23, 44.1 taṃsurogho 'pratirathaḥ subāhuś caiva dhārmikaḥ /
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 110.1 parīkṣitas tu tanayo dhārmiko janamejayaḥ /
HV, 23, 135.1 sahasradasya dāyādās trayaḥ paramadhārmikāḥ /
HV, 26, 21.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 132.2 cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ //
KātySmṛ, 1, 454.3 divyena śuddhaṃ puruṣaṃ satkuryād dhārmiko nṛpaḥ //
KātySmṛ, 1, 973.1 strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 11.1 śraddadhānāya śāntāya dhārmikāya dvijātaye /
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
KūPur, 1, 2, 13.1 dhyāyino nirmamān śāntān dhārmikān vedapāragān /
KūPur, 1, 11, 207.1 dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
KūPur, 1, 13, 19.1 dhārmikau rūpasampannau sarvaśastrabhṛtāṃ varau /
KūPur, 1, 13, 22.2 dhārmiko rūpasampanno vedavedāṅgapāragaḥ //
KūPur, 1, 14, 14.1 yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ /
KūPur, 1, 16, 8.2 triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate //
KūPur, 1, 16, 12.2 brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram //
KūPur, 1, 19, 13.3 apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 19, 14.3 anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 19, 16.2 tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam //
KūPur, 1, 19, 28.1 so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
KūPur, 1, 19, 28.2 prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam //
KūPur, 1, 20, 5.2 sagarastasya putro 'bhūd rājā paramadhārmikaḥ //
KūPur, 1, 20, 12.2 ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ /
KūPur, 1, 21, 12.2 sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ //
KūPur, 1, 23, 28.1 tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ /
KūPur, 1, 23, 37.2 dhārmiko rūpasampannas tattvajñānarataḥ sadā //
KūPur, 1, 23, 44.2 tasyāmajanayat putramakrūraṃ nāma dhārmikam /
KūPur, 1, 27, 11.2 bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ //
KūPur, 1, 36, 12.2 tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ //
KūPur, 1, 38, 8.2 dhārmiko dānanirataḥ sarvabhūtānukampakaḥ //
KūPur, 1, 38, 37.1 sumatirbharatasyābhūt putraḥ paramadhārmikaḥ /
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 1, 46, 40.1 gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam /
KūPur, 2, 4, 9.1 māṃ paśyantīha vidvāṃso dhārmikā vedavādinaḥ /
KūPur, 2, 4, 10.1 brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
KūPur, 2, 4, 16.2 dhārmikāṇāṃ ca goptāhaṃ nihantā vedavidviṣām //
KūPur, 2, 4, 34.2 prasannacetase deyaṃ dhārmikāyāhitāgnaye //
KūPur, 2, 11, 106.2 dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe //
KūPur, 2, 11, 122.2 pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ //
KūPur, 2, 11, 123.1 idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
KūPur, 2, 14, 39.1 ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
KūPur, 2, 18, 46.1 idaṃ putrāya śiṣyāya dhārmikāya dvijātaye /
KūPur, 2, 26, 30.1 kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 38, 18.1 tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
KūPur, 2, 44, 146.2 ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane //
Liṅgapurāṇa
LiPur, 1, 24, 105.2 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ //
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 24, 119.1 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ /
LiPur, 1, 40, 55.1 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ /
LiPur, 1, 47, 24.2 bharatasyātmajo vidvānsumatirnāma dhārmikaḥ //
LiPur, 1, 66, 13.2 rucakastasya tanayo rājā paramadhārmikaḥ //
LiPur, 1, 66, 14.2 sagarastasya putro'bhūd rājā paramadhārmikaḥ //
LiPur, 1, 66, 46.2 raṇadhṛṣṭaś ca te putrāstrayaḥ paramadhārmikāḥ //
LiPur, 1, 68, 6.1 saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ /
LiPur, 1, 68, 28.1 ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ /
LiPur, 1, 68, 40.1 sudhṛtistanayastasya vidvānparamadhārmikaḥ /
LiPur, 2, 3, 24.1 bhuvaneśa iti khyāto rājābhūd dhārmikaḥ purā /
LiPur, 2, 5, 3.1 hantīti śrūyate loke dhārmikasya mahātmanaḥ /
LiPur, 2, 5, 146.2 śrīmān daśaratho nāma rājā bhavati dhārmikaḥ //
LiPur, 2, 20, 44.2 śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam //
LiPur, 2, 21, 75.2 secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam //
LiPur, 2, 22, 84.1 punastasmādihāgatya rājā bhavati dhārmikaḥ /
LiPur, 2, 22, 85.1 punaḥ prāgvāsanāyogāddhārmiko vedapāragaḥ /
LiPur, 2, 55, 21.2 dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam //
Matsyapurāṇa
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
MPur, 11, 42.1 abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ /
MPur, 12, 39.1 sagarastasya putro'bhūd rājā paramadhārmikaḥ /
MPur, 21, 14.2 pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param //
MPur, 24, 20.1 dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi /
MPur, 24, 49.2 nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān //
MPur, 44, 23.2 ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ //
MPur, 44, 36.3 lomapādaṃ tṛtīyaṃ tu putraṃ paradhārmikam //
MPur, 47, 142.2 saumyāya caiva mukhyāya dhārmikāya śubhāya ca //
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
MPur, 48, 14.1 mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ /
MPur, 48, 17.2 tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ //
MPur, 48, 76.2 tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te //
MPur, 49, 8.1 amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam /
MPur, 49, 45.2 tapaso'nte mahātejā jātā vṛddhasya dhārmikāḥ //
MPur, 49, 74.1 supārśvatanayaścāpi sumatirnāma dhārmikaḥ /
MPur, 50, 9.2 āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu //
MPur, 50, 57.2 janamejayaḥ parīkṣitaḥ putraḥ paramadhārmikaḥ //
MPur, 69, 16.1 dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe /
MPur, 72, 4.3 śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ //
MPur, 96, 25.1 yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām /
MPur, 106, 9.3 putrāndārāṃśca labhate dhārmikānrūpasaṃyutān //
MPur, 106, 47.2 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ //
MPur, 107, 18.2 tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ //
MPur, 120, 46.1 svapnaṃ tu devadevasya nyavedayata dhārmikaḥ /
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
MPur, 145, 34.2 manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ //
MPur, 145, 77.2 yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
Suśrutasaṃhitā
Su, Ka., 1, 8.1 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 2.3 asambhave tvādadīta viśiṣṭādapi dhārmikāt //
Viṣṇupurāṇa
ViPur, 2, 1, 32.1 sumatir bharatasyābhūt putraḥ paramadhārmikaḥ /
ViPur, 2, 6, 34.2 dhārmikās tridaśāstadvanmokṣiṇaśca yathākramam //
ViPur, 3, 1, 34.2 manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ //
ViPur, 4, 1, 40.3 dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ //
ViPur, 4, 1, 42.1 ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt //
Viṣṇusmṛti
ViSmṛ, 14, 5.2 divye ca śuddhaṃ puruṣaṃ satkuryād dhārmiko nṛpaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 36.1, 1.1 dhārmiko bhūyā iti bhavati dhārmikaḥ //
YSBhā zu YS, 2, 36.1, 1.1 dhārmiko bhūyā iti bhavati dhārmikaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 25.2 rantideva ivodāro yayātiriva dhārmikaḥ //
Garuḍapurāṇa
GarPur, 1, 53, 4.2 mahāpadmāṅkito dadyāddhanādyaṃ dhārmikāya ca //
GarPur, 1, 65, 51.2 vāpīdevakulyābhās trikoṇābhāś ca dhārmike //
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 140, 35.1 śalaśca śantanor bhīṣmo gaṅgāyāṃ dhārmiko mahān /
GarPur, 1, 141, 7.1 suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ /
Hitopadeśa
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 19.2 tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ //
Hitop, 1, 8.8 tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ /
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 188.14 dhārmiko nītikuśalaḥ sa svāmī yujyate bhuvi //
Hitop, 4, 28.8 satyārthau dhārmiko 'nāryo bhrātṛsaṅghātavān balī /
Hitop, 4, 30.1 dhārmikasyābhiyuktasya sarva eva hi yudhyate /
Hitop, 4, 30.2 prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ //
Kathāsaritsāgara
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 6, 1, 105.2 tadvarācca mayā prāpto dhārmikastvaṃ patiḥ prabho //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 191.2 bhaktebhyaś ca pradātavyaṃ dhārmikebhyaḥ punaḥ punaḥ //
Rasaratnasamuccaya
RRS, 1, 76.1 etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
Skandapurāṇa
SkPur, 3, 3.1 idaṃ putrāya śiṣyāya dhārmikāyānasūyave /
SkPur, 9, 32.2 jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī //
SkPur, 10, 24.2 evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī /
SkPur, 25, 22.2 bhṛgau tasmiṃśca yaḥ prāṇāṃstyakṣyate vai sudhārmikaḥ /
Smaradīpikā
Smaradīpikā, 1, 21.1 alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
Ānandakanda
ĀK, 1, 2, 20.1 dhārmikaḥ pāpabhīruśca balavān jñānavittamaḥ /
Śukasaptati
Śusa, 1, 4.1 sa gṛhī sa muniḥ sādhuḥ sa ca yogī sa dhārmikaḥ /
Śusa, 4, 2.3 tatra vidvāndhārmikaḥ somaśarmā nāma vipraḥ /
Gheraṇḍasaṃhitā
GherS, 5, 5.1 sudeśe dhārmike rājye subhikṣe nirupadrave /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.4 kurūṇām anvaye jāto rājā paramadhārmikaḥ /
GokPurS, 7, 30.2 tadanvaye hy abhūd bhūpo nimiḥ paramadhārmikaḥ //
GokPurS, 7, 34.1 svaguruṃ śaptavān so 'pi rājā paramadhārmikaḥ /
Haribhaktivilāsa
HBhVil, 1, 201.2 śucivratatamāḥ śūdrā dhārmikā dvijasevakāḥ /
HBhVil, 3, 17.3 ācārād vicyuto jantur na kulīno na dhārmikaḥ //
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
HBhVil, 4, 48.1 āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.1 surājye dhārmike deśe subhikṣe nirupadrave /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 165.1 dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 2.2 mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 27.2 kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 82, 11.2 tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 79.2 satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 6.2 chatraśayyāpradānena rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 17.1 śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān /
SkPur (Rkh), Revākhaṇḍa, 146, 15.2 dhanadhānyasamāyukto dātā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 19.1 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 38.1 ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 41.2 ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 48.1 tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 162, 4.2 iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 58.2 sukeśa iti vikhyātastasya putro 'tidhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 110.1 sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ /