Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Haribhaktivilāsa

Aṣṭasāhasrikā
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
Mahābhārata
MBh, 1, 34, 13.3 tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ //
MBh, 2, 5, 39.7 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ /
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 7, 9, 52.1 bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 13, 10, 66.1 dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ /
MBh, 13, 58, 16.2 kāryam ityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ //
MBh, 13, 73, 13.2 durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ /
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 150, 5.2 evam evātmanātmānaṃ pūjayantīha dhārmikāḥ //
Rāmāyaṇa
Rām, Bā, 12, 17.1 nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ /
Rām, Bā, 20, 13.1 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ /
Rām, Bā, 44, 14.2 aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Harivaṃśa
HV, 9, 15.1 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ /
HV, 9, 35.1 kṣatriyā bharataśreṣṭha dikṣu sarvāsu dhārmikāḥ /
HV, 16, 19.3 vaidhaso mātṛvartī ca vyādhāḥ paramadhārmikāḥ //
HV, 23, 43.2 matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ //
HV, 23, 135.1 sahasradasya dāyādās trayaḥ paramadhārmikāḥ /
HV, 26, 21.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ /
Kūrmapurāṇa
KūPur, 1, 14, 14.1 yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ /
KūPur, 1, 20, 12.2 ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ /
KūPur, 1, 21, 12.2 sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ //
KūPur, 1, 27, 11.2 bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ //
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 2, 4, 9.1 māṃ paśyantīha vidvāṃso dhārmikā vedavādinaḥ /
KūPur, 2, 4, 10.1 brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
Liṅgapurāṇa
LiPur, 1, 24, 105.2 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ //
LiPur, 1, 24, 119.1 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ /
LiPur, 1, 40, 55.1 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ /
LiPur, 1, 66, 46.2 raṇadhṛṣṭaś ca te putrāstrayaḥ paramadhārmikāḥ //
Matsyapurāṇa
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
MPur, 48, 17.2 tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ //
MPur, 48, 76.2 tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te //
MPur, 49, 45.2 tapaso'nte mahātejā jātā vṛddhasya dhārmikāḥ //
MPur, 145, 34.2 manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ //
Viṣṇupurāṇa
ViPur, 2, 6, 34.2 dhārmikās tridaśāstadvanmokṣiṇaśca yathākramam //
ViPur, 3, 1, 34.2 manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ //
ViPur, 4, 1, 40.3 dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ //
Haribhaktivilāsa
HBhVil, 1, 201.2 śucivratatamāḥ śūdrā dhārmikā dvijasevakāḥ /
HBhVil, 4, 48.1 āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ /