Occurrences

Chāndogyopaniṣad
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Aṣṭasāhasrikā
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 30.12 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
Mahābhārata
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 198, 66.2 tyaja tāñ jñānam āśritya dhārmikān upasevya ca //
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 76, 3.2 utthānenāpramādena pūjayeccaiva dhārmikān //
MBh, 12, 87, 18.1 pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān /
MBh, 12, 263, 54.2 dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ //
MBh, 13, 149, 12.1 tasmād dadyānna yāceta pūjayed dhārmikān api /
Manusmṛti
ManuS, 4, 153.1 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
ManuS, 7, 201.1 jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān /
Rāmāyaṇa
Rām, Bā, 12, 6.1 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān /
Rām, Bā, 58, 6.1 evam uktvā mahātejāḥ putrān paramadhārmikān /
Kūrmapurāṇa
KūPur, 1, 2, 13.1 dhyāyino nirmamān śāntān dhārmikān vedapāragān /
Matsyapurāṇa
MPur, 24, 49.2 nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān //
MPur, 106, 9.3 putrāndārāṃśca labhate dhārmikānrūpasaṃyutān //
Nāradasmṛti
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 143, 17.1 śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān /