Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
Carakasaṃhitā
Ca, Vim., 3, 17.2 dhārmikaiḥ sāttvikairnityaṃ sahāsyā vṛddhasaṃmataiḥ //
Manusmṛti
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
Matsyapurāṇa
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 27.2 kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā /