Occurrences

Gautamadharmasūtra
Khādiragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasamañjarī
Āyurvedadīpikā
Haribhaktivilāsa
Sātvatatantra

Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
Khādiragṛhyasūtra
KhādGS, 2, 5, 12.0 maithunakṣurakṛtyasnānāvalekhanadantadhāvanapādadhāvanāni varjayet //
KhādGS, 2, 5, 12.0 maithunakṣurakṛtyasnānāvalekhanadantadhāvanapādadhāvanāni varjayet //
KhādGS, 3, 1, 39.0 phalapracayanodapānāvekṣaṇavarṣatidhāvanopānatsvayaṃharaṇāni na kuryāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 49.1 taijasamṛnmayadāravatāntavānāṃ bhasmaparimārjanapradāhanatakṣaṇadhāvanāni //
Carakasaṃhitā
Ca, Cik., 3, 157.2 annakāleṣu cāpyasmai vidheyaṃ dantadhāvanam //
Ca, Cik., 4, 73.2 pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ //
Mahābhārata
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 12, 220, 112.1 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam /
Manusmṛti
ManuS, 4, 152.1 maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam /
Rāmāyaṇa
Rām, Ay, 85, 69.1 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 75.2 surasādiṃ prayuñjīta tatra dhāvanapūraṇe //
AHS, Śār., 4, 47.1 viddhe 'jasram asṛksrāvo māṃsadhāvanavat tanuḥ /
AHS, Śār., 5, 80.2 atīsāro yakṛtpiṇḍamāṃsadhāvanamecakaiḥ //
AHS, Cikitsitasthāna, 5, 48.1 dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ /
AHS, Utt., 3, 16.1 dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni /
AHS, Utt., 14, 19.1 adhomukhasthitiṃ snānaṃ dantadhāvanabhakṣaṇam /
AHS, Utt., 16, 67.2 bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni //
AHS, Utt., 21, 2.1 avākśayyāṃ ca bhajato dviṣato dantadhāvanam /
AHS, Utt., 22, 41.2 dhāvanaṃ jātimadanakhadirasvādukaṇṭakaiḥ //
AHS, Utt., 22, 73.2 mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ //
AHS, Utt., 22, 80.2 dhāvanaṃ vadanasyāntaścūrṇitairavacūrṇitam //
Kāmasūtra
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
Liṅgapurāṇa
LiPur, 2, 22, 30.1 dantadhāvanapūrvaṃ ca snānaṃ sauraṃ ca śāṅkaram /
Matsyapurāṇa
MPur, 75, 2.2 kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam /
MPur, 81, 4.1 udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam /
MPur, 98, 2.2 pūrvedyurekabhaktena dantadhāvanapūrvakam /
MPur, 131, 44.1 mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 120.2 surasādirhitastatra dhāvane pūraṇe tathā //
Su, Cik., 2, 87.2 kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam //
Su, Cik., 22, 25.2 paṭolatriphalānimbakaṣāyaścātra dhāvane /
Su, Cik., 22, 31.2 dhāvane jātimadanasvādukaṇṭakakhādiram //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Utt., 18, 66.2 na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet //
Su, Utt., 21, 41.1 pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet /
Su, Utt., 38, 24.1 dhāvanāni ca pathyāni kurvītāpūraṇāni ca /
Su, Utt., 38, 25.2 pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam //
Su, Utt., 45, 36.2 mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena //
Su, Utt., 53, 8.2 nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 17.0 yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Yājñavalkyasmṛti
YāSmṛ, 1, 98.2 prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam //
Garuḍapurāṇa
GarPur, 1, 50, 14.1 apāmārgaṃ ca bilvaṃ ca karavīraṃ ca dhāvane /
GarPur, 1, 96, 9.1 prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.2 khaṭvāsanaṃ ca śayanaṃ varjayeddantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.12 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī /
Rasamañjarī
RMañj, 8, 20.1 triphalāyāḥ kaṣāyeṇa prātarnayanadhāvanāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
Haribhaktivilāsa
HBhVil, 1, 7.2 maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam //
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
Sātvatatantra
SātT, 7, 35.2 śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam //