Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Parāśarasmṛtiṭīkā

Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
Mahābhārata
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 12, 220, 112.1 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam /
Manusmṛti
ManuS, 4, 152.1 maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 2.1 avākśayyāṃ ca bhajato dviṣato dantadhāvanam /
AHS, Utt., 22, 80.2 dhāvanaṃ vadanasyāntaścūrṇitairavacūrṇitam //
Matsyapurāṇa
MPur, 131, 44.1 mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam /
Suśrutasaṃhitā
Su, Utt., 18, 66.2 na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet //
Su, Utt., 21, 41.1 pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.2 khaṭvāsanaṃ ca śayanaṃ varjayeddantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /