Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 6, 5, 4, 5.1 dhiṣaṇāstvā devīḥ /
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //