Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Amarakośa
Harivaṃśa
Harṣacarita
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Rājanighaṇṭu
Spandakārikānirṇaya
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 3.1 śamyāyāṃ dṛṣadaṃ dhiṣaṇāsi parvatyā iti /
BhārŚS, 1, 23, 3.2 dṛṣady upalāṃ dhiṣaṇāsi pārvateyīti //
Gopathabrāhmaṇa
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
Jaiminīyabrāhmaṇa
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 8.0 ime vai devī dhiṣaṇe //
Jaiminīyaśrautasūtra
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 14.0 vi yat pavitraṃ dhiṣaṇā atanvata ity ekā //
Kāṭhakasaṃhitā
KS, 19, 7, 6.0 dhiṣaṇās tveti vidyā vai dhiṣaṇā //
KS, 19, 7, 6.0 dhiṣaṇās tveti vidyā vai dhiṣaṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 1, 7, 1.10 dhiṣaṇāsi pārvatī /
MS, 1, 1, 7, 1.12 dhiṣaṇāsi pārvatī /
MS, 1, 3, 1, 4.1 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
MS, 1, 3, 3, 5.7 dhiṣaṇe īḍite īḍethām /
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 1, 8, 13.0 vāg vai dhiṣaṇā devī viśvadevyavatī //
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 1, 6, 1.4 dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu /
TS, 1, 1, 6, 1.5 dhiṣaṇāsi pārvateyī prati tvā parvatir vettu /
TS, 1, 3, 13, 1.7 śṛṇotv agniḥ samidhā havam me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
TS, 5, 1, 7, 17.1 dhiṣaṇās tveti āha //
TS, 5, 1, 7, 18.1 vidyā vai dhiṣaṇāḥ //
Vaitānasūtra
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 19.4 dhiṣaṇāsi parvatī prati tvādityās tvag vettu /
VSM, 1, 19.6 dhiṣaṇāsi pārvateyī prati tvā parvatī vettu //
VSM, 6, 26.3 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
VSM, 6, 35.1 mā bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 11, 61.3 dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 6, 5, 4, 5.1 dhiṣaṇāstvā devīḥ /
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
Ṛgveda
ṚV, 1, 22, 10.2 varūtrīṃ dhiṣaṇāṃ vaha //
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 160, 1.2 sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ //
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 31, 13.1 mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ /
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 49, 1.2 yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ //
ṚV, 3, 49, 4.2 kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 36, 8.1 yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā /
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 5, 69, 2.2 trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ //
ṚV, 6, 8, 3.2 vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam //
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 6, 50, 3.2 mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ //
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 8, 15, 7.2 vajraṃ śiśāti dhiṣaṇā vareṇyam //
ṚV, 8, 61, 2.1 taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ /
ṚV, 9, 59, 2.2 pavasva dhiṣaṇābhyaḥ //
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 30, 6.2 saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 44, 8.2 samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati //
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
Ṛgvedakhilāni
ṚVKh, 1, 10, 1.1 ayaṃ somo devayā vāṃ sumedhā hṛdispṛg yāti dhiṣaṇāṃ miyānaḥ /
Mahābhārata
MBh, 9, 44, 12.3 rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām //
Amarakośa
AKośa, 1, 158.2 buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ //
Harivaṃśa
HV, 2, 28.1 havirdhānāt ṣaḍāgneyī dhiṣaṇājanayat sutān /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Matsyapurāṇa
MPur, 4, 45.2 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān /
MPur, 24, 45.2 rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa //
MPur, 24, 48.1 vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ /
Viṣṇupurāṇa
ViPur, 1, 14, 2.1 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān /
Abhidhānacintāmaṇi
AbhCint, 2, 220.2 matirmanīṣā buddhirdhīrdhiṣaṇājñapticetanāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 47.1 taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare /
BhāgPur, 3, 31, 19.1 paśyaty ayaṃ dhiṣaṇayā nanu saptavadhriḥ śārīrake damaśarīry aparaḥ svadehe /
Rājanighaṇṭu
RājNigh, Rogādivarga, 65.1 manīṣā dhiṣaṇā prajñā dhāraṇā śemuṣī matiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 16.1 vi yat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /