Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Rājanighaṇṭu
Spandakārikānirṇaya

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 3.1 śamyāyāṃ dṛṣadaṃ dhiṣaṇāsi parvatyā iti /
BhārŚS, 1, 23, 3.2 dṛṣady upalāṃ dhiṣaṇāsi pārvateyīti //
Kāṭhakasaṃhitā
KS, 19, 7, 6.0 dhiṣaṇās tveti vidyā vai dhiṣaṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 1, 7, 1.10 dhiṣaṇāsi pārvatī /
MS, 1, 1, 7, 1.12 dhiṣaṇāsi pārvatī /
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 1, 8, 13.0 vāg vai dhiṣaṇā devī viśvadevyavatī //
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 1, 6, 1.4 dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu /
TS, 1, 1, 6, 1.5 dhiṣaṇāsi pārvateyī prati tvā parvatir vettu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 19.4 dhiṣaṇāsi parvatī prati tvādityās tvag vettu /
VSM, 1, 19.6 dhiṣaṇāsi pārvateyī prati tvā parvatī vettu //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
Ṛgveda
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 3, 31, 13.1 mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ /
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 49, 4.2 kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam //
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 8, 15, 7.2 vajraṃ śiśāti dhiṣaṇā vareṇyam //
ṚV, 10, 30, 6.2 saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ //
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
Mahābhārata
MBh, 9, 44, 12.3 rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām //
Amarakośa
AKośa, 1, 158.2 buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ //
Harivaṃśa
HV, 2, 28.1 havirdhānāt ṣaḍāgneyī dhiṣaṇājanayat sutān /
Matsyapurāṇa
MPur, 4, 45.2 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān /
Viṣṇupurāṇa
ViPur, 1, 14, 2.1 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān /
Rājanighaṇṭu
RājNigh, Rogādivarga, 65.1 manīṣā dhiṣaṇā prajñā dhāraṇā śemuṣī matiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /