Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 2, 35, 1.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVŚ, 7, 67, 1.2 punar agnayo dhiṣṇyā yathāsthāma kalpayantām ihaiva //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 5.4 punar agnir dhiṣṇyā yathāsthānaṃ kalpantām /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.3 iti athaite dhiṣṇiyāso agnayo yathāsthānaṃ kalpantāmihaiva /
Kauśikasūtra
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 24.1 ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
MS, 2, 7, 11, 3.1 agne divo arṇam acchā jigāsy acchā devān ūciṣe dhiṣṇyā ye /
Mānavagṛhyasūtra
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
Vaitānasūtra
VaitS, 3, 8, 4.1 ye agnayo vihṛtā dhiṣṇyāḥ pṛthivīm anu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 49.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 8.3 ime ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām /
Ṛgveda
ṚV, 1, 3, 2.2 dhiṣṇyā vanataṃ giraḥ //
ṚV, 1, 89, 4.2 tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam //
ṚV, 1, 117, 19.1 mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ /
ṚV, 1, 181, 3.2 vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ //
ṚV, 1, 182, 1.2 dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā //
ṚV, 1, 182, 2.1 indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā /
ṚV, 2, 41, 9.2 dhiṣṇyā varivovidam //
ṚV, 3, 22, 3.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 72, 3.2 āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti //
ṚV, 8, 5, 14.2 madhvo rātasya dhiṣṇyā //
ṚV, 8, 26, 12.1 yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ /
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
Mahābhārata
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 212, 24.3 etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 39.2 śyāme pṛthāv urasi śobhitayā śriyā svaścūḍāmaṇiṃ subhagayantam ivātmadhiṣṇyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 12.2 dhiṣṇyānāma suvikhyātā yāvadābhūtasamplavam //