Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhramarāṣṭaka
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
Aitareyabrāhmaṇa
AB, 1, 13, 25.0 imāṃ dhiyaṃ śikṣamāṇasya deveti vāruṇyā paridadhāti //
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 1, 3, 22.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
Atharvaveda (Paippalāda)
AVP, 1, 75, 3.2 indro jyaiṣṭhyena brahmaṇāyaṃ bṛhaspatir dhātā tvā dhībhir abhi rakṣatv iha //
AVP, 4, 31, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVP, 5, 13, 7.1 turo no aturo bhava saṃ dhībhir dhīyatām ayam /
AVP, 5, 20, 8.1 tūlaṃ tardas tṛṇasyāttu mūlam ākhur dhiyeṣitaḥ /
AVP, 12, 17, 2.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 3, 15, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVŚ, 5, 12, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ //
AVŚ, 5, 20, 8.1 dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni /
AVŚ, 6, 4, 3.1 dhiye sam aśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan /
AVŚ, 6, 19, 1.1 punantu mā devajanāḥ punantu manavo dhiyā /
AVŚ, 6, 41, 1.1 manase cetase dhiya ākūtaya uta cittaye /
AVŚ, 9, 2, 25.2 tābhiṣ ṭvam asmāṁ abhisaṃviśasvānyatra pāpīr apa veśayā dhiyaḥ //
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
AVŚ, 18, 1, 18.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāṁ ṛtūn //
AVŚ, 18, 1, 21.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 14.3 oṃ suvaḥ sāvitrīṃ praviśāmi dhiyo yo naḥ pracodayād iti /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
BaudhŚS, 18, 14, 15.0 imāṃ te dhiyam iti sāvitrasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 2.0 tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.27 sa hīdam annaṃ dhiyā dhiyā janayate karmabhiḥ /
BĀU, 1, 5, 2.27 sa hīdam annaṃ dhiyā dhiyā janayate karmabhiḥ /
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 6, 3, 6.10 dhiyo yo naḥ pracodayāt /
Gopathabrāhmaṇa
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 28.0 bhargo devasya kavayo 'nnam āhuḥ karmāṇi dhiyaḥ //
GB, 1, 1, 36, 1.0 dhiyo yo naḥ pracodayād iti sāvitryās tṛtīyaḥ pādaḥ //
GB, 1, 3, 19, 3.0 śreṣṭhāṃ dhiyaṃ kṣiyatīti //
GB, 1, 3, 19, 4.0 taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 53, 8.4 dhīr vā eṣā /
JUB, 1, 53, 8.8 tasmād eṣā dhīr eva prajānāṃ jīvanam eva //
JUB, 1, 53, 10.3 dhīr vā eṣā /
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
JUB, 1, 57, 1.3 tasmād bhīmalā dhiyo vā etāḥ /
JUB, 1, 57, 1.4 dhiyo vā imā malam apāvadhiṣateti /
JUB, 4, 28, 3.1 tasyā eṣa tṛtīyaḥ pādaḥ svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 5.1 svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 6.1 bhūr bhuvaḥ svas tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti /
Jaiminīyabrāhmaṇa
JB, 1, 95, 1.0 indraś ca soma gopatī īśānā pipyataṃ dhiya iti //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
Kauśikasūtra
KauśS, 7, 5, 11.0 yathā dyaur manase cetase dhiya iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 12, 2, 8.1 dhiyo yo naḥ pracodayāt svaḥ svāheti tṛtīyam //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 9, 2, 5.0 pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
Kauṣītakyupaniṣad
KU, 1, 7.26 kena dhiyo vijñātavyaṃ kāmān iti /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
Kāṭhakasaṃhitā
KS, 7, 8, 14.0 doṣāvastar dhiyā vayaṃ namo bharanta emasīti //
KS, 13, 12, 83.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 5.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi /
MS, 1, 2, 3, 2.1 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye /
MS, 1, 2, 4, 1.12 dhīr asi /
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
MS, 1, 3, 17, 1.2 asya pātaṃ dhiyeṣitā //
MS, 1, 5, 3, 1.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
MS, 1, 9, 4, 51.0 dhiyo 'vayan //
MS, 2, 7, 1, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
MS, 2, 7, 1, 2.3 yuktvāya savitā devānt svaryato dhiyā divam /
MS, 2, 7, 5, 11.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
MS, 2, 13, 2, 2.0 viśvābhis tvā dhībhir acchidrām upadadhāmi //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 11, 4, 1.1 aśvinā havir indriyaṃ namucer dhiyā sarasvatī /
MS, 3, 11, 6, 2.1 adbhyaḥ kṣīraṃ vyapibat kruṅṅ āṅgiraso dhiyā /
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.2 śukravarṇām ud u no yaṃsate dhiyam /
TB, 3, 6, 1, 3.13 itthā dhiyā yajñavantaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 6, 17.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
TS, 1, 5, 6, 28.2 dhiyo yo naḥ pracodayāt //
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 3, 4, 2, 4.2 tantuṃ tanvan rajaso bhānum anvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
TS, 6, 1, 3, 2.3 imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat /
TS, 6, 1, 4, 37.0 daivīṃ dhiyam manāmaha ity āha //
TS, 6, 1, 7, 36.0 dhīr asīty āha //
Taittirīyāraṇyaka
TĀ, 5, 9, 10.3 dhiyo hinvāno dhiya in no avyād ity āha /
TĀ, 5, 9, 10.3 dhiyo hinvāno dhiya in no avyād ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
Vaitānasūtra
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 22.2 upa tvāgne dive dive doṣāvastar dhiyā vayam /
VSM, 3, 35.2 dhiyo yo naḥ pracodayat //
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 23.1 samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā /
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 7, 31.2 asya pātaṃ dhiyeṣitā /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 11, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyam /
VSM, 11, 3.1 yuktvāya savitā devānt svaryato dhiyā divam /
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 41.1 ud u tiṣṭha svadhvarāvā no devyā dhiyā /
VSM, 11, 57.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.6 āpo marīcīḥ pravahantu no dhiyo dhātā samudro avahantu pāpam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 13.1 tatvāya savitā dhiya iti /
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.1 yuñjate mana uta yuñjate dhiya iti /
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 24.0 kena dhiyo vijñātavyaṃ kāmān iti //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 25.0 dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 5, 20.0 tasya dhīḥ kāmāḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 7, 28.0 na hi prajñāpetā dhīḥ kāṃcana sidhyenna prajñātavyaṃ prajñāpayet //
ŚāṅkhĀ, 9, 1, 8.0 dhiyo yo naḥ pracodayāt //
Ṛgveda
ṚV, 1, 1, 7.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
ṚV, 1, 2, 6.2 makṣv itthā dhiyā narā //
ṚV, 1, 2, 7.2 dhiyaṃ ghṛtācīṃ sādhantā //
ṚV, 1, 3, 2.1 aśvinā purudaṃsasā narā śavīrayā dhiyā /
ṚV, 1, 3, 5.1 indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ /
ṚV, 1, 3, 12.2 dhiyo viśvā vi rājati //
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 17, 8.1 indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā /
ṚV, 1, 18, 7.2 sa dhīnāṃ yogam invati //
ṚV, 1, 23, 3.2 sahasrākṣā dhiyas patī //
ṚV, 1, 27, 11.2 dhiye vājāya hinvatu //
ṚV, 1, 34, 5.1 trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ /
ṚV, 1, 46, 2.2 dhiyā devā vasuvidā //
ṚV, 1, 46, 8.2 dhiyā yuyujra indavaḥ //
ṚV, 1, 51, 14.1 indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ /
ṚV, 1, 52, 3.2 indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ //
ṚV, 1, 61, 2.2 indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta //
ṚV, 1, 61, 16.2 aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 79, 7.2 viśvāsu dhīṣu vandya //
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 87, 4.2 asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ //
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 90, 5.1 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ /
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 4.2 jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 111, 4.2 ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe //
ṚV, 1, 112, 2.2 yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 117, 23.1 sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me /
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 139, 2.3 dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ //
ṚV, 1, 143, 6.2 codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe //
ṚV, 1, 143, 6.2 codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe //
ṚV, 1, 143, 7.2 indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam //
ṚV, 1, 144, 1.1 eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam /
ṚV, 1, 151, 6.2 ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ //
ṚV, 1, 159, 1.2 devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ //
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 185, 8.2 iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 2, 9.1 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā /
ṚV, 2, 3, 8.1 sarasvatī sādhayantī dhiyaṃ na iḍā devī bhāratī viśvatūrtiḥ /
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 2, 11, 12.1 tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ /
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 21, 5.1 yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ /
ṚV, 2, 28, 5.2 mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 2, 31, 6.2 trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami //
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 2, 38, 10.1 bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ /
ṚV, 2, 40, 5.2 somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema //
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 3, 2, 1.2 dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati //
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 3, 8.1 viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām /
ṚV, 3, 11, 2.2 agnir dhiyā sam ṛṇvati //
ṚV, 3, 11, 3.1 agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ /
ṚV, 3, 12, 1.2 asya pātaṃ dhiyeṣitā //
ṚV, 3, 18, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
ṚV, 3, 27, 6.1 taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ /
ṚV, 3, 27, 9.1 dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe /
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 38, 5.2 divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe //
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 3, 54, 17.2 sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ //
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 3, 60, 5.2 dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ //
ṚV, 3, 62, 8.1 tāṃ juṣasva giram mama vājayantīm avā dhiyam /
ṚV, 3, 62, 10.2 dhiyo yo naḥ pracodayāt //
ṚV, 3, 62, 12.2 namasyanti dhiyeṣitāḥ //
ṚV, 4, 1, 10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan //
ṚV, 4, 1, 14.2 paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ //
ṚV, 4, 1, 18.2 viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu //
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 4, 16, 18.1 bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau /
ṚV, 4, 16, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 17, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 19, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 20, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 21, 7.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya //
ṚV, 4, 21, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 22, 7.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai //
ṚV, 4, 22, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 23, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 24, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 37, 6.2 sa dhībhir astu sanitā medhasātā so arvatā //
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 50, 11.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 4, 56, 4.2 urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 5, 25, 4.2 agnir no havyavāhano 'gniṃ dhībhiḥ saparyata //
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 41, 6.2 iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ //
ṚV, 5, 43, 15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta /
ṚV, 5, 44, 13.1 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ /
ṚV, 5, 45, 6.1 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ /
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 47, 6.1 vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti /
ṚV, 5, 52, 14.2 divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata //
ṚV, 5, 61, 15.1 yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā /
ṚV, 5, 71, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 2, 4.1 ṛdhad yas te sudānave dhiyā martaḥ śaśamate /
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 14, 1.1 agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ /
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 21, 1.2 dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā //
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 35, 1.2 kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ //
ṚV, 6, 35, 3.2 kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ //
ṚV, 6, 38, 3.1 taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ /
ṚV, 6, 44, 15.2 gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ //
ṚV, 6, 45, 12.1 dhībhir arvadbhir arvato vājāṁ indra śravāyyān /
ṚV, 6, 47, 10.1 indra mṛᄆa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām /
ṚV, 6, 49, 7.1 pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt /
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 50, 15.1 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ /
ṚV, 6, 52, 16.1 agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ /
ṚV, 6, 53, 1.2 dhiye pūṣann ayujmahi //
ṚV, 6, 53, 4.2 sādhantām ugra no dhiyaḥ //
ṚV, 6, 53, 10.1 uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta /
ṚV, 6, 61, 4.2 dhīnām avitry avatu //
ṚV, 6, 62, 3.1 tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ /
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 10.2 ye me dhiyam panayanta praśastām //
ṚV, 7, 10, 1.2 vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ //
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 27, 1.1 indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ /
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 35, 11.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
ṚV, 7, 36, 7.1 uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu /
ṚV, 7, 36, 8.2 bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim //
ṚV, 7, 37, 5.1 sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ /
ṚV, 7, 37, 6.2 astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī //
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 64, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 65, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 66, 3.2 mitra sādhayataṃ dhiyaḥ //
ṚV, 7, 67, 5.1 prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum /
ṚV, 7, 67, 6.1 aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu /
ṚV, 7, 79, 5.2 vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 82, 3.2 indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ //
ṚV, 7, 83, 8.2 śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ //
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 94, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 7, 94, 4.2 dhiyā dhenā avasyavaḥ //
ṚV, 7, 97, 9.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 8, 1, 19.2 śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum //
ṚV, 8, 3, 1.2 āpir no bodhi sadhamādyo vṛdhe 'smāṁ avantu te dhiyaḥ //
ṚV, 8, 3, 12.1 śagdhī no asya yaddha pauram āvitha dhiya indra siṣāsataḥ /
ṚV, 8, 3, 18.1 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye /
ṚV, 8, 4, 15.2 sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana //
ṚV, 8, 4, 20.1 dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhair abhidyubhiḥ /
ṚV, 8, 5, 35.2 dhījavanā nāsatyā //
ṚV, 8, 6, 28.2 dhiyā vipro ajāyata //
ṚV, 8, 6, 43.1 imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm /
ṚV, 8, 8, 7.2 dhībhir vatsapracetasā stomebhir havanaśrutā //
ṚV, 8, 9, 21.1 yan nūnaṃ dhībhir aśvinā pitur yonā niṣīdathaḥ /
ṚV, 8, 13, 8.2 ayā dhiyā ya ucyate patir divaḥ //
ṚV, 8, 13, 26.2 ṛtād iyarmi te dhiyam manoyujam //
ṚV, 8, 19, 9.2 sa dhībhir astu sanitā //
ṚV, 8, 19, 14.2 viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat //
ṚV, 8, 21, 6.2 santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ //
ṚV, 8, 21, 12.2 nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ //
ṚV, 8, 24, 7.1 viśvāni viśvamanaso dhiyā no vṛtrahantama /
ṚV, 8, 26, 19.1 smad etayā sukīrtyāśvinā śvetayā dhiyā /
ṚV, 8, 26, 25.2 kṛdhi vājāṁ apo dhiyaḥ //
ṚV, 8, 27, 2.2 viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ //
ṚV, 8, 27, 8.1 ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā /
ṚV, 8, 27, 13.2 devaṃ devaṃ huvema vājasātaye gṛṇanto devyā dhiyā //
ṚV, 8, 34, 6.1 smatpurandhir na ā gahi viśvatodhīr na ūtaye /
ṚV, 8, 35, 2.1 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā /
ṚV, 8, 35, 16.1 brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 40, 9.2 vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same //
ṚV, 8, 42, 3.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi /
ṚV, 8, 42, 4.1 ā vāṃ grāvāṇo aśvinā dhībhir viprā acucyavuḥ /
ṚV, 8, 43, 19.1 agniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ /
ṚV, 8, 46, 11.2 daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha //
ṚV, 8, 60, 12.2 sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ //
ṚV, 8, 61, 1.2 satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat //
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 66, 8.2 semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā //
ṚV, 8, 66, 14.2 tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit //
ṚV, 8, 69, 1.2 dhiyā vo medhasātaye purandhyā vivāsati //
ṚV, 8, 71, 12.2 agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase //
ṚV, 8, 80, 7.2 iyaṃ dhīr ṛtviyāvatī //
ṚV, 8, 84, 7.1 kasya nūnam parīṇaso dhiyo jinvasi dampate /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 8, 92, 11.1 ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare /
ṚV, 8, 92, 15.2 dhiyāviḍḍhi purandhyā //
ṚV, 8, 93, 17.1 ayā dhiyā ca gavyayā puruṇāman puruṣṭuta /
ṚV, 8, 95, 5.2 cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm //
ṚV, 8, 96, 11.2 ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat //
ṚV, 8, 101, 16.1 vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām /
ṚV, 8, 102, 22.1 agnim indhāno manasā dhiyaṃ saceta martyaḥ /
ṚV, 8, 103, 3.2 sahasrasām medhasātāv iva tmanāgniṃ dhībhiḥ saparyata //
ṚV, 8, 103, 11.2 duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ //
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 9, 15, 1.1 eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ /
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 19, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 9, 22, 3.2 vipā vy ānaśur dhiyaḥ //
ṚV, 9, 25, 2.1 pavamāna dhiyā hito 'bhi yoniṃ kanikradat /
ṚV, 9, 26, 1.2 viprāso aṇvyā dhiyā //
ṚV, 9, 26, 4.1 tam ahyan bhurijor dhiyā saṃvasānaṃ vivasvataḥ /
ṚV, 9, 44, 2.1 matī juṣṭo dhiyā hitaḥ somo hinve parāvati /
ṚV, 9, 47, 4.2 yadī marmṛjyate dhiyaḥ //
ṚV, 9, 63, 20.1 kavim mṛjanti marjyaṃ dhībhir viprā avasyavaḥ /
ṚV, 9, 63, 21.1 vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā /
ṚV, 9, 64, 16.2 dhiyā jūtā asṛkṣata //
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 67, 27.1 punantu māṃ devajanāḥ punantu vasavo dhiyā /
ṚV, 9, 71, 6.1 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati /
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 74, 7.2 dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam //
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 17.1 pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣv akramuḥ /
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 9, 94, 2.2 dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum //
ṚV, 9, 97, 49.2 abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum //
ṚV, 9, 99, 2.2 yadī vivasvato dhiyo hariṃ hinvanti yātave //
ṚV, 9, 99, 6.2 paśau na reta ādadhat patir vacasyate dhiyaḥ //
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 9, 101, 3.1 taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā /
ṚV, 9, 106, 11.1 dhībhir hinvanti vājinaṃ vane krīᄆantam atyavim /
ṚV, 9, 108, 10.2 vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ //
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 9, 112, 1.1 nānānaṃ vā u no dhiyo vi vratāni janānām /
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava //
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
ṚV, 10, 11, 1.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāṁ ṛtūn //
ṚV, 10, 11, 4.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
ṚV, 10, 29, 4.1 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan /
ṚV, 10, 39, 2.1 codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi /
ṚV, 10, 40, 1.2 prātaryāvāṇaṃ vibhvaṃ viśe viśe vastor vastor vahamānaṃ dhiyā śami //
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 42, 7.2 asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //
ṚV, 10, 46, 5.2 nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam //
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 65, 13.2 viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā //
ṚV, 10, 65, 14.1 viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 10, 66, 5.1 sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 67, 8.1 te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ /
ṚV, 10, 74, 3.2 dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi //
ṚV, 10, 92, 12.2 sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam //
ṚV, 10, 101, 2.1 mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam /
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 104, 3.2 indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ //
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
ṚV, 10, 110, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ //
ṚV, 10, 133, 3.1 vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ /
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 142, 2.2 pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā //
ṚV, 10, 143, 3.1 narā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ /
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /
ṚV, 10, 156, 1.1 agniṃ hinvantu no dhiyaḥ saptim āśum ivājiṣu /
ṚV, 10, 172, 2.1 ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ //
ṚV, 10, 176, 2.1 pra devaṃ devyā dhiyā bharatā jātavedasam /
Ṛgvedakhilāni
ṚVKh, 1, 9, 6.2 yābhir dhiyaṃ jinvathāke nipānā tābhir no 'vataṃ vidathe gabhīrā //
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 2, 8, 2.2 davidhvato vibhāvaso jāgāram uta te dhiyam //
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
ṚVKh, 4, 5, 36.2 yathā tam āśritaṃ kartvā pāpadhīr eva no jahi //
Buddhacarita
BCar, 2, 23.2 bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //
BCar, 2, 50.2 kulena vṛttena dhiyā ca dīptastejaḥ sahasrāṃśurivotsisṛkṣuḥ //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 4, 14.1 ye yathā cānumānena jñeyāstāṃścāpyudāradhīḥ /
Ca, Śār., 1, 98.1 dhīdhṛtismṛtivibhraṃśaḥ saṃprāptiḥ kālakarmaṇām /
Ca, Śār., 1, 102.1 dhīdhṛtismṛtivibhraṣṭaḥ karma yatkurute'śubham /
Ca, Śār., 2, 42.2 tayoravṛttiḥ kriyate parābhyāṃ dhṛtismṛtibhyāṃ parayā dhiyā ca //
Ca, Śār., 4, 45.2 ye ca garbhavighātoktā bhāvāstāṃścāpyudāradhīḥ //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 1, 2, 156.4 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ /
MBh, 1, 38, 8.3 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ /
MBh, 1, 57, 68.33 kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ /
MBh, 1, 69, 10.3 ātmano duṣṭabhāvatvājjānan nīco 'prasannadhīḥ /
MBh, 1, 71, 8.2 na tān saṃjīvayāmāsa bṛhaspatir udāradhīḥ //
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 99, 19.4 yo vicintya dhiyā samyag vyavasyati sa buddhimān /
MBh, 1, 99, 19.5 punaḥ punar yo vicintya dhiyā samyag vyavasyati /
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 135, 18.7 sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā //
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 151, 25.11 dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ /
MBh, 1, 155, 51.2 droṇaḥ saṃpūjayāmāsa sakhyuḥ putram udāradhīḥ /
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 164, 6.1 yastu nocchedanaṃ cakre kuśikānām udāradhīḥ /
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 1, 172, 8.1 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ /
MBh, 1, 174, 10.1 sa hi vedārthatattvajñasteṣāṃ gurur udāradhīḥ /
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 179, 1.5 athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ /
MBh, 1, 221, 11.1 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt /
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 2, 5, 39.11 devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam //
MBh, 2, 11, 37.1 mahābhāgān amitadhīr brahmā lokapitāmahaḥ /
MBh, 2, 12, 23.2 vimṛśya samyak ca dhiyā kurvan prājño na sīdati /
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 46, 9.2 yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 65, 3.2 dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param //
MBh, 2, 70, 14.2 kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 33, 25.2 dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye //
MBh, 3, 98, 7.2 dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ //
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 180, 3.2 eṣyatīha mahābāhur vaśī śaurir udāradhīḥ //
MBh, 3, 188, 92.1 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ /
MBh, 3, 217, 8.3 aśivāś ca śivāś caiva punaḥ punar udāradhīḥ //
MBh, 3, 245, 14.1 prajñāvāṃstveva puruṣaḥ saṃyuktaḥ parayā dhiyā /
MBh, 3, 247, 37.2 etacchrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā /
MBh, 3, 259, 18.2 tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ //
MBh, 3, 266, 9.2 kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā //
MBh, 4, 26, 6.2 na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā //
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 164, 6.2 droṇenānugṛhītaśca divyair astrair udāradhīḥ //
MBh, 5, 187, 6.2 ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ //
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 2, 56.2 vītarāgabhayakrodhaḥ sthitadhīrmunirucyate //
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 7, 5, 22.1 varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā /
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 46, 48.2 hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna //
MBh, 9, 40, 26.1 tatra tīrthe mahārāja bṛhaspatir udāradhīḥ /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 12, 42, 1.3 śrāddhāni kārayāmāsa teṣāṃ pṛthag udāradhīḥ //
MBh, 12, 99, 5.1 sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ /
MBh, 12, 126, 31.2 anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā //
MBh, 12, 128, 7.2 tādṛśo 'yam anupraśnaḥ sa vyavasyastvayā dhiyā //
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 189, 14.1 tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām /
MBh, 12, 196, 9.2 dhiyā samanupaśyanti tadgatāḥ savitur gatim //
MBh, 12, 228, 34.1 ākruṣṭastāḍitaścaiva maitreṇa dhyāti nāśubham /
MBh, 12, 258, 50.1 antareṇa mayājñaptaścirakārī hyudāradhīḥ /
MBh, 12, 261, 8.1 prajanād dhyabhinirvṛttāḥ sarve prāṇabhṛto mune /
MBh, 12, 287, 42.1 āstikyavyavasāyābhyām upāyād vismayāddhiyā /
MBh, 12, 323, 54.3 anunītaḥ sadasyaiśca bṛhaspatir udāradhīḥ /
MBh, 12, 330, 8.1 stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ /
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 17, 25.2 dāntānām api yo dānto dhīmatām api yā ca dhīḥ //
MBh, 13, 102, 25.2 daivopahatacittatvād ātmanāśāya mandadhīḥ //
MBh, 13, 112, 4.2 asāvāyāti bhagavān bṛhaspatir udāradhīḥ /
MBh, 13, 135, 36.2 nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ //
MBh, 13, 153, 41.1 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ /
MBh, 14, 72, 13.1 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ /
Manusmṛti
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 6, 92.2 dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam //
ManuS, 12, 122.2 rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param //
Rāmāyaṇa
Rām, Bā, 2, 41.2 samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ //
Rām, Bā, 51, 18.2 nyamantrayata dharmātmā punaḥ punar udāradhīḥ //
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 48, 1.2 prādravan yatra bhagavān āste vālmīkir agryadhīḥ //
Saundarānanda
SaundĀ, 1, 4.2 tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā //
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 8, 21.1 akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ /
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
Śvetāśvataropaniṣad
ŚvetU, 2, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
ŚvetU, 2, 3.1 yuktvāya manasā devān suvar yato dhiyā divaṃ /
ŚvetU, 2, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
Abhidharmakośa
AbhidhKo, 1, 41.2 pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt //
Agnipurāṇa
AgniPur, 12, 40.1 pradyumnād aniruddho 'bhūd uṣāpatir udāradhīḥ /
Amarakośa
AKośa, 1, 158.2 buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ //
AKośa, 1, 159.2 dhīr dhāraṇāvatī medhā saṃkalpaḥ karma mānasam //
AKośa, 1, 164.2 mokṣe dhīr jñānam anyatra vijñānaṃ śilpaśāstrayoḥ //
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
Amaruśataka
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
AHS, Sū., 4, 30.2 dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyam āyuṣaḥ //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 11, 3.1 kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ /
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Sū., 25, 41.1 upāyavit pravibhajed ālocya nipuṇaṃ dhiyā //
AHS, Nidānasthāna, 2, 42.2 kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ //
AHS, Nidānasthāna, 6, 11.1 madyaṃ trivargadhīdhairyalajjāderapi nāśanam /
AHS, Utt., 6, 5.1 dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān /
AHS, Utt., 6, 5.2 unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt //
AHS, Utt., 7, 1.3 smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt /
AHS, Utt., 7, 15.2 athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam //
AHS, Utt., 7, 29.1 yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam /
AHS, Utt., 39, 51.2 bhojanaṃ samadhu vatsaram evaṃ śīlayann adhikadhīsmṛtimedhaḥ //
AHS, Utt., 39, 61.2 upayuñjīta medhādhīvayaḥsthairyabalapradāḥ //
AHS, Utt., 39, 172.3 vāṅmedhādhīsamṛddhaḥ supaṭuhutavaho māsamātropayogāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bodhicaryāvatāra
BoCA, 1, 11.1 suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
BoCA, 9, 4.1 bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 51.1 kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ /
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 7, 58.2 mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti //
BKŚS, 9, 90.2 dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti //
BKŚS, 10, 62.2 saśarīrā iva nyastā vāstuvidyākṛtāṃ dhiyaḥ //
BKŚS, 10, 146.2 uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti //
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 34.1 atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā /
BKŚS, 17, 168.1 ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ /
BKŚS, 17, 174.2 yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate //
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 18, 490.1 māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ /
BKŚS, 19, 10.1 so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ /
BKŚS, 19, 32.1 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam /
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 20, 84.2 parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā //
BKŚS, 22, 303.2 kuśāgrīyadhiyo yoṣā yāsāṃ karmesam īdṛśam //
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
Daśakumāracarita
DKCar, 2, 3, 190.1 taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
Harṣacarita
Harṣacarita, 1, 39.1 viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato vā //
Harṣacarita, 1, 116.1 janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 1, 25.2 parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ //
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Kir, 1, 37.1 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ /
Kir, 2, 36.1 apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ /
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 21.1 adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ /
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 6, 38.2 nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ //
Kir, 6, 45.2 svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ //
Kir, 7, 24.1 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām /
Kir, 9, 70.1 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ /
Kir, 11, 68.1 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ /
Kir, 13, 12.1 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ /
Kir, 14, 7.1 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam /
Kumārasaṃbhava
KumSaṃ, 6, 22.2 prasīda kathayātmānaṃ na dhiyāṃ pathi vartase //
Kāvyādarśa
KāvĀ, 1, 44.1 anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt /
Kāvyālaṃkāra
KāvyAl, 1, 5.1 gurūpadeśādadhyetuṃ śāstraṃ jaḍadhiyo 'pyalam /
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
KāvyAl, 2, 13.1 na te dhīr dhīra bhogeṣu ramaṇīyeṣu saṃgatā /
KāvyAl, 2, 95.1 samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ /
KāvyAl, 3, 57.1 girāmalaṃkāravidhiḥ savistaraḥ svayaṃ viniścitya dhiyā mayoditaḥ /
KāvyAl, 4, 6.1 dhīr antyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ /
KāvyAl, 5, 69.2 prathitavacasaḥ santo'bhijñāḥ pramāṇamihāpare gurutaradhiyām asvārādhaṃ mano'kṛtabuddhibhiḥ //
KāvyAl, 6, 64.1 avalokya matāni satkavīnām avagamya svadhiyā ca kāvyalakṣma /
Kūrmapurāṇa
KūPur, 1, 3, 27.1 tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ /
KūPur, 1, 19, 44.1 ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
KūPur, 1, 19, 58.1 so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ /
KūPur, 2, 11, 27.2 yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam //
KūPur, 2, 12, 3.2 samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama //
KūPur, 2, 12, 17.1 agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 35, 5.2 paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan //
KūPur, 2, 35, 6.2 dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan //
Liṅgapurāṇa
LiPur, 1, 2, 24.2 kṣubdhadhī ca vivādaś ca dadhīcopendrayos tathā //
LiPur, 1, 14, 7.2 manasā dhyānuyuktena prapannastu tamīśvaram //
LiPur, 1, 15, 15.2 saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā //
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 38, 11.1 vibhuścānugrahaṃ tatra kaumārakam adīnadhīḥ /
LiPur, 1, 46, 6.2 śete śivajñānadhiyā sākṣādvai yoganidrayā //
LiPur, 1, 66, 75.2 indretir nāma vikhyāto yo 'sau munirudāradhīḥ //
LiPur, 1, 79, 5.2 saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ //
LiPur, 1, 82, 49.1 khecarī vasucārī ca brahmeśo brahmabrahmadhīḥ /
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
LiPur, 1, 85, 121.2 dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam //
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 97, 7.1 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram /
LiPur, 1, 98, 111.1 cārudhīr janakaścāruviśalyo lokaśalyakṛt /
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 6, 62.1 viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
LiPur, 2, 8, 34.1 tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
LiPur, 2, 9, 42.2 dhiyāṃ patiḥ svabhūr eṣa mahādevo maheśvaraḥ //
LiPur, 2, 23, 21.2 dhiyo yo naḥ pracodayāt /
LiPur, 2, 51, 18.2 dhiyo yo naḥ pracodayāt /
Matsyapurāṇa
MPur, 9, 16.1 tathaiva jalpadhīmānau munayaḥ sapta tāmase /
MPur, 25, 12.2 na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ //
MPur, 143, 24.1 evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā /
MPur, 148, 64.2 ityuvāca mahābhāgo bṛhaspatirudāradhīḥ //
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 153, 123.2 tato hariruvācedaṃ vajrāyudhamudāradhīḥ //
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
MPur, 154, 316.1 vandanāya niyuktā dhīḥ pāvayatyavikalpitam /
MPur, 154, 369.1 dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat /
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 23, 5.0 atra dhī iti jñānaśaktiparyāyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 15.2 śāstrānuge pracāre yo 'bhiniviṣṭaḥ prakṛṣṭadhīḥ kuśalaḥ /
Saṃvitsiddhi
SaṃSi, 1, 34.2 vyavahārās tu lupyeraṃstathā syād brahmadhīr api //
SaṃSi, 1, 36.1 ataś copaniṣajjātabrahmādvaitadhiyā jagat /
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 70.1 nīle nīlamatir yādṛgutpale nīladhīr hi sā /
SaṃSi, 1, 75.2 na tāvad ghaṭadhīs tasyām asatyām api darśanāt //
SaṃSi, 1, 77.1 nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ /
SaṃSi, 1, 78.1 ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet /
SaṃSi, 1, 82.1 yadā tadā tadāyato dhībhedāvagrahodayaḥ /
SaṃSi, 1, 88.2 aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 152.1 na caupādhikabhedena meyamātṛvibhāgadhīḥ /
SaṃSi, 1, 171.1 pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ /
SaṃSi, 1, 174.1 yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ /
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
SaṃSi, 1, 180.1 yathā tanmātradhīr nānānāstivyāhārasādhanī /
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
Suśrutasaṃhitā
Su, Utt., 18, 3.1 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.38 tajjanitā dhīr āgama eva /
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
Viṣṇupurāṇa
ViPur, 3, 14, 24.1 annena vā yathāśaktyā kāle 'sminbhaktinamradhīḥ /
ViPur, 4, 1, 71.2 sīradhvajāya sphaṭikācalābhavakṣaḥsthalāyātuladhīr narendraḥ //
ViPur, 4, 24, 129.2 ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam //
ViPur, 5, 1, 42.2 dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman //
ViPur, 6, 8, 56.3 muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 66.1 satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ /
Śatakatraya
ŚTr, 1, 23.1 jāḍyaṃ dhiyo harati siñcati vāci satyaṃ mānonnatiṃ diśati pāpam apākaroti /
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Śivasūtra
ŚSūtra, 3, 12.1 dhīvaśāt sattvasiddhiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 220.2 matirmanīṣā buddhirdhīrdhiṣaṇājñapticetanāḥ //
AbhCint, 2, 223.1 ūhāpoho 'rthavijñānaṃ tattvajñānaṃ ca dhīguṇāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 11.2 api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ //
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Aṣṭāvakragīta, 17, 9.1 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī /
Aṣṭāvakragīta, 18, 58.1 akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ /
Aṣṭāvakragīta, 18, 59.2 sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //
Aṣṭāvakragīta, 18, 75.1 nirodhādīni karmāṇi jahāti jaḍadhīr yadi /
Aṣṭāvakragīta, 18, 100.1 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 12.1 tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham /
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 19, 3.2 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ //
BhāgPur, 2, 1, 18.2 manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā //
BhāgPur, 2, 1, 23.3 sthūle bhagavato rūpe manaḥ saṃdhārayeddhiyā //
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 2, 2, 13.1 ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ /
BhāgPur, 2, 2, 13.2 jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śudhyati dhīryathā yathā //
BhāgPur, 2, 2, 20.2 tato 'nusaṃdhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta //
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 2, 4, 20.1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 2, 7, 36.1 kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ /
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 2, 10, 3.1 bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ /
BhāgPur, 3, 2, 10.2 bhrāmyate dhīr na tadvākyair ātmany uptātmano harau //
BhāgPur, 3, 2, 14.2 vrajastriyo dṛgbhir anupravṛttadhiyo 'vatasthuḥ kila kṛtyaśeṣāḥ //
BhāgPur, 3, 4, 16.2 kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha //
BhāgPur, 3, 6, 38.2 saṃvatsarasahasrānte dhiyā yogavipakkayā //
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 3, 9, 11.2 yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya //
BhāgPur, 3, 12, 7.1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
BhāgPur, 3, 12, 13.1 dhīr dhṛtirasalomā ca niyutsarpir ilāmbikā /
BhāgPur, 3, 13, 16.3 katham enāṃ samunneṣya iti dadhyau dhiyā ciram //
BhāgPur, 3, 15, 17.2 antarjale 'nuvikasanmadhumādhavīnāṃ gandhena khaṇḍitadhiyo 'py anilaṃ kṣipantaḥ //
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
BhāgPur, 3, 15, 42.1 atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam /
BhāgPur, 3, 16, 4.2 tad dhīty ātmakṛtaṃ manye yat svapuṃbhir asatkṛtāḥ //
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 17, 25.1 tasmin praviṣṭe varuṇasya sainikā yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ /
BhāgPur, 3, 17, 29.2 roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam //
BhāgPur, 3, 20, 37.2 pralobhayantīṃ jagṛhur matvā mūḍhadhiyaḥ striyam //
BhāgPur, 3, 22, 21.3 dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ //
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 3, 25, 30.1 tad etan me vijānīhi yathāhaṃ mandadhīr hare /
BhāgPur, 3, 26, 71.1 yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ /
BhāgPur, 3, 26, 72.1 tam asmin pratyagātmānaṃ dhiyā yogapravṛttayā /
BhāgPur, 3, 28, 29.1 bhṛtyānukampitadhiyeha gṛhītamūrteḥ saṃcintayed bhagavato vadanāravindam /
BhāgPur, 3, 29, 5.2 śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yogabhāskaraḥ //
BhāgPur, 3, 30, 12.2 śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ //
BhāgPur, 3, 30, 18.2 mriyate rudatāṃ svānām uruvedanayāstadhīḥ //
BhāgPur, 3, 31, 17.2 icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu //
BhāgPur, 3, 33, 29.2 daivaguptaṃ na bubudhe vāsudevapraviṣṭadhīḥ //
BhāgPur, 3, 33, 37.2 bhagavati kṛtadhīḥ suparṇaketāv upalabhate bhagavatpadāravindam //
BhāgPur, 4, 2, 22.2 karmatantraṃ vitanute vedavādavipannadhīḥ //
BhāgPur, 4, 2, 29.1 naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ /
BhāgPur, 4, 3, 10.1 tatra svasṝr me nanu bhartṛsaṃmitā mātṛṣvasṝḥ klinnadhiyaṃ ca mātaram /
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
BhāgPur, 4, 6, 47.1 pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo 'niśam /
BhāgPur, 4, 6, 48.1 yasmin yadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ /
BhāgPur, 4, 7, 11.1 bhavastavāya kṛtadhīr nāśaknod anurāgataḥ /
BhāgPur, 4, 7, 18.2 dhiyā viśuddhayā dadhyau tathā prādurabhūddhariḥ //
BhāgPur, 4, 7, 27.2 tattvaṃ na te vayam anañjana rudraśāpātkarmaṇy avagrahadhiyo bhagavan vidāmaḥ /
BhāgPur, 4, 7, 29.3 yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa //
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
BhāgPur, 4, 13, 37.2 avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ //
BhāgPur, 4, 16, 2.2 venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ //
BhāgPur, 4, 17, 24.2 na muñcasyātmaruddhāni māmavajñāya mandadhīḥ //
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 4, 20, 36.1 yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ /
BhāgPur, 4, 21, 25.2 kurutādhokṣajadhiyastarhi me 'nugrahaḥ kṛtaḥ //
BhāgPur, 4, 21, 31.1 yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ /
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 4, 24, 71.2 samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ //
BhāgPur, 4, 24, 79.2 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam //
BhāgPur, 4, 25, 5.2 na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ /
BhāgPur, 4, 25, 6.1 gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ /
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 10, 3, 29.2 samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ //
BhāgPur, 11, 2, 38.1 avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapnamanorathau yathā /
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 3, 17.3 taranty añjaḥ sthūladhiyo maharṣa idam ucyatām //
BhāgPur, 11, 5, 9.2 jātasmayenāndhadhiyaḥ saheśvarān sato 'vamanyanti haripriyān khalāḥ //
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 6, 39.3 gantuṃ kṛtadhiyas tīrthaṃ syandanān samayūyujan //
BhāgPur, 11, 7, 8.2 karmākarmavikarmeti guṇadoṣadhiyo bhidā //
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //
BhāgPur, 11, 7, 52.2 kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ //
BhāgPur, 11, 7, 61.2 vimohitau dīnadhiyau śiśūn pupuṣatuḥ prajāḥ //
BhāgPur, 11, 8, 34.1 videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ /
BhāgPur, 11, 9, 22.1 yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
BhāgPur, 11, 9, 32.2 ity uktvā sa yaduṃ vipras tam āmantrya gabhīradhīḥ /
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
BhāgPur, 11, 10, 15.2 tattadākṛtibhedena jāyate bhidyate ca dhīḥ //
BhāgPur, 11, 11, 29.1 kāmair ahatadhīr dānto mṛduḥ śucir akiñcanaḥ /
BhāgPur, 11, 11, 43.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
BhāgPur, 11, 12, 8.2 ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā //
BhāgPur, 11, 12, 12.1 tā nāvidan mayy anuṣaṅgabaddhadhiyaḥ svam ātmānam adas tathedam /
BhāgPur, 11, 13, 12.1 rajastamobhyāṃ yad api vidvān vikṣiptadhīḥ punaḥ /
BhāgPur, 11, 13, 18.3 dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ //
BhāgPur, 11, 13, 30.1 yāvan nānārthadhīḥ puṃso na nivarteta yuktibhiḥ /
BhāgPur, 11, 14, 9.1 manmāyāmohitadhiyaḥ puruṣāḥ puruṣarṣabha /
BhāgPur, 11, 14, 17.2 kāmair anālabdhadhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama //
BhāgPur, 11, 16, 43.1 yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ /
BhāgPur, 11, 17, 32.2 apṛthagdhīr upāsīta brahmavarcasvy akalmaṣaḥ //
BhāgPur, 11, 17, 56.2 straiṇaḥ kṛpaṇadhīr mūḍho mamāham iti badhyate //
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
BhāgPur, 11, 19, 44.2 guṇeṣv asaktadhīr īśo guṇasaṅgo viparyayaḥ //
Bhāratamañjarī
BhāMañj, 1, 173.1 muniśāpaparitrastaḥ parīkṣinmantriṇāṃ dhiyā /
BhāMañj, 1, 463.1 vacaḥ śrutveti satyāyā bhīṣmaḥ prāhāviluptadhīḥ /
BhāMañj, 1, 482.1 athāndhamambikāsūta dhṛtarāṣṭraṃ dhiyā nidhim /
BhāMañj, 1, 538.2 ityananyadhiyāṃ rājansatīnāṃ daivataṃ patiḥ //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 705.2 babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca //
BhāMañj, 1, 707.2 prāptaṃ yudhiṣṭhiro yatnātsānujo jihmayā dhiyā //
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 112.1 iti vaicitravīryeṇa gāvalgāner udāradhīḥ /
BhāMañj, 5, 451.2 viviktaṃ kānanaṃ vavre varaṃ tīrthatapodhiyā //
BhāMañj, 5, 570.2 uvāca bata vṛddho 'pi bhīṣma bālāyase dhiyā //
BhāMañj, 5, 596.2 atyajaṃ bhāratakule kalaṅkaparihāradhīḥ //
BhāMañj, 6, 39.2 viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ //
BhāMañj, 6, 51.2 viṣayādhyānavirahātsthitadhīrna sa naśyati //
BhāMañj, 6, 181.2 dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa //
BhāMañj, 7, 74.1 āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā /
BhāMañj, 7, 795.2 dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata //
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 148.2 kadācitkarmabhedena tadvicāryaṃ dhiyā budhaiḥ //
BhāMañj, 11, 9.1 krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ /
BhāMañj, 12, 12.1 dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
BhāMañj, 13, 37.1 hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā /
BhāMañj, 13, 58.2 dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ //
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 267.1 siddhaye saṃyatadhiyāṃ sanmantrabalaśālinām /
BhāMañj, 13, 274.2 kimanyatpeśaladhiyā khelante rājavallabhāḥ //
BhāMañj, 13, 472.2 pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ //
BhāMañj, 13, 474.2 sahasā na bhajetkiṃcidapi svādu vicāradhīḥ //
BhāMañj, 13, 542.1 etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi /
BhāMañj, 13, 569.2 pratikūleṣu varteta pratikūlataraṃ dhiyā //
BhāMañj, 13, 588.2 samprāpto daivadiṣṭādvā dhiyā varteta saṃkaṭe //
BhāMañj, 13, 741.1 idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā /
BhāMañj, 13, 748.1 keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ /
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
BhāMañj, 13, 842.2 sphuranniḥsārasaṃsāravikāraparihāradhīḥ //
BhāMañj, 13, 898.2 punarevāvadatpṛṣṭo vyasane 'pyaviluptadhīḥ //
BhāMañj, 13, 901.1 na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ /
BhāMañj, 13, 1167.1 ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā /
BhāMañj, 13, 1204.2 kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ //
BhāMañj, 13, 1523.2 tasmātkṣatriyavicchedadhiyā tvaṃ pīḍito mayā //
BhāMañj, 13, 1680.2 śrīmānpunardadānyannaṃ prāksaṃskāradhiyaiva saḥ //
BhāMañj, 13, 1758.2 arjuno 'pūjayannityaṃ bhūmidevān ananyadhīḥ //
BhāMañj, 16, 29.2 kṛṣṇaśāradhiyā kṛṣṇo lubdhakeneṣuṇā hataḥ //
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 18, 16.2 so 'vadadbata devānāmavicārahataiva dhīḥ //
Garuḍapurāṇa
GarPur, 1, 6, 3.1 tasya prācīnabarhistu putrastasyāpyudāradhīḥ /
GarPur, 1, 72, 7.2 sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ //
GarPur, 1, 113, 29.1 anyathā śāstragarbhiṇyā dhiyā dhīro 'rthamīhate /
GarPur, 1, 145, 11.1 dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ //
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Hitopadeśa
Hitop, 1, 28.3 prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti //
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 2, 22.3 prāṇair arthair dhiyā vācā śreya evācaret sadā //
Hitop, 3, 124.3 mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ //
Kathāsaritsāgara
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 1, 5, 96.2 pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ //
KSS, 1, 5, 124.1 mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā /
KSS, 1, 6, 50.2 dhīrna citrīyate kasmādabhittau citrakarmaṇā //
KSS, 2, 1, 36.2 mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā //
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 2, 4, 123.1 so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ /
KSS, 2, 5, 108.2 vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'chinat //
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
Kālikāpurāṇa
KālPur, 54, 16.1 etaduktvā tataḥ paścād dhiyo yo naḥ pracodayāt /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
MṛgT, Vidyāpāda, 7, 4.2 muktisādhanasaṃdoho vyartho'lam anayā dhiyā //
MṛgT, Vidyāpāda, 10, 1.2 guṇadhīgarvacittākṣamātrābhūtānyanukramāt //
MṛgT, Vidyāpāda, 10, 28.1 lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ /
MṛgT, Vidyāpāda, 11, 10.2 manodevārthasadbhāve sati dhīr apyanarthikā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
Narmamālā
KṣNarm, 2, 39.2 upādhyāyo 'pi dīnāragaṇanāṃ vidadhaddhiyā //
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ //
KṣNarm, 2, 111.1 gurur gurutarāvidyāvadyamadyamadāndhadhīḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.2 saṅkṣepavistarābhyāṃ hi mandottamadhiyāṃ nṛṇām /
Rasahṛdayatantra
RHT, 1, 8.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
Rasaratnasamuccaya
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 8, 4.2 dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //
Rasendracintāmaṇi
RCint, 6, 71.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /
Rasendracūḍāmaṇi
RCūM, 4, 4.2 dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //
RCūM, 14, 115.2 jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //
RCūM, 16, 3.2 bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //
Rasādhyāya
RAdhy, 1, 479.1 yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā /
Rājanighaṇṭu
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
RājNigh, Pipp., 147.2 sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā //
RājNigh, 13, 123.2 kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Manuṣyādivargaḥ, 122.2 vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ //
RājNigh, Rogādivarga, 65.2 dhīr buddhiḥ pratipat prekṣā pratipattiśca cetanā //
RājNigh, Sattvādivarga, 16.2 āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
Skandapurāṇa
SkPur, 5, 16.2 tāmapṛcchanta kā nv eṣā vāyuṃ devaṃ mahādhiyam //
SkPur, 20, 69.1 abhivādya ṛṣīnsarvānsa didṛkṣurudāradhīḥ /
Smaradīpikā
Smaradīpikā, 1, 5.2 yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ //
Spandakārikā
SpandaKār, 1, 20.1 aprabuddhadhiyas tv ete svasthitisthaganodyatāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 4.3 bhāvanāpariniṣpattau tatsphuṭaṃ kalpadhīphalam //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Tantrāloka
TĀ, 1, 40.1 dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
TĀ, 1, 48.2 dhīgatasyānivṛttatvādvikalpo 'pi hi saṃbhaveta //
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 1, 214.1 śākto 'tha bhaṇyate cetodhīmano'haṃkṛti sphuṭam /
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 3, 40.1 na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśo 'nyākṣadhiyaḥ sa gocaraḥ //
TĀ, 3, 55.1 uktaṃ ca sati bāhye 'pi dhīrekānekavedanāt /
TĀ, 3, 64.1 ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam /
TĀ, 4, 92.1 pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ /
TĀ, 4, 98.1 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
TĀ, 4, 101.2 dhiyi ropayituṃ tena svaprabodhakramo dhruvam //
TĀ, 4, 119.1 saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam /
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 5, 22.1 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ /
TĀ, 5, 38.2 asaṃkhyārasahasraṃ vā cakraṃ dhyāyed ananyadhīḥ //
TĀ, 5, 151.1 svayambhāsātmanānena tādātmyaṃ yāty ananyadhīḥ /
TĀ, 5, 154.1 anācchāditarūpāyām anupādhau prasannadhīḥ /
TĀ, 6, 150.2 nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ //
TĀ, 7, 29.1 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 8, 4.1 saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca /
TĀ, 8, 7.2 tān dehaprāṇadhīcakre pūrvavad gālayetkramāt //
TĀ, 8, 152.2 janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ //
TĀ, 8, 186.2 daśadhāhaṃkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ //
TĀ, 8, 253.2 upariṣṭāddhiyo 'dhaśca prakṛterguṇasaṃjñitam //
TĀ, 8, 254.1 tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam /
TĀ, 8, 279.2 heye 'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ //
TĀ, 8, 408.2 jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam //
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
TĀ, 8, 417.1 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
TĀ, 8, 436.1 anye 'pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ /
TĀ, 8, 446.1 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
TĀ, 12, 2.2 taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho //
TĀ, 12, 19.2 dhīkarmākṣagatā devīrniṣiddhaireva tarpayet //
TĀ, 16, 50.2 kṛtvā katipayaṃ kālaṃ tatrābhyāsam ananyadhīḥ //
TĀ, 16, 109.1 navapañcacatustryekatattvanyāse svayaṃ dhiyā /
TĀ, 16, 214.1 padāni pañca dhīmūlapuṃrāgākhye traye trayam /
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
TĀ, 17, 89.2 ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ //
TĀ, 17, 93.1 tadā tattattvabhūmau tu tatsaṃkhyāyām ananyadhīḥ /
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
Ānandakanda
ĀK, 1, 2, 61.2 aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ //
ĀK, 1, 9, 54.1 madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 114.1 madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 15, 447.1 ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ /
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
ĀK, 1, 17, 93.1 sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
ĀK, 1, 20, 20.2 aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ //
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
Āryāsaptaśatī
Āsapt, 2, 641.1 satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 98.2, 1.0 kāraṇaṃ vedanānāṃ kim ityasyottaramāha dhīdhṛtītyādi //
ĀVDīp zu Ca, Śār., 1, 98.2, 3.0 dhīdhṛtismṛtayaḥ prajñābhedāḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 1.0 dhīvibhraṃśaṃ vivṛṇoti viṣametyādi //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 3.0 śarīraṃ dehadhīprāṇaśūnyarūpaṃ ghaṭādivat //
ŚSūtraV zu ŚSūtra, 1, 18.1, 1.0 bhūtānāṃ dehadhīprāṇaśūnyānāṃ grāhakātmanām //
ŚSūtraV zu ŚSūtra, 1, 19.1, 4.0 sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 1.0 śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 1.1, 8.0 ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 13.0 dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum //
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
ŚSūtraV zu ŚSūtra, 3, 12.1, 1.0 dhīs tāttvikasvacidrūpavimarśakuśalā matiḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 2.0 samyagvikasitāśeṣagranthyavaṣṭambhadhībalāt //
Śukasaptati
Śusa, 5, 23.2 mūḍhadhīranyathā deva yadi pṛcchasi māṃ punaḥ //
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 30.1 dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena /
Śyainikaśāstra, 2, 11.2 taccāramukhataḥ sarvaṃ śrotavyaṃ svadhiyā punaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.2 baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 96.1 kathyate rāmarājena kautūhaladhiyādhunā /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 14.2 svakarasthaṃ śivadhiyā tam eva pariṣasvaje //
Haribhaktivilāsa
HBhVil, 1, 40.2 saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ //
HBhVil, 1, 60.3 satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ //
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 1, 197.2 sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām //
HBhVil, 2, 222.1 evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ /
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 351.2 vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ /
HBhVil, 4, 349.3 martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat //
HBhVil, 5, 255.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
Haṃsadūta
Haṃsadūta, 1, 29.1 udañchannetrāmbhaḥ prasaralaharīpicchilapathaskhalatpādanyāsapraṇihitavilambākuladhiyaḥ /
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 6.1 prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā /
HYP, Dvitīya upadeśaḥ, 63.1 tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā /
HYP, Tṛtīya upadeshaḥ, 26.1 mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ /
HYP, Caturthopadeśaḥ, 67.2 śṛṇuyād dakṣiṇe karṇe nādam antastham ekadhīḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 12.0 viśvābhir dhībhis saṃbhṛtam iti //
KaṭhĀ, 2, 2, 13.0 sarvābhir vai dhībhir yajñas saṃbhriyate //
KaṭhĀ, 2, 2, 14.0 sarvābhir eva dhībhir yajamāno yajñaṃ saṃbharati //
Kokilasaṃdeśa
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
Rasasaṃketakalikā
RSK, 2, 9.2 vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //
RSK, 4, 101.2 taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 196.2 bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ //
SDhPS, 5, 197.2 so adyāpi na jānāti kutastvaṃ vetsyase 'lpadhīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.2 dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 30.2 śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām //
SkPur (Rkh), Revākhaṇḍa, 28, 75.1 varaṃ śaṅkarapādau ca śaraṇaṃ yāmi mūḍhadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 13.1 śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 27.3 purā yena pratijñātaṃ dhīgarbheṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 195, 12.2 tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
Sātvatatantra
SātT, 4, 33.1 śṛṇu viśvāsam āpanno niścayātmikayā dhiyā /
SātT, 5, 16.2 lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.2 pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ //
SātT, 8, 4.2 ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā //
SātT, 8, 5.2 gṛhāśramī viṣṇubhaktaḥ kuryāt kṛṣṇaṃ dhiyā smaran //
SātT, 9, 9.1 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum /
SātT, 9, 17.2 jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 10, 2.2 japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //