Occurrences

Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Haribhaktivilāsa

Bṛhatkathāślokasaṃgraha
BKŚS, 7, 58.2 mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti //
Kumārasaṃbhava
KumSaṃ, 6, 22.2 prasīda kathayātmānaṃ na dhiyāṃ pathi vartase //
Liṅgapurāṇa
LiPur, 2, 9, 42.2 dhiyāṃ patiḥ svabhūr eṣa mahādevo maheśvaraḥ //
Tantrākhyāyikā
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
Viṣṇupurāṇa
ViPur, 6, 8, 56.3 muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ /
Śatakatraya
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 20.1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
BhāgPur, 2, 7, 36.1 kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ /
BhāgPur, 2, 10, 3.1 bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ /
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
Bhāratamañjarī
BhāMañj, 13, 267.1 siddhaye saṃyatadhiyāṃ sanmantrabalaśālinām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.2 saṅkṣepavistarābhyāṃ hi mandottamadhiyāṃ nṛṇām /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 4, 92.1 pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ /
TĀ, 4, 101.2 dhiyi ropayituṃ tena svaprabodhakramo dhruvam //
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 8, 4.1 saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca /
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
TĀ, 8, 417.1 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
TĀ, 8, 446.1 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
Haribhaktivilāsa
HBhVil, 1, 197.2 sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām //