Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 92.1 śiṣyāya gurubhaktāya śaktiyuktāya dhīmate /
ĀK, 1, 9, 55.2 tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ //
ĀK, 1, 9, 69.1 bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye /
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 127.2 nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt //
ĀK, 1, 15, 170.1 sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ /
ĀK, 1, 15, 424.2 sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā //
ĀK, 1, 15, 441.1 vṛṣyānpuṣṭikarān dhīmāṃstrisaṃdhyamanuvāsaram /
ĀK, 1, 15, 614.1 palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret /
ĀK, 1, 15, 634.2 vedavedāntaviddhīmāñjīvet pañcaśatābdakam //
ĀK, 1, 16, 9.1 ātape dhārayeddhīmānpalalaiśca tirodadhet /
ĀK, 1, 16, 122.1 samantrakaṃ khaneddhīmānmantro 'yamapi kathyate /
ĀK, 1, 17, 17.2 vardhayet kramaśo dhīmānpalaṣoḍaśikāvadhi //
ĀK, 1, 22, 13.2 aśvinyāmāhareddhīmān palāśasya tu bandhakam //
ĀK, 1, 25, 3.1 raseśvaraṃ samuddiśya rasavaidyāya dhīmate /