Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Kāśikāvṛtti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 9, 10, 17.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
Kauśikasūtra
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 7, 10, 17.0 tad id āsa dhītī vā itīndrāgnī //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 2, 7, 14, 9.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
MS, 2, 11, 2, 3.0 dhītiś ca me kratuś ca me //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 108.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Ṛgveda
ṚV, 1, 22, 14.1 tayor id ghṛtavat payo viprā rihanti dhītibhiḥ /
ṚV, 1, 25, 16.1 parā me yanti dhītayo gāvo na gavyūtīr anu /
ṚV, 1, 41, 5.2 pra vaḥ sa dhītaye naśat //
ṚV, 1, 68, 5.1 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ //
ṚV, 1, 71, 3.1 dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ /
ṚV, 1, 77, 4.1 sa no nṛṇāṃ nṛtamo riśādā agnir giro 'vasā vetu dhītim /
ṚV, 1, 110, 1.1 tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate /
ṚV, 1, 110, 4.2 saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ //
ṚV, 1, 119, 2.1 ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ /
ṚV, 1, 132, 5.3 indra okyaṃ didhiṣanta dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 132, 5.3 indra okyaṃ didhiṣanta dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 139, 1.3 adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 139, 1.3 adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 144, 5.1 tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe /
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 161, 7.1 niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana /
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 36.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
ṚV, 2, 31, 7.2 śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ //
ṚV, 3, 12, 7.1 indrāgnī apasas pary upa pra yanti dhītayaḥ /
ṚV, 3, 13, 5.1 dīdivāṃsam apūrvyaṃ vasvībhir asya dhītibhiḥ /
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 36, 4.1 ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ /
ṚV, 4, 55, 2.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ //
ṚV, 5, 25, 3.1 sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā /
ṚV, 5, 51, 2.1 ṛtadhītaya ā gata satyadharmāṇo adhvaram /
ṚV, 5, 53, 11.2 anu krāmema dhītibhiḥ //
ṚV, 6, 14, 1.1 agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ /
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 38, 1.2 panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ //
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 51, 3.2 aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān //
ṚV, 6, 51, 10.2 sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ //
ṚV, 6, 61, 2.2 pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ //
ṚV, 7, 13, 1.1 prāgnaye viśvaśuce dhiyandhe 'suraghne manma dhītim bharadhvam /
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 66, 10.2 trīṇi ye yemur vidathāni dhītibhir viśvāni paribhūtibhiḥ //
ṚV, 8, 6, 7.1 imā abhi pra ṇonumo vipām agreṣu dhītayaḥ /
ṚV, 8, 6, 8.1 guhā satīr upa tmanā pra yacchocanta dhītayaḥ /
ṚV, 8, 8, 5.2 svāhā stomasya vardhanā pra kavī dhītibhir narā //
ṚV, 8, 8, 19.2 yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat //
ṚV, 8, 12, 10.1 iyaṃ ta ṛtviyāvatī dhītir eti navīyasī /
ṚV, 8, 12, 31.1 imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ /
ṚV, 8, 44, 22.1 uta tvā dhītayo mama giro vardhantu viśvahā /
ṚV, 8, 49, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚV, 8, 50, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚV, 8, 54, 1.2 te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ //
ṚV, 8, 60, 4.2 abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ //
ṚV, 8, 102, 16.1 agne ghṛtasya dhītibhis tepāno deva śociṣā /
ṚV, 9, 8, 4.1 mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ /
ṚV, 9, 9, 4.1 sa sapta dhītibhir hito nadyo ajinvad adruhaḥ /
ṚV, 9, 15, 8.1 etam u tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ /
ṚV, 9, 19, 4.1 avāvaśanta dhītayo vṛṣabhasyādhi retasi /
ṚV, 9, 40, 1.2 śumbhanti vipraṃ dhītibhiḥ //
ṚV, 9, 62, 17.2 ṛṣīṇāṃ sapta dhītibhiḥ //
ṚV, 9, 66, 11.2 avāvaśanta dhītayaḥ //
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 76, 4.1 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāᄆ avīvaśat /
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 93, 1.1 sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ /
ṚV, 9, 97, 34.1 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām /
ṚV, 9, 99, 4.2 uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ //
ṚV, 9, 107, 24.2 tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ //
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 9, 111, 2.2 parāvato na sāma tad yatrā raṇanti dhītayaḥ /
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 25, 4.1 sam u pra yanti dhītayaḥ sargāso 'vatāṁ iva /
ṚV, 10, 26, 2.2 vipra ā vaṃsad dhītibhiś ciketa suṣṭutīnām //
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 47, 6.1 pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti /
ṚV, 10, 64, 2.1 kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ /
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /
ṚV, 10, 140, 3.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚVKh, 3, 2, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚVKh, 3, 6, 1.2 te stobhanta ūrjam āvan ghṛtaścutaṃ paprāso nakṣan dhītibhiḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /