Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
Kauśikasūtra
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 2, 3.0 dhītiś ca me kratuś ca me //
Ṛgveda
ṚV, 1, 68, 5.1 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ //
ṚV, 1, 110, 1.1 tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate /
ṚV, 1, 119, 2.1 ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ /
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 8, 12, 10.1 iyaṃ ta ṛtviyāvatī dhītir eti navīyasī /
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /