Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
ṚV, 1, 91, 1.2 tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 1, 164, 21.2 ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
ṚV, 1, 179, 4.2 lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam //
ṚV, 2, 38, 4.1 punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhācchakma dhīraḥ /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 8, 5.2 punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam //
ṚV, 3, 26, 6.2 pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ //
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 4, 56, 3.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 45, 10.2 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan //
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 7, 31, 11.2 tasya vratāni na minanti dhīrāḥ //
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 8, 44, 29.1 dhīro hy asy admasad vipro na jāgṛviḥ sadā /
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 9, 73, 9.2 dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ //
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 92, 3.2 bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ //
ṚV, 9, 93, 1.1 sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ /
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 57.2 hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena //
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 46, 2.2 guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan //
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 86, 19.2 pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 94, 4.2 saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ //
ṚV, 10, 101, 4.2 dhīrā deveṣu sumnayā //
ṚV, 10, 114, 7.1 caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta /
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 130, 7.2 pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn //