Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Caurapañcaśikā
Haṃsadūta
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
Atharvaveda (Paippalāda)
AVP, 1, 88, 2.1 adānyān somapān manyamāno yajñasya vidvān samaye na dhīraḥ /
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 5, 28, 3.2 dhīrāsas tvā kavayaḥ saṃ mṛjantv iṣam ūrjaṃ yajamānāya matsva //
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 3.1 adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ /
AVŚ, 3, 17, 1.2 dhīrā deveṣu sumnayau //
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 5, 31, 10.2 adhīro maryādhīrebhyaḥ saṃ jabhārācittyā //
AVŚ, 9, 2, 6.2 agner hotreṇa pra ṇude sapatnāṁ chambīva nāvam udakeṣu dhīraḥ //
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 9, 22.2 enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
AVŚ, 11, 4, 24.2 atandro brahmaṇā dhīraḥ prāṇo mānutiṣṭhatu //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.3 taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 8.3 tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ //
BĀU, 4, 4, 20.1 tam eva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ /
Gopathabrāhmaṇa
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 18, 2.2 cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
Kaṭhopaniṣad
KaṭhUp, 2, 2.1 śreyaś ca preyaś ca manuṣyam etas tau samparītya vivinakti dhīraḥ /
KaṭhUp, 2, 2.2 śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
KaṭhUp, 2, 5.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
KaṭhUp, 2, 11.2 stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ //
KaṭhUp, 2, 12.2 adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //
KaṭhUp, 2, 23.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 4, 1.2 kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan //
KaṭhUp, 4, 2.2 atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante //
KaṭhUp, 4, 4.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 5, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
KaṭhUp, 6, 6.2 pṛthag utpadyamānānāṃ matvā dhīro na śocati //
Kāṭhakasaṃhitā
KS, 12, 2, 6.0 dhīraś cettā vasuvit //
KS, 12, 2, 9.0 dhīraś cettā vasuvit //
KS, 12, 12, 38.0 tasmād brāhmaṇas sarvo brahmābhi dhīraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 2.2 tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta //
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 2, 3, 8, 25.1 ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
MS, 2, 7, 5, 9.1 saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam /
MS, 2, 7, 12, 7.2 dhīrā deveṣu sumnayā //
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 2, 2, 7.4 tad vijñānena paripaśyanti dhīrā ānandarūpam amṛtaṃ yad vibhāti //
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti vā //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.3 punanti dhīrā apaso manīṣā /
TB, 3, 6, 1, 3.7 taṃ dhīrāsaḥ kavaya unnayanti /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
Vaitānasūtra
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
VaitS, 3, 9, 18.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 55.1 saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam /
VSM, 12, 67.2 dhīrā deveṣu sumnayā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
Ṛgveda
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
ṚV, 1, 91, 1.2 tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 1, 164, 21.2 ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
ṚV, 1, 179, 4.2 lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam //
ṚV, 2, 38, 4.1 punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhācchakma dhīraḥ /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 8, 5.2 punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam //
ṚV, 3, 26, 6.2 pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ //
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 4, 56, 3.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 45, 10.2 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan //
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 7, 31, 11.2 tasya vratāni na minanti dhīrāḥ //
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 8, 44, 29.1 dhīro hy asy admasad vipro na jāgṛviḥ sadā /
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 9, 73, 9.2 dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ //
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 92, 3.2 bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ //
ṚV, 9, 93, 1.1 sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ /
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 57.2 hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena //
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 46, 2.2 guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan //
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 86, 19.2 pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 94, 4.2 saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ //
ṚV, 10, 101, 4.2 dhīrā deveṣu sumnayā //
ṚV, 10, 114, 7.1 caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta /
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 130, 7.2 pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn //
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.2 tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan //
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /
ṚVKh, 4, 11, 9.2 ... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
Avadānaśataka
AvŚat, 1, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 1, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 2, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 2, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 3, 14.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 3, 15.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 4, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 4, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 6, 12.1 tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 6, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 6, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 7, 13.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 7, 14.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 8, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 8, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 9, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 9, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 10, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 10, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 17, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 17, 12.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 20, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 20, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 22, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 22, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 23, 9.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 23, 10.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Carakasaṃhitā
Ca, Vim., 2, 15.2 etattvāṃ dhīra pṛcchāmastanna ācakṣva buddhiman //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Indr., 2, 9.1 tamāhuḥ puṣpitaṃ dhīrā naraṃ maraṇalakṣaṇaiḥ /
Ca, Indr., 5, 19.2 vidyāddhīro mumūrṣuṃ tamunmādenātipātinā //
Ca, Indr., 6, 25.3 na hyeṣu dhīrāḥ paśyanti siddhiṃ kāṃcidupakramāt //
Ca, Indr., 8, 9.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 8, 15.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 4.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 12, 24.2 dūtānāṃ vyāhṛtaṃ śrutvā dhīro maraṇamādiśet //
Mahābhārata
MBh, 1, 14, 20.1 pratipālayitavyaste janmakālo 'sya dhīrayā /
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 111, 23.2 iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ //
MBh, 1, 223, 3.2 dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ /
MBh, 2, 65, 8.2 pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ //
MBh, 3, 30, 8.1 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret /
MBh, 3, 32, 31.2 karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati //
MBh, 3, 33, 25.2 dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye //
MBh, 3, 33, 41.2 dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit //
MBh, 3, 33, 47.2 iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet //
MBh, 3, 33, 50.2 yunakti medhayā dhīro yathāśakti yathābalam //
MBh, 3, 33, 52.1 yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ /
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 184, 21.3 ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ //
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 5, 33, 87.2 na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ //
MBh, 5, 36, 3.2 śrutena dhīro buddhimāṃstvaṃ mato naḥ kāvyāṃ vācaṃ vaktum arhasyudārām //
MBh, 5, 39, 31.1 suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ /
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 227, 17.1 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ /
MBh, 12, 228, 2.1 prajñayā nirmitair dhīrāstārayantyabudhān plavaiḥ /
Saundarānanda
SaundĀ, 2, 3.2 vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca //
SaundĀ, 10, 37.1 tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 46.1 tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā /
Divyāvadāna
Divyāv, 4, 39.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 4, 39.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 4, 40.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 5, 11.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 5, 12.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 11, 64.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 11, 65.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ /
Divyāv, 17, 464.2 loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet //
Divyāv, 19, 79.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām /
Divyāv, 19, 79.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 19, 80.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ /
Harṣacarita
Harṣacarita, 1, 116.1 janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ //
Kirātārjunīya
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 96.2 diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām //
Kāvyālaṃkāra
KāvyAl, 2, 13.1 na te dhīr dhīra bhogeṣu ramaṇīyeṣu saṃgatā /
Kūrmapurāṇa
KūPur, 1, 2, 28.2 na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate //
Liṅgapurāṇa
LiPur, 1, 98, 86.1 viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ /
Matsyapurāṇa
MPur, 38, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ //
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
Meghadūta
Megh, Uttarameghaḥ, 38.2 vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ //
Suśrutasaṃhitā
Su, Nid., 9, 5.2 tamāhurvidradhiṃ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ //
Su, Cik., 8, 45.2 etat saṃbhṛtya saṃbhāraṃ tailaṃ dhīro vipācayet //
Su, Cik., 8, 51.1 jyotiṣmatīṃ ca saṃbhṛtya tailaṃ dhīro vipācayet /
Bhāratamañjarī
BhāMañj, 5, 92.2 kururājasabhāṃ dhīro viveśa sa purohitaḥ //
Garuḍapurāṇa
GarPur, 1, 111, 24.1 dhīrāḥ kaṣṭamanuprāpya na bhavanti viṣādinaḥ /
Kathāsaritsāgara
KSS, 1, 4, 125.2 prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā //
KSS, 1, 7, 88.2 dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ //
KSS, 2, 4, 38.2 rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ //
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 3, 4, 131.2 alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate //
KSS, 4, 2, 34.1 ityuktastena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
KSS, 4, 2, 39.2 pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ //
KSS, 4, 2, 234.2 ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā //
KSS, 5, 1, 16.2 vidyādharapadaṃ dhīrā labhante tadanugrahāt //
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
KSS, 6, 1, 130.2 gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ //
Rasaratnākara
RRĀ, V.kh., 12, 37.1 sādhakānāṃ sudhīrāṇām iha loke paratra ca /
Rasendracintāmaṇi
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 56.2 kalpitaḥ kathito dhīrair aṣṭalohābhidho gaṇaḥ //
Caurapañcaśikā
CauP, 1, 27.2 jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā //
Haṃsadūta
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.5 sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime /