Occurrences

Gautamadharmasūtra
Mahābhārata
Amarakośa
Harivaṃśa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā

Gautamadharmasūtra
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
Mahābhārata
MBh, 13, 51, 41.1 tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān /
Amarakośa
AKośa, 1, 274.1 agādhamatalasparśe kaivarte dāśadhīvarau /
Harivaṃśa
HV, 5, 18.2 dhīvarān asṛjac cāpi venakalmaṣasaṃbhavān //
Śatakatraya
ŚTr, 1, 61.2 lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati //
ŚTr, 2, 55.1 vistāritaṃ makaraketanadhīvareṇa strīsaṃjñitaṃ baḍiśam atra bhavāmburāśau /
Bhāratamañjarī
BhāMañj, 1, 123.1 sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ /
BhāMañj, 1, 206.1 babhūva garbhiṇī sātha kṛṣṭā kālena dhīvaraiḥ /
BhāMañj, 13, 524.1 srāvyamāṇo jale tatra dhīvaraistajjighṛkṣayā /
BhāMañj, 13, 528.1 nyasteṣu teṣu niḥśaṅkhair nadīṣvambhasi dhīvaraiḥ /
BhāMañj, 13, 1491.1 tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ /
BhāMañj, 13, 1499.1 dhīvarebhyaḥ sahasrāṇi koṭikoṭiśatāni ca /
BhāMañj, 13, 1505.1 munīndreṇa gṛhītāyāṃ vidhivad gavi dhīvarāḥ /
Hitopadeśa
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 6.7 tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ /
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 11.3 yadbhaviṣyaś ca dhīvaraiḥ prāpto vyāpāditaḥ /
Kathāsaritsāgara
KSS, 5, 1, 200.2 jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva //
KSS, 5, 2, 50.2 tadaiva dhīvarāstasya nijasya svāmino 'ntikam //
KSS, 6, 1, 125.1 aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
KSS, 6, 1, 126.1 dvitīyastu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
Narmamālā
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ //
KṣNarm, 3, 13.1 carmakṛtsaunikaścakrī dhīvaro haṭṭatāpasaḥ /