Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
Gopathabrāhmaṇa
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.14 anūnaḥ pūrṇo jāyatām anandho 'śloṇo 'piśācadhīraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 34.0 tasmād brāhmaṇaḥ sarva eva brahmābhi dhīraḥ //
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
MS, 3, 11, 8, 8.1 jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ /
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 8.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
VSM, 8, 30.1 purudasmo viṣurūpa indur antar mahimānam ānañja dhīraḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
Ṛgveda
ṚV, 1, 62, 12.2 dyumāṁ asi kratumāṁ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ //
ṚV, 5, 50, 4.2 nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā //
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 9, 73, 3.2 mahaḥ samudraṃ varuṇas tiro dadhe dhīrā icchekur dharuṇeṣv ārabham //
Buddhacarita
BCar, 1, 2.2 padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā //
BCar, 1, 14.2 tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma //
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 51.2 viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca //
BCar, 1, 54.2 sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca //
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 3, 60.1 tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ /
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 38.2 prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā //
BCar, 4, 55.2 samaṃ vignena dhīreṇa cintayāmāsa cetasā //
BCar, 4, 97.1 aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
BCar, 6, 56.1 maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā /
BCar, 6, 59.2 dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //
BCar, 7, 10.2 tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ //
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 10, 36.1 vayāṃsi jīrṇāni vimarśavanti dhīrāṇyavasthānaparāyaṇāni /
BCar, 12, 107.2 āhārakaraṇe dhīraḥ kṛtvāmitamatirmatim //
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Ca, Śār., 4, 37.5 śūraṃ dhīraṃ śucimaśucidveṣiṇaṃ yajvānamambhovihāraratimakliṣṭakarmāṇaṃ sthānakopaprasādaṃ vāruṇaṃ vidyāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 1, 24.2 mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam //
Ca, Indr., 8, 4.2 yasya jantorna taṃ dhīro bheṣajenopapādayet //
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Mahābhārata
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 1, 115, 13.3 tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak /
MBh, 1, 126, 8.1 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ /
MBh, 1, 176, 13.7 sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ /
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 2, 71, 21.1 kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ /
MBh, 3, 33, 23.2 buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam //
MBh, 3, 82, 55.1 tatra māsaṃ vaseddhīro naimiṣe tīrthatatparaḥ /
MBh, 3, 83, 51.1 tatra māsaṃ vased dhīro niyato niyatāśanaḥ /
MBh, 3, 202, 21.2 tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 3, 202, 22.2 yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ //
MBh, 3, 203, 7.1 prakāśabahulo dhīro nirvivitso 'nasūyakaḥ /
MBh, 3, 203, 28.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ /
MBh, 4, 27, 11.1 avaśyaṃ tviha dhīreṇa satāṃ madhye vivakṣatā /
MBh, 5, 32, 14.2 virocate 'hāryavṛttena dhīro yudhiṣṭhirastvayi pāpaṃ visṛjya //
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta vā na vā //
MBh, 5, 34, 31.2 saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā //
MBh, 5, 34, 35.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 5, 34, 56.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 38, 2.2 sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ //
MBh, 5, 42, 12.2 ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum //
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 47, 3.1 anvatrasto bāhuvīryaṃ vidāna upahvare vāsudevasya dhīraḥ /
MBh, 5, 53, 2.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ /
MBh, 5, 56, 34.2 vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api //
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 5, 122, 33.1 pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate /
MBh, 5, 122, 39.2 avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ //
MBh, 5, 127, 29.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 6, BhaGī 2, 15.2 samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate //
MBh, 6, BhaGī 14, 24.2 tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ //
MBh, 6, 43, 74.3 uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 126, 12.2 dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ //
MBh, 9, 10, 55.2 gadām āśritya dhīrātmā pratyamitram avaikṣata //
MBh, 9, 49, 44.2 prayataḥ prāñjalir bhūtvā dhīrastān brahmasatriṇaḥ //
MBh, 9, 49, 64.1 tam evaṃvādinaṃ dhīraṃ pratyūcuste divaukasaḥ /
MBh, 9, 55, 41.2 bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ //
MBh, 10, 16, 29.1 uktavatyasi dhīrāṇi vākyāni puruṣottamam /
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 25, 23.2 asahāyasya dhīrasya nirjitasya yudhiṣṭhira //
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 56, 47.2 dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate //
MBh, 12, 58, 15.1 utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati /
MBh, 12, 58, 15.1 utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati /
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 67, 11.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 118, 14.2 dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam //
MBh, 12, 118, 17.1 dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit /
MBh, 12, 120, 19.1 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā /
MBh, 12, 120, 41.1 sarvān kāmān kāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ /
MBh, 12, 130, 6.2 vṛttavijñānavān dhīraḥ kastaṃ kiṃ vaktum arhati //
MBh, 12, 136, 57.2 na tau dhīrāḥ praśaṃsanti nityam udvignacetasau //
MBh, 12, 136, 75.2 suvicintyābravīd dhīraḥ prītastvarita eva hi //
MBh, 12, 152, 23.2 sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ //
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 168, 44.1 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam /
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 169, 7.3 amoghāsu patantīṣu kiṃ dhīra iva bhāṣase //
MBh, 12, 178, 16.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ //
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 215, 7.1 ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam /
MBh, 12, 215, 13.1 iti saṃcoditastena dhīro niścitaniścayaḥ /
MBh, 12, 221, 32.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 222, 13.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 228, 10.2 kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ //
MBh, 12, 229, 1.2 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ /
MBh, 12, 232, 5.2 sattvasaṃsevanād dhīro nidrām ucchettum arhati //
MBh, 12, 243, 8.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate //
MBh, 12, 258, 65.2 cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt //
MBh, 12, 266, 5.2 sattvasaṃsevanād dhīro nidrām ucchettum arhati //
MBh, 12, 287, 41.1 advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam /
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 288, 21.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati //
MBh, 12, 318, 46.3 saṃcintya manasā dhīro niścayaṃ nādhyagacchata //
MBh, 12, 319, 17.1 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ /
MBh, 13, 5, 18.2 vimṛśya prajñayā dhīra jahīmaṃ hyasthiraṃ drumam //
MBh, 13, 24, 86.1 kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ /
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 143, 22.3 aśnann anaśnaṃśca tathaiva dhīraḥ kṛṣṇaṃ sadā pārtha kartāram ehi //
MBh, 14, 20, 10.2 vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan //
MBh, 14, 27, 24.2 tad araṇyam abhipretya yathādhīram ajāyata //
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 35, 34.2 sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ //
MBh, 14, 35, 39.2 sa dhīraḥ sarvabhūteṣu na moham adhigacchati //
MBh, 14, 38, 10.2 brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 40, 7.2 prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ /
MBh, 14, 40, 8.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati /
MBh, 14, 42, 3.2 sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam //
MBh, 14, 42, 5.2 smṛtimantastadā dhīrā na līyante kadācana //
MBh, 14, 47, 3.1 jñānena tapasā caiva dhīrāḥ paśyanti tat padam /
MBh, 14, 48, 23.1 yajñam ityapare dhīrāḥ pradānam iti cāpare /
MBh, 14, 49, 6.2 anāśīryogasaṃyuktāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 50, 6.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati //
MBh, 14, 91, 5.2 tānyagnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ //
Rāmāyaṇa
Rām, Bā, 2, 31.2 vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam //
Rām, Bā, 13, 14.2 prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā //
Rām, Bā, 20, 5.2 nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt //
Rām, Ay, 68, 20.2 pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā //
Rām, Ay, 98, 36.2 varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
Rām, Ay, 98, 54.2 abhipattā kṛtaṃ karma loke dhīravigarhitam //
Rām, Ay, 110, 21.2 śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām //
Rām, Ār, 6, 18.2 uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ //
Rām, Ār, 12, 12.2 dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ //
Rām, Ār, 30, 17.2 purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ //
Rām, Ār, 48, 7.1 na tat samācared dhīro yat paro 'sya vigarhayet /
Rām, Su, 1, 2.2 dhīraḥ salilakalpeṣu vicacāra yathāsukham //
Rām, Su, 5, 37.2 dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva //
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Rām, Yu, 59, 21.1 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ /
Saundarānanda
SaundĀ, 16, 84.2 ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ //
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
SaundĀ, 17, 50.2 upekṣakaḥ sa smṛtimān vyahārṣīddhyānaṃ tṛtīyaṃ pratilabhya dhīraḥ //
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
Śira'upaniṣad
ŚiraUpan, 1, 37.2 tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām //
Amarakośa
AKośa, 1, 1.2 sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca //
AKośa, 2, 409.1 dhīro manīṣī jñaḥ prājñaḥ saṃkhyāvānpaṇḍitaḥ kaviḥ /
Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 114.1 dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ /
Bodhicaryāvatāra
BoCA, 5, 21.2 pramadājanamadhye'pi yatirdhīro na khaṇḍyate //
BoCA, 5, 55.1 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 76.1 yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām /
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā /
BKŚS, 15, 136.2 prataran prataran dhīraṃ golehyād utthitas tritaḥ //
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 17.1 ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ /
BKŚS, 17, 92.1 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā /
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 18, 467.1 chāgānāṃ puruṣāṇāṃ ca dhīrāṇām api sādakaḥ /
BKŚS, 18, 627.1 iti cintāturaṃ sā māṃ harṣatyājitadhīratā /
BKŚS, 19, 67.2 agrāmyo dhīravacanaḥ kasmād api didṛkṣate //
BKŚS, 20, 230.2 cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ //
BKŚS, 22, 79.2 dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā //
BKŚS, 22, 227.2 sadhīrāptatarachāttraḥ pracchannaṃ gṛham ānayat //
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
BKŚS, 27, 75.1 athāsau sthiradhīratvaṃ gomukha śrūyatām iti /
BKŚS, 27, 112.2 tat tat sumanase bhartrā kathitaṃ dhīracetase //
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 56.0 dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam tāta sthāna eṣa hi yatnaḥ //
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
Divyāvadāna
Divyāv, 5, 11.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 11, 64.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām /
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 566.1 bhadre dhīrorjitamahotsāhā bhavasva //
Harivaṃśa
HV, 19, 24.1 athainaṃ saṃnatir dhīrā devalasya sutā tadā /
HV, 24, 8.1 dātā yajvā ca dhīraś ca śrutavān atithipriyaḥ /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 2, 40.2 kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ //
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
Kāmasūtra
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 5, 3, 18.1 dhīrāyām apragalbhāyāṃ parīkṣiṇyāṃ ca yoṣiti /
Kātyāyanasmṛti
KātySmṛ, 1, 3.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 187.1 sthitimān api dhīro 'pi ratnānām ākaro 'pi san /
Kāvyālaṃkāra
KāvyAl, 2, 24.2 payomucāṃ dhvanirdhīro dunoti mama tāṃ priyām //
KāvyAl, 6, 2.1 dhīrair ālokitaprāntam amedhobhir asūyitam /
Kūrmapurāṇa
KūPur, 2, 8, 8.2 sa dhīraḥ sarvalokeṣu na mohamadhigacchati //
KūPur, 2, 9, 16.2 tadvijñāne paripaśyanti dhīrā vibhrājamānaṃ vimalaṃ vyoma dhāma //
KūPur, 2, 9, 17.1 tataḥ paraṃ paripaśyanti dhīrā ātmanyātmānamanubhūyānubhūya /
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 21, 9.1 vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ /
Liṅgapurāṇa
LiPur, 1, 86, 148.1 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ /
LiPur, 1, 90, 6.1 dṛṣṭvā parāvaraṃ dhīrāḥ paraṃ gacchanti tatpadam /
LiPur, 1, 92, 64.1 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
LiPur, 1, 96, 6.2 krīḍadbhiś ca mahādhīrairbrahmādyaiḥ kandukairiva //
LiPur, 1, 104, 27.3 maheśvarāya dhīrāya namaḥ sākṣācchivāya te //
LiPur, 2, 9, 24.2 vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ //
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 20, 23.1 ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam /
LiPur, 2, 20, 29.1 sarvadvandvasahā dhīrā nityamudyuktacetasaḥ /
Matsyapurāṇa
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 150, 125.1 tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ /
Meghadūta
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nāṭyaśāstra
NāṭŚ, 2, 85.1 mandavātāyanopeto nirvāto dhīraśabdavān /
Suśrutasaṃhitā
Su, Sū., 31, 14.2 kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet //
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Utt., 16, 7.2 tato 'gninā vā pratisārayettāṃ kṣāreṇa vā samyagavekṣya dhīraḥ //
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Tantrākhyāyikā
TAkhy, 1, 251.1 atha dhīracittas tāñśanair avādīt //
Viṣṇupurāṇa
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 5, 1, 42.2 dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman //
Viṣṇusmṛti
ViSmṛ, 20, 49.2 tathā dehāntaraprāptir dhīras tatra na muhyati //
Śatakatraya
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
ŚTr, 1, 84.2 adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
ŚTr, 1, 106.2 karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ //
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 1.3 tavātmajñasya dhīrasya katham arthārjane ratiḥ //
Aṣṭāvakragīta, 3, 9.1 dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā /
Aṣṭāvakragīta, 3, 11.2 api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ //
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Aṣṭāvakragīta, 4, 1.2 hantātmajñasya dhīrasya khelato bhogalīlayā /
Aṣṭāvakragīta, 17, 16.2 viśeṣo naiva dhīrasya sarvatra samadarśinaḥ //
Aṣṭāvakragīta, 18, 7.2 iti vijñāya dhīro hi kim abhyasyati bālavat //
Aṣṭāvakragīta, 18, 18.1 dhīro lokaviparyasto vartamāno 'pi lokavat /
Aṣṭāvakragīta, 18, 20.1 pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ /
Aṣṭāvakragīta, 18, 23.2 ātmārāmasya dhīrasya śītalācchatarātmanaḥ //
Aṣṭāvakragīta, 18, 24.2 prākṛtasyeva dhīrasya na māno nāvamānatā //
Aṣṭāvakragīta, 18, 27.1 nānāvicārasuśrānto dhīro viśrāntim āgataḥ /
Aṣṭāvakragīta, 18, 29.2 nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 33.2 dhīrāḥ kṛtyaṃ na paśyanti suptavat svapade sthitāḥ //
Aṣṭāvakragīta, 18, 37.2 anicchann api dhīro hi parabrahmasvarūpabhāk //
Aṣṭāvakragīta, 18, 39.2 dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ //
Aṣṭāvakragīta, 18, 40.2 dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam //
Aṣṭāvakragīta, 18, 41.2 svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ //
Aṣṭāvakragīta, 18, 52.1 ucchṛṅkhalāpy akṛtikā sthitir dhīrasya rājate /
Aṣṭāvakragīta, 18, 53.2 nirastakalpanā dhīrā abaddhā muktabuddhayaḥ //
Aṣṭāvakragīta, 18, 54.2 dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā //
Aṣṭāvakragīta, 18, 61.2 pravṛttir api dhīrasya nivṛttiphalabhāginī //
Aṣṭāvakragīta, 18, 66.2 ākāśasyeva dhīrasya nirvikalpasya sarvadā //
Aṣṭāvakragīta, 18, 78.2 nirvikārasya dhīrasya nirātaṅkasya sarvadā //
Aṣṭāvakragīta, 18, 81.2 dhīrasya śītalaṃ cittam amṛtenaiva pūritam //
Aṣṭāvakragīta, 18, 83.1 dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati /
Aṣṭāvakragīta, 18, 85.1 tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ /
Aṣṭāvakragīta, 18, 88.1 nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ /
Aṣṭāvakragīta, 18, 94.2 jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade //
Bhairavastava
Bhairavastava, 1, 4.2 śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 14.1 darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam /
BhāgPur, 1, 18, 8.1 kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā /
BhāgPur, 1, 18, 22.1 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
BhāgPur, 1, 19, 17.1 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ /
BhāgPur, 2, 1, 16.1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
BhāgPur, 2, 1, 20.2 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam //
BhāgPur, 2, 2, 2.1 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ /
BhāgPur, 2, 2, 16.2 ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt //
BhāgPur, 3, 4, 34.1 dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam /
BhāgPur, 3, 5, 41.2 jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham //
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 11, 18.2 viśvaṃ vicakṣate dhīrā yogarāddhena cakṣuṣā //
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 27, 29.1 prāpnotīhāñjasā dhīraḥ svadṛśā chinnasaṃśayaḥ /
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 4, 9, 52.2 yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam //
BhāgPur, 4, 12, 4.1 ahaṃ tvamityapārthā dhīrajñānātpuruṣasya hi /
BhāgPur, 4, 22, 12.2 caranti śraddhayā dhīrā bālā eva bṛhanti ca //
BhāgPur, 11, 7, 21.1 puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ /
BhāgPur, 11, 7, 37.1 bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
BhāgPur, 11, 12, 24.1 evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ /
BhāgPur, 11, 14, 42.3 buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ //
BhāgPur, 11, 16, 28.1 ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo 'sitaḥ /
BhāgPur, 11, 17, 45.2 ātmānam ātmanā dhīro yathā gajapatir gajān //
BhāgPur, 11, 18, 31.1 nodvijeta janād dhīro janaṃ codvejayen na tu /
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
Bhāratamañjarī
BhāMañj, 1, 434.1 tataḥ smareṇa sahasā sa dhīro vivaśīkṛtaḥ /
BhāMañj, 1, 663.1 tato jaladharadhvānadhīragambhīraniḥsvanaḥ /
BhāMañj, 1, 1286.1 gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ /
BhāMañj, 5, 167.2 uvāca saṃpadāṃ pātraṃ dhīrā vijitamanyavaḥ //
BhāMañj, 6, 223.1 gambhīradhīrasaṃrambho varjayansa pṛthagjanam /
BhāMañj, 6, 278.2 dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt //
BhāMañj, 6, 325.2 naraśca vijayo dhīraḥ pravaraḥ sarvadhanvinām //
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 7, 729.2 yudhiṣṭhiraṃ śaṅkitadhīrapṛcchatsatyavikramam //
BhāMañj, 11, 96.2 saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ //
BhāMañj, 13, 37.1 hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā /
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
BhāMañj, 13, 551.2 durbalaḥ krūramanasaṃ dhīraḥ dūrādevāryacetasam //
Garuḍapurāṇa
GarPur, 1, 112, 19.2 sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ //
GarPur, 1, 113, 29.1 anyathā śāstragarbhiṇyā dhiyā dhīro 'rthamīhate /
Gītagovinda
GītGov, 5, 14.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 16.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 18.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 20.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 22.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 24.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 26.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 28.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 7, 33.2 paripatitā urasi ratiraṇadhīrā //
Hitopadeśa
Hitop, 1, 169.2 vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Hitop, 3, 34.6 apy ūhanti mano dhīrās tasmād rahasi mantrayet //
Hitop, 3, 46.3 vipattau hi mahān loke dhīratvam adhigacchati //
Kathāsaritsāgara
KSS, 1, 1, 42.1 tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā /
KSS, 2, 2, 200.2 taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ //
KSS, 2, 3, 26.1 ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
KSS, 2, 3, 51.2 hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā //
KSS, 2, 5, 172.1 sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
KSS, 2, 5, 195.1 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
KSS, 3, 1, 61.1 ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
KSS, 3, 1, 80.1 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
KSS, 3, 1, 98.1 atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
KSS, 3, 2, 113.2 ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ //
KSS, 3, 4, 90.2 kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā //
KSS, 3, 4, 111.1 sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam /
KSS, 3, 4, 137.1 tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /
KSS, 3, 4, 150.2 na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā //
KSS, 3, 4, 176.2 nayeyamiti tatkālamasau dhīro vyacintayat //
KSS, 3, 4, 272.1 evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ /
KSS, 3, 4, 297.1 tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
KSS, 3, 4, 307.2 unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat //
KSS, 3, 4, 359.1 citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
KSS, 3, 4, 406.1 ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 3, 6, 226.1 tatkālamaṅgalasamāhatatāradhīratūryāravapratiravaiś ca nabhaḥ pupūre /
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 4, 2, 256.2 dhīraś cirāya bubhuje vidyādharacakravartipadam //
KSS, 4, 3, 34.2 prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat //
KSS, 5, 3, 19.1 iti satyavratasyāsya dhīrasattvasya jalpataḥ /
KSS, 6, 2, 11.1 tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 17.2 sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ //
Rasamañjarī
RMañj, 1, 11.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaratnasamuccaya
RRS, 6, 4.1 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 83.1 vākpatirjāyate dhīro jīvec candrārkatārakam /
RRĀ, V.kh., 1, 13.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
Rasendracintāmaṇi
RCint, 3, 211.2 dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RCint, 3, 227.2 tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya //
Rasārṇava
RArṇ, 12, 368.2 sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
RājNigh, Rogādivarga, 61.1 prājño vijñaḥ paṇḍito dīrghadarśī dhīro dhīmān kovido labdhavarṇaḥ /
RājNigh, Miśrakādivarga, 71.2 vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ //
Skandapurāṇa
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
Tantrāloka
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 4, 26.2 ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.2 tanmadhye parameśāni mahādhīrā ca muktidā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.1 rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā /
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.2 merumadhyasthitā nāḍī mahādhīrā ca muktidā //
Vetālapañcaviṃśatikā
VetPV, Intro, 33.1 dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me /
Ānandakanda
ĀK, 1, 9, 82.1 avyāhatagatirdhīraḥ siddhasaṃghena vartate /
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 12, 16.2 sadānando yuvā dhīro jīvedācandratārakam //
ĀK, 1, 12, 21.2 pibecca sahasā dhīro jīvedācandratārakam //
ĀK, 1, 12, 61.1 trailokyavijayī dhīro bhavedvīro jagattraye /
ĀK, 1, 12, 113.1 aśnīyāttatphalaṃ dhīro jīvetsaṃvartakatrayam /
ĀK, 1, 15, 14.1 indropamabalo dhīraścaturthe māsi ca kramāt /
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 15, 33.2 nāgāyutabalo dhīro vāyuvegagatirbhavet //
ĀK, 1, 15, 69.1 mattanāgabalo dhīro yuvā darpavigrahaḥ /
ĀK, 1, 15, 132.2 tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam //
ĀK, 1, 15, 177.1 yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet /
ĀK, 1, 15, 251.1 balavānmatimāndhīro jīvedvarṣaśatadvayam /
ĀK, 1, 15, 277.2 sūryodaye pibeddhīro binduvṛddhyā kramātpriye //
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 17, 93.1 sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
Āryāsaptaśatī
Āsapt, 2, 70.1 asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim /
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
Śukasaptati
Śusa, 23, 40.1 dhīrā jānanti pramāṇaṃ jemanasya tathāpi kathanasya ca /
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
Bhāvaprakāśa
BhPr, 6, 2, 125.1 ṛṣabho vṛṣabho dhīro viṣāṇī drākṣa ityapi /
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
Haṃsadūta
Haṃsadūta, 1, 65.2 sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 95.1 ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 75.2, 2.0 anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 120.2 tasminyāti layaṃ dhīro vidhinā nātra saṃśayaḥ //
Sātvatatantra
SātT, 2, 12.2 dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam //
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 203.2 śrutendrahitakṛd dhīravīramuktibalapradaḥ //