Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasendracintāmaṇi
Āryāsaptaśatī
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Mahābhārata
MBh, 5, 56, 34.2 vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 467.1 chāgānāṃ puruṣāṇāṃ ca dhīrāṇām api sādakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 14.1 darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam /
BhāgPur, 3, 4, 34.1 dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam /
BhāgPur, 11, 16, 28.1 ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo 'sitaḥ /
Bhāratamañjarī
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
Kathāsaritsāgara
KSS, 3, 1, 61.1 ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
KSS, 3, 4, 150.2 na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā //
KSS, 3, 4, 359.1 citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
KSS, 3, 4, 406.1 ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
Rasendracintāmaṇi
RCint, 3, 211.2 dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
Āryāsaptaśatī
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 95.1 ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām /