Occurrences

Atharvaveda (Śaunaka)
Muṇḍakopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 8.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
Ṛgveda
ṚV, 9, 73, 3.2 mahaḥ samudraṃ varuṇas tiro dadhe dhīrā icchekur dharuṇeṣv ārabham //
Carakasaṃhitā
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Mahābhārata
MBh, 1, 115, 13.3 tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak /
MBh, 1, 176, 13.7 sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ /
MBh, 3, 203, 28.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ /
MBh, 5, 42, 12.2 ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum //
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 136, 57.2 na tau dhīrāḥ praśaṃsanti nityam udvignacetasau //
MBh, 12, 152, 23.2 sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ //
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 178, 16.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ //
MBh, 12, 221, 32.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 222, 13.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 13, 24, 86.1 kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ /
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 38, 10.2 brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 40, 7.2 prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ /
MBh, 14, 42, 5.2 smṛtimantastadā dhīrā na līyante kadācana //
MBh, 14, 47, 3.1 jñānena tapasā caiva dhīrāḥ paśyanti tat padam /
MBh, 14, 48, 23.1 yajñam ityapare dhīrāḥ pradānam iti cāpare /
MBh, 14, 49, 6.2 anāśīryogasaṃyuktāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 91, 5.2 tānyagnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ //
Rāmāyaṇa
Rām, Bā, 13, 14.2 prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā //
Śira'upaniṣad
ŚiraUpan, 1, 37.2 tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
Kūrmapurāṇa
KūPur, 2, 9, 16.2 tadvijñāne paripaśyanti dhīrā vibhrājamānaṃ vimalaṃ vyoma dhāma //
KūPur, 2, 9, 17.1 tataḥ paraṃ paripaśyanti dhīrā ātmanyātmānamanubhūyānubhūya /
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
Liṅgapurāṇa
LiPur, 1, 90, 6.1 dṛṣṭvā parāvaraṃ dhīrāḥ paraṃ gacchanti tatpadam /
LiPur, 1, 92, 64.1 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
LiPur, 2, 9, 24.2 vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ //
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 20, 29.1 sarvadvandvasahā dhīrā nityamudyuktacetasaḥ /
Suśrutasaṃhitā
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Śatakatraya
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
ŚTr, 1, 84.2 adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 33.2 dhīrāḥ kṛtyaṃ na paśyanti suptavat svapade sthitāḥ //
Aṣṭāvakragīta, 18, 40.2 dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam //
Aṣṭāvakragīta, 18, 53.2 nirastakalpanā dhīrā abaddhā muktabuddhayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 22.1 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
BhāgPur, 3, 5, 41.2 jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham //
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 11, 18.2 viśvaṃ vicakṣate dhīrā yogarāddhena cakṣuṣā //
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 4, 9, 52.2 yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam //
BhāgPur, 4, 22, 12.2 caranti śraddhayā dhīrā bālā eva bṛhanti ca //
BhāgPur, 11, 7, 21.1 puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ /
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
Bhāratamañjarī
BhāMañj, 5, 167.2 uvāca saṃpadāṃ pātraṃ dhīrā vijitamanyavaḥ //
BhāMañj, 11, 96.2 saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ //
Garuḍapurāṇa
GarPur, 1, 112, 19.2 sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ //
Hitopadeśa
Hitop, 3, 34.6 apy ūhanti mano dhīrās tasmād rahasi mantrayet //
Kathāsaritsāgara
KSS, 3, 1, 98.1 atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
Skandapurāṇa
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
Tantrāloka
TĀ, 4, 26.2 ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
Śukasaptati
Śusa, 23, 40.1 dhīrā jānanti pramāṇaṃ jemanasya tathāpi kathanasya ca /
Haribhaktivilāsa
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 75.2, 2.0 anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti //